समाचारं

मिंगचा|भूटान-मङ्गोलिया-देशयोः "नौसेनासहकार-ज्ञापनपत्रे" हस्ताक्षरं कृतम्?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Paper global fact-checking platform इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु

त्वरित अवलोकन

- अन्तर्जालस्य अफवाः किमपि प्रमाणं नास्ति।भूटानस्य राजा अद्यैव मंगोलियादेशस्य राज्ययात्राम् अकरोत्।

- केचन भूपरिवेष्टिताः देशाः स्वमुख्यनदीषु सरोवरेषु च (यथा अजरबैजान, मध्य आफ्रिकागणराज्यम्) सैनिकाः नियोजयिष्यन्ति, परन्तु सम्प्रति भूटान-मङ्गोलिया-देशयोः नौसैनिकसैनिकाः स्थापिताः इति विश्वसनीयसूचना नास्ति

घटना पृष्ठभूमि

अद्यैव एकः उपयोक्ता सामाजिकमञ्चे पोस्ट् कृतवान् यत् ८ जुलै दिनाङ्के भूटानस्य राजा वाङ्गचुक् मंगोलियादेशस्य राष्ट्रपतिस्य खुरेलसुखस्य आमन्त्रणेन मंगोलियादेशं गतः।

स्पष्टतया पश्यन्तु

अन्तर्जालस्य आख्यायिका कुतः आगन्तुं शक्नोति ?

अन्तर्जालद्वारा प्रकाशितस्य भिडियोस्य स्रोतः तावत्पर्यन्तं न प्राप्यते, परन्तु तस्मिन् भिडियोमध्ये यत् होटेल्-चिह्नं दृश्यते तस्य जाँचानन्तरं ज्ञातं यत् चलच्चित्रस्य स्थानं मंगोलिया-देशस्य उलान्बातार-नगरस्य शाङ्ग्री-ला-पञ्चतारक-होटेल् भवितुम् अर्हति तदतिरिक्तं भूटानराज्यस्य राजा-राज्ञयोः परिधानं भिडियोमध्ये मंगोलिया-समाचार-संस्थायाः ९ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य चित्रेण सह सङ्गतम् अस्ति ।प्रतिवेदने दर्शितं यत् मंगोलिया-राज्यस्य अध्यक्षः महान् हुराल् अमर बयास्गारेन् भूटानराज्यस्य राजा वाङ्गचुक् राज्ययात्रायां मङ्गोलियादेशस्य भ्रमणं कृतवान् । द्रष्टुं शक्यते यत् खलु भूटानराजस्य मङ्गोलिया-देशस्य भ्रमणकाले एव एषः भिडियो गृहीतः स्यात् ।

उपरि : ऑनलाइन-वीडियो-मध्ये दर्शितः होटेलस्य लोगो

अधः : ​​उलानबातर-नगरस्य शाङ्ग्री-ला-होटेल्-चिह्नस्य अग्रदृश्यम्

उपरि : भूटानराज्यस्य राजा राज्ञी च ऑनलाइन-वीडियोषु दृश्यन्ते

अधः : ​​९ जुलै दिनाङ्के Montagne News Agency इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्

उभयदेशानां आधिकारिकमाध्यमानां समाचारानुसारं मंगोलियादेशस्य राष्ट्रपतिखुरेलसुखस्य आमन्त्रणेन भूटानराज्यस्य राजा जिग्मे केसर नामग्येल् वाङ्गचुक्, राज्ञी जिग्जेन् पेमा च ८ जुलै दिनाङ्के समारोहं कृतवन्तः तस्मिन् एव दिने मङ्गोलियादेशम् आगत्य सः स्वस्य राज्ययात्राम् आरब्धवान् मंगोलियादेशं प्रति । प्रतिवेदनानुसारं, “यात्रायाः कालखण्डे मंगोलियादेशस्य राष्ट्रपतिः यू खुरेलसुखः भूटानराज्यस्य राजा जिग्मे खेसर नामग्येल् वाङ्गचुक् च औपचारिकसमागमं कृत्वा कानूनीरूपेण सुदृढीकरणार्थं द्विपक्षीयसम्बन्धानां, सहकार्यदस्तावेजानां च विस्तारार्थं सम्झौते हस्ताक्षरं करिष्यन्ति पर्यावरणम्‌।"

