समाचारं

अमेरिकादेशः एकस्य पूर्वसीआयए विश्लेषकस्य दक्षिणकोरियादेशस्य एजेण्टः इति आरोपं करोति दक्षिणकोरियादेशः प्रतिवदति यत् अस्मिन् विषये अमेरिकीसमकक्षैः सह संवादं कुर्वन् अस्ति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] वाशिंगटन-पोस्ट्-पत्रिकायाः ​​अनुसारं १६ तमे स्थानीयसमये न्यूयॉर्क-नगरस्य दक्षिण-मण्डलस्य संघीय-अभियोजकेन प्रकाशितेन ३१-पृष्ठीय-अभियोगपत्रेण ज्ञातं यत् पूर्व-सी.आय.ए.-विश्लेषकः टेरी-इत्यनेन अधुना विदेशसम्बन्धपरिषदः, दक्षिणकोरियादेशस्य "एजेण्ट्"रूपेण कार्यं कृत्वा, दक्षिणकोरियादेशस्य गुप्तचरसेवानां कृते कार्यं कृत्वा प्रतिफलरूपेण विलासिनीवस्तूनि प्राप्तुं आरोपः आसीत्

सुमी टेरी सूचना चित्र स्रोतः : कोरियाई मीडिया

समाचारानुसारं टेरी वर्षाणां यावत् दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवाप्रबन्धकैः सह मिलति, ये न्यूयॉर्क-वाशिङ्गटन-डी.सी.-नगरयोः उच्चस्तरीयभोजनागारयोः तया सह भोजनं कृत्वा तस्याः बहुविधविलासितावस्तूनि क्रीतवन्तः टेरी दक्षिणकोरियादेशस्य गुप्तचराधिकारिभ्यः सूचनां दत्तवान्, तेभ्यः अमेरिकीकाङ्ग्रेसस्य सदस्येभ्यः, अमेरिकीसरकारस्य वरिष्ठाधिकारिभ्यः च प्रवेशं दत्तवान् । अभियोगपत्रानुसारं टेरी अमेरिकीनागरिकः अस्ति यस्य जन्म सियोल्-नगरे अभवत्, वर्जिनिया-हवाई-देशे च पालितः ।

टेरी इत्यस्य वकिलः एकस्मिन् वक्तव्ये उक्तवान् यत् अभियोजनपक्षस्य आरोपाः "निराधाराः" इति । दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवा १७ दिनाङ्के उक्तवती यत् अस्मिन् विषये अमेरिकीसमकक्षैः सह निकटसञ्चारः अस्ति इति।

"कोरिया टाइम्स्" इति जालपुटे १७ तमे दिनाङ्के अन्तर्राष्ट्रीयसम्बन्धविशेषज्ञानाम् उद्धृत्य उक्तं यत् टेरीविरुद्धस्य अभियोगस्य उजागरीकरणात् कतिपयदिनानि पूर्वं दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युः अमेरिकीराष्ट्रपतिः बाइडेन् च संयुक्तरूपेण "कोरियाप्रायद्वीपे परमाणुनिरोधः परमाणुनिवारणं च" इति स्वीकृतवन्तौ शक्ति" नाटो वाशिंगटन शिखरसम्मेलनस्य समये। युद्धमार्गदर्शिका। अस्मात् अनुमानं कर्तुं शक्यते यत् यद्यपि दक्षिणकोरियादेशस्य राजनैतिकपुरस्काररूपेण अमेरिका-दक्षिणकोरिया-सङ्घटनं सुदृढं कुर्वन् अस्ति तथापि दक्षिणकोरिया-हितात् अपि दूरं गन्तुं प्रयतते |. टेरी इत्यस्य अभियोगः दक्षिणकोरियादेशे दबावं जनयति तथा च वाशिङ्गटनतः सियोलतः वास्तविकरियायतानाम् आग्रहं कर्तुं संकेतः इति दृश्यते, विशेषतः द्वयोः देशयोः रक्षाव्ययस्य साझेदारीविषये वार्ता इत्यादिषु विषयेषु। विशेषज्ञः अपि अवदत् यत् "दक्षिणकोरियादेशः भ्रान्त्या मन्यते यत् अमेरिकादेशेन सह गठबन्धनेन अमेरिकादेशस्य सामर्थ्यं बहु वर्धते। तद्विपरीतम् वाशिङ्गटनस्य मतं यत् यदि वैश्विकशतरंजक्रीडायां अधिका रुचिः भवति तर्हि दक्षिणकोरियादेशस्य चिकित्सा कर्तुं शक्यते।" कदापि बहिष्कृतः इति रूपेण।" (वाङ्ग काङ्ग)