समाचारं

ज़ेलेन्स्की मोदी इत्यस्य रूसयात्रायाः आलोचनां "निराशाजनकम्" इति करोति, भारतं विरोधं प्रकटयितुं युक्रेनराजदूतं आहूयते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्सस्य विशेषसंवाददाता जिओ सिन्क्सिन्] इण्डियन इकोनॉमिक टाइम्स् इति जालपुटे १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयविदेशमन्त्रालयेन १५ दिनाङ्के भारते युक्रेनदेशस्य राजदूतं आहूय भारतीयप्रधानमन्त्रीसम्बद्धे युक्रेनराष्ट्रपतिजेलेन्स्की इत्यस्य टिप्पण्याः विषये टिप्पणीं कर्तुं मोदी इत्यस्य रूसस्य भ्रमणम्। तदतिरिक्तं अस्याः घटनायाः अनन्तरं भारतसर्वकारेण भारत-युक्रेनयोः संयुक्तसांस्कृतिककार्यसमूहस्य दीर्घकालीन-नियोजित-समागमं स्थगितम् । समाचारानुसारं एतेन ज़ेलेन्स्की इत्यस्य वचने भारतस्य असन्तुष्टिः स्पष्टतया व्यक्ता ।

मोदी ८ जुलैतः ९ पर्यन्तं रूसदेशं गत्वा रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्तालापं कृतवान् । अस्मिन् काले ज़ेलेन्स्की इत्यनेन मोदी इत्यस्य यात्रायाः विषये, मास्कोनगरे पुटिन् इत्यस्य आलिंगनस्य विषये च सामाजिकमाध्यमेषु असन्तुष्टिः आलोचना च प्रकटिता यत् "एतत् अत्यन्तं निराशाजनकं शान्तिप्रयासानां कृते विनाशकारी च आघातः" इति

९ जुलै दिनाङ्के स्थानीयसमये भारतीयप्रधानमन्त्री नरेन्द्रमोदी क्रेमलिन-नगरे रूस-भारत-वार्तायां पूर्वं रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन सह हस्तं दत्तवान् । (दृश्य चीन) २.

इकोनॉमिक टाइम्स् इति वृत्तपत्रे उक्तं यत् मोदी इत्यस्य रूसदेशस्य भ्रमणेन भारतस्य रूसस्य च आर्थिकसाझेदारी महती प्रवर्धिता अस्ति। तस्य विपरीतम् भारत-युक्रेन-देशयोः सर्वदा "उष्ण" सम्बन्धः अस्ति । एतत् मुख्यतया पाकिस्तानेन सह युक्रेनस्य सैन्यसहकार्यस्य, १९९८ तमे वर्षे भारतस्य परमाणुपरीक्षणस्य युक्रेनदेशस्य आलोचना, कश्मीरविषये संयुक्तराष्ट्रसङ्घस्य युक्रेनदेशस्य भारतविरोधी स्थितिः च अस्ति

युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य जालपुटे १६ तमे दिनाङ्के उक्तं यत् भारतेन सर्वदा कूटनीतिकमार्गेण रूस-युक्रेन-सङ्घर्षस्य समाधानस्य आह्वानं कृतम्, परन्तु तत्सहकालं रूस-देशेन सह निकट-आर्थिक-सम्बन्धः स्थापितः रूसविरुद्धं पाश्चात्त्यप्रतिबन्धानां पृष्ठभूमितः भारतं रूसीतैलस्य प्रमुखक्रेतृषु अन्यतमं जातम् । समाचारानुसारं वार्तायां यद्यपि मोदी कीवनगरस्य बालचिकित्सालये आक्रमणस्य कृते पुटिन् इत्यस्य "अन्तर्निहितरूपेण निन्दां" कृतवान् तथापि वार्तायां भारतस्य रूसस्य च आर्थिकसम्बन्धाः गहनाः अभवन्, देशद्वयस्य साझेदारी च सुदृढाः अभवन्

प्रतिवेदनानुसारं युक्रेनदेशः शान्तिप्रक्रियायाः उन्नयनार्थं भारतं सम्मिलितुं प्रयतते, परन्तु उत्तरं बहुधा "पार्श्वे" एव अभवत् । मोदी जूनमासे स्विट्ज़र्ल्याण्ड्देशे युक्रेनशान्तिशिखरसम्मेलने उपस्थितः नासीत्, शिखरसम्मेलनानन्तरं निर्गतस्य संयुक्तवक्तव्यस्य भारतीयप्रतिनिधिभिः हस्ताक्षरं न कृतम्।