समाचारं

एनवीडिया मेडिकल एआइ-प्रवेशं निरन्तरं कुर्वन् अस्ति, फाइजर इत्यादिभिः सह मिलित्वा एआइ-चिकित्सा-माडल-विकासकस्य CytoReason-इत्यस्मिन् निवेशं करोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य कम्पनी CytoReason इति कृत्रिमबुद्धेः उपयोगं कृत्वा रोगसंशोधनमाडलस्य विकासाय बुधवासरे उक्तवती यत् एनवीडिया, फाइजर, थर्मो फिशर्, वेञ्चर् कैपिटल इन्वेस्टमेण्ट् कम्पनी आवरक्राउड् इत्येतयोः सहभागिता सह निजीवित्तपोषणस्य दौरस्य मध्ये ८० मिलियन डॉलरं संग्रहीतवती।

विश्वस्य दशसु प्रमुखेषु औषधकम्पनीषु षट् अन्यकम्पनीनां प्रौद्योगिकीम् उपयुञ्जते

साइटोरीजन इत्यनेन उक्तं यत् सः स्वस्य मॉडलस्य अनुप्रयोगं अधिकसंकेतानां कृते विस्तारं कर्तुं योजनां करोति तथा च स्वस्य स्वामित्वयुक्तं आणविक-नैदानिक-दत्तांशं योजयितुं योजनां करोति। कम्पनीयाः कथनमस्ति यत् विश्वस्य शीर्षदशसु औषधकम्पनीषु षट् एआइ मञ्चस्य कम्प्यूटेशनल् रोगप्रतिमानद्वारा प्रतिरक्षाविज्ञानं, सूजनं, प्रतिरक्षा-कर्क्कटविज्ञानं, चयापचयम् इत्यादिषु चिकित्साक्षेत्रेषु आँकडा-सञ्चालितनिर्णयान् कर्तुं तस्याः प्रौद्योगिक्याः उपयोगं कुर्वन्ति।

अस्मिन् वर्षे अन्ते म्यासाचुसेट्स्-राज्यस्य केम्ब्रिज्-नगरे कार्यालयं उद्घाटयितुं अपि कम्पनी योजना अस्ति ।

अनुसंधानविकाससमयं न्यूनीकर्तुं तकनीकीविनियामकसफलतायाः (PTRS) संभावनायां सुधारः जीवनविज्ञानकम्पनीनां कृते सर्वोच्चप्राथमिकताः सन्ति, तथा च सम्पत्तिसम्बद्धं अनुसंधानविकासनिर्णयं कुर्वन् गतिः, सुरक्षा, सटीकता च महत्त्वपूर्णा इति कम्पनी अवदत्। CytoReason औषध-उद्योगाय आणविक-स्तरस्य अन्वेषणं बहुमूल्यं AI-उपकरणं च प्रदाति, येन तेषां द्वितीयचरणस्य नैदानिकपरीक्षणस्य सफलता-दरं सुधारयितुम्, तेषां अनुसंधान-विकास-निवेश-विभागस्य अनुकूलनं च भवति

मीडिया-समाचार-अनुसारं २०२२ तमे वर्षे फाइजर-संस्थायाः साइटोरीजन-सङ्गठनेन सह साझेदारी विस्तारिता, २० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां निवेशः च कृतः, यत् २०२७ तमे वर्षे ११० मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति

साइटोरीजन इत्यनेन उक्तं यत् सः नूतनवित्तपोषणस्य उपयोगं स्वस्य विकासस्य त्वरिततायै, विपण्यां स्वस्य स्थितिं अधिकं ठोसरूपेण स्थापयितुं, अधिकानि औषधानि जैवप्रौद्योगिकीकम्पनीः च चिकित्साक्षेत्रेषु विकासस्य गतिं सटीकताम् च वर्धयितुं सक्षमं कर्तुं च उत्सुकाः सन्ति, येन विश्वे अधिकान् रोगिणः लाभं प्राप्नुयुः।

एनवीडिया इत्यस्य स्वास्थ्यसेवायाः उपाध्यक्षा महाप्रबन्धिका च किम्बर्ली पावेल् इत्यस्याः कथनमस्ति यत् -

"विगतवर्षे, CytoReason इत्यनेन NVIDIA इत्यस्य नवीनतमेन त्वरितं कम्प्यूटिंग् तथा AI मञ्चैः सह स्वस्य मञ्चं सुदृढं कृतम्, अनुमानकार्यभारस्य 10x अधिकं त्वरणं प्राप्तम्। CytoReason इत्यनेन सह अस्माकं निरन्तरं सहकार्यं CytoReason इत्यस्मात् Predictive clinical insights इत्यस्मात् अधिकाधिकजीवनविज्ञानकम्पनीनां लाभं प्राप्तुं साहाय्यं करिष्यति।