मंगोलियाराष्ट्रपतिस्य सूचनाकार्यालयस्य अनुसारम् अस्मिन् राज्ययात्रायाः कालखण्डे मंगोलिया-मङ्गोलिया-देशयोः सम्बन्धितविभागैः संस्थाभिः च संयुक्तरूपेण दस्तावेजेषु हस्ताक्षरं कृतम् यथा- "सांस्कृतिकक्षेत्रे सहकार्यस्य विषये सहमतिपत्रम्", "पठारे सहकार्यस्य विषये सहमतिपत्रम्" इति पशुपालन-चरागाह-विकासः", ""शिक्षाक्षेत्रे सहकार्यस्य विषये समझौताज्ञापनम्", "पारम्परिकचिकित्साक्षेत्रे सहकार्यस्य विषये समझौताज्ञापनम्" तथा "मङ्गोलियनयोः मध्ये दूरदर्शनस्य प्रसारणस्य च क्षेत्रे सहकार्यस्य समझौताज्ञापनम्" इति विषये राष्ट्रीयसार्वजनिकदूरदर्शनं तथा भूटानप्रसारणनिगमम्"। भूटानदेशेन अधिका सूचना न प्रकटिता, येन ज्ञायते यत् द्वयोः देशयोः सार्वजनिकदस्तावेजेषु "नौसेनासहकार्यज्ञापनपत्रम्" नास्ति ।

केचन भूपरिवेष्टिताः देशाः स्वमुख्यनदीषु सरोवरेषु च (यथा अजरबैजान, मध्य आफ्रिकागणराज्यम्),अतः भूटान-मङ्गोलिया-देशयोः नौसेनाः सन्ति वा ?

संयुक्तराज्यसंस्थायाः केन्द्रीयगुप्तचरसंस्थायाः (CIA) २०२३ तमे वर्षे प्रकाशितस्य "विश्वतथ्यपुस्तकस्य" अद्यतनं दर्शयति यत् भूटानसशस्त्रसेनासु रॉयलभूटानसेना (रॉयलगार्ड्स् तथा वायुसेनापक्षः च समाविष्टः), राष्ट्रियसैनिकदलः, आन्तरिककार्याणि च सन्ति and the state रॉयल भूटानपुलिसः संस्कृतिमन्त्रालयस्य अधीनः अस्ति, भूटानः सैन्यप्रशिक्षणाय, वायुरक्षासहितस्य शस्त्रसामग्रीणां च कृते भारते सर्वदा अवलम्बितवान् अस्ति भूटानस्य सशस्त्रसेनायाः जालपुटं दुर्गमं भवति, भूटानस्य नौसैनिकसेना अस्ति इति सूचयति विश्वसनीयसूचना अपि नास्ति ।

मंगोलियादेशे एकः उक्तिः अस्ति यत् मंगोलियादेशे केवलं ७ जनानां नौसैनिकदलम् अस्ति अन्वेषणानन्तरं एतत् मतं लिटमस् फिल्म्स् इत्यनेन निर्मितस्य वृत्तचित्रस्य द मङ्गोलियन नेवी ("द मङ्गोलियन नेवी") इत्यस्मात् आगन्तुं शक्नोति । १९३० तमे वर्षे सोवियतसङ्घः तैलस्य परिवहनार्थं मंगोलियादेशाय सुखबातार इति लघुजहाजं प्रदत्तवान् ।

अद्यत्वे नाममात्रे एषा "नौसेना" नास्ति । मंगोलिया-समाचार-संस्थायाः २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्के प्रकाशितं यत् प्रारम्भिकः सुखबातरः १९८५ तमे वर्षे डुबत् । २०१७ तमे वर्षे जहाजसूचनाजालस्थले जहाजस्पॉटिङ्ग् इत्यनेन गृहीतसूचनानुसारं मङ्गोलियादेशे वर्तमानकाले प्रयुक्तः सुखबातरः १९८३ तमे वर्षे रूसीशिपयार्डेन निर्मितः, तस्य उपयोगः खोव्स्गोल्-सरोवरस्य दर्शनार्थं भवति

मंगोलियादेशस्य रक्षामन्त्रालयेन प्रदत्तस्य "मङ्गोलिया-कानूनस्य" अनुसारं मंगोलिया-सशस्त्रसेनासु सम्प्रति भू-सेनाः, वायुसेना, निर्माण-इञ्जिनीयरिङ्ग-बलाः, जाल-सुरक्षा-बलाः, विशेष-बलाः च सन्ति

सारांशतः अन्तर्जालस्य अफवाः निराधाराः सन्ति, भूटानस्य राजा अद्यैव मङ्गोलियादेशस्य राज्ययात्राम् अकरोत्, तथा च उभयपक्षेण हस्ताक्षरितानां सार्वजनिकदस्तावेजानां श्रृङ्खलायां तथाकथितं "नौसेनासहकार्यज्ञापनपत्रम्" नास्ति केचन भूपरिवेष्टिताः देशाः स्वप्रमुखनदीषु सरोवरेषु च (यथा अजरबैजान्, मध्य-आफ्रिकागणराज्यम्) सैनिकाः नियोजयिष्यन्ति, परन्तु सम्प्रति भूटान-मङ्गोलिया-देशयोः नौसैनिकसैनिकाः स्थापिताः इति विश्वसनीयसूचना नास्ति