समाचारं

न्यूजीलैण्ड्-देशस्य पूर्वराजनेतृद्वयं संयुक्तरूपेण वर्तमानप्रधानमन्त्रीं चेतवति स्म यत् - लैक्सन-सर्वकारः देशं अमेरिका-चीन-सङ्घर्षस्य भंवर-मध्ये कर्षति |.

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[न्यूजीलैण्ड्देशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः नॉर्थ् शोर् ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता झाओ शुआङ्गः] अद्यैव न्यूजीलैण्ड्-देशस्य प्रधानमन्त्री लैक्सन् चीनदेशस्य विरुद्धं कानिचन टिप्पण्यानि कृतवान् यत् देशस्य राजनैतिकवृत्तेभ्यः व्यापकं आलोचनां आकर्षितवान् न्यूजीलैण्ड् हेराल्ड् इति पत्रिकायाः ​​१६ दिनाङ्के न्यूजीलैण्ड्-देशस्य पूर्वप्रधानमन्त्री हेलेन् क्लार्कः न्यूजीलैण्ड्-राष्ट्रिय-पक्षस्य, एक्शन-पार्टि-सङ्घस्य च पूर्वनेता च ब्रैशः चेतवति स्म यत् लैक्सन्-सर्वकारः देशं "अमेरिका-चीन-सङ्घर्षस्य भंवर-मध्ये" कर्षति इति

अद्यतनकाले फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारे लैक्सन् इत्यनेन उक्तं यत् सः न्यूजीलैण्ड्-देशस्य व्यापारिकसमुदायस्य "चीनी-गुप्तचर-धमकी"-विरुद्धं सतर्कतां वर्धयिष्यति इति । सः अपि अवदत् यत् न्यूजीलैण्ड् ओकुस् सम्झौतेः द्वितीयस्तम्भे भागं ग्रहीतुं "अति मुक्तः" अस्ति तथा च न्यूजीलैण्ड् रक्षाबलं "ऑस्ट्रेलिया, अमेरिका इत्यादीनां भागिनानां कृते सैन्यबलगुणकं" इति उक्तवान्

न्यूजीलैण्डस्य प्रधानमन्त्री लक्सन

न्यूजीलैण्ड्-प्रसारणनिगमस्य (RNZ) अनुसारं पूर्वराजनैतिकप्रतिद्वन्द्वीद्वयं क्लार्कः ब्रैशः च अस्मिन् समये मिलित्वा न्यूजीलैण्डस्य दशकशः स्वतन्त्रविदेशनीतिं परित्यज्य लैक्सनस्य आलोचनां कृत्वा संयुक्तवक्तव्यं लिखितवन्तौ वक्तव्ये उक्तं यत्, गतवर्षस्य सामान्यनिर्वाचनप्रचारस्य समये लैक्सनस्य नेतृत्वे राष्ट्रियदलेन न्यूजीलैण्डस्य विदेशनीते परिवर्तनस्य उल्लेखः न कृतः, अधुना चीनविषये लैक्सनस्य टिप्पणीनां “न्यूजीलैण्डस्य अन्तर्राष्ट्रीयव्यापारे, रक्षानियोजने, सार्वजनिकव्ययस्य च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति” इति " " । वक्तव्ये स्पष्टं कृतम् यत् "न केवलं चीनदेशः न्यूजीलैण्ड्-देशस्य कृते सैन्य-धमकी न जनयति, अपितु न्यूजीलैण्ड्-देशस्य बृहत्तमं निर्यात-विपण्यम् अपि अस्ति, यत् अमेरिका-देशात् द्विगुणाधिकं महत्त्वपूर्णम् अस्ति" इति

क्लार्कः ब्रैशः च २००५ तमे वर्षे क्रमशः लेबरपार्टी, नेशनल् पार्टी इत्येतयोः नेतारत्वेन कार्यं कृतवन्तौ, तस्मिन् वर्षे सामान्यनिर्वाचने च भृशं स्पर्धां कृतवन्तौ इति अवगम्यते अन्ततः क्लार्कः एकेन आसनेन निर्वाचने विजयं प्राप्तवान्, तदनन्तरं पुनः न्यूजीलैण्ड्-देशस्य प्रधानमन्त्रीरूपेण निर्वाचितः । क्लार्कस्य कार्यकाले न्यूजीलैण्ड् चीनदेशेन सह "द्विपक्षीयमुक्तव्यापारसम्झौते" हस्ताक्षरं कृतवान् एषः प्रथमः