एआइ-विकसितानि औषधानि आरोहणे सन्ति, एनवीडिया इत्यस्य योजनाः सन्ति

वालस्ट्रीट् न्यूज् इत्यत्र पूर्वस्मिन् लेखे उल्लेखः कृतः यत् बीसीजी इत्यस्य नवीनतमसंशोधनस्य अनुसारं प्रथमचरणस्य चिकित्सापरीक्षासु एआइ-जनितस्य औषधस्य अणुस्य सफलतायाः दरः ८०%-९०% यावत् भवति, यदा तु ऐतिहासिकः औसतः प्रायः ५०% भवति प्रथमचरणस्य अतिरिक्तं द्वितीयचरणस्य नैदानिकपरीक्षणेषु एआइ इत्यस्य औषधस्य अणुषु आविष्कारे ४०% सफलतायाः दरः भवति । परिणामानि दर्शयन्ति यत् एआइ इत्यस्य औषधगुणयुक्तानां अणुनां परिकल्पना अथवा पहिचानस्य प्रबलक्षमता अस्ति, येन अणुनां आविष्कारे एआइ इत्यस्य नैदानिकक्षमता अधिकं सिद्धा भवति

एनवीडिया जीटीसी सम्मेलने स्वास्थ्यसेवा/जीवनविज्ञानेन सह सम्बद्धाः ९० क्रियाकलापाः आसन्, ये सर्वेषु उद्योगेषु प्रथमस्थानं प्राप्तवन्तः, अनेके लोकप्रियक्षेत्राणि यथा वाहनम्, क्लाउड् सेवाः, हार्डवेयर/अर्धचालकाः इत्यादयः अतिक्रान्ताः आसन्

विश्वस्य उष्णतमः औषधविशालकायः नोवो नोर्डिस्क् इत्यनेन जीटीसी इत्यत्र आधिकारिकतया घोषितं यत् सः डेन्मार्कदेशे सुपरकम्प्यूटर् निर्मातुं एनविडिया इत्यनेन सह सहकार्यं करिष्यति। नोवो नॉर्डिस्क फाउण्डेशनस्य प्रवक्ता अवदत् यत् कृत्रिमबुद्धिः स्वास्थ्ये जीवनविज्ञानयोः जटिलवैज्ञानिकसंशोधनस्य मार्गे क्रान्तिं कर्तुं क्षमताम् अस्ति। एतेन एनवीडिया इत्यस्य अस्मिन् क्षेत्रे भागं ग्रहीतुं महत्त्वाकांक्षायाः अपि प्रतिनिधित्वं भवति ।

टीडी सिक्योरिटीज इत्यस्य गणनानुसारं स्वास्थ्यसेवा-उद्योगस्य डिजिटल-रूपान्तरणेन प्रौद्योगिकी-कम्पनीनां कृते १ अरब-डॉलर्-अधिकं राजस्वं (प्रत्यक्ष-अप्रत्यक्ष-राजस्वं च सहितम्) प्राप्तम्, कालान्तरे च मार्केट्-आकारः दश-अर्ब-डॉलर्-पर्यन्तं भवितुं शक्नोति

विश्लेषकाः सूचितवन्तः यत् सम्प्रति स्वास्थ्यसेवायां एआइ-प्रौद्योगिक्याः अनुप्रयोगे औषध-आविष्कारः, चिकित्सा-उपकरणं, इमेजिंग् च, डिजिटल-चिकित्सा-प्रणाली च इत्यादयः बहवः पक्षाः समाविष्टाः सन्ति, एनवीडिया-संस्थायाः योजनाः पूर्वमेव निर्धारिताः सन्तितदनन्तरं यथा यथा विश्वस्य विशालस्य स्वास्थ्यसेवा-उद्योगस्य अनुसंधान-विकासः पूंजीव्ययः च जननात्मक-कृत्रिम-बुद्धि-विषये प्रवासं करोति तथा तथा एनवीडिया स्वस्य शक्तिशालिना कम्प्यूटिङ्ग्-मञ्चेन एआइ-सॉफ्टवेयर-स्टैक्-इत्यनेन च पर्याप्तं राजस्वं अर्जयितुं समर्थः भविष्यति

तदतिरिक्तं एनवीडिया इत्यनेन शल्यक्रियायां कृत्रिमबुद्धेः अनुप्रयोगस्य विषये सम्झौतां प्राप्तुं जॉन्सन् एण्ड् जॉन्सन् तथा जीई हेल्थकेयर इति प्रमुखौ चिकित्सानेतृभिः सह सहकार्यस्य घोषणा कृता तदतिरिक्तं एनवीडिया इत्यनेन २० अधिकानि एआइ- अपि प्रारब्धानि सम्मेलने चालितस्वास्थ्यसेवासाधनम्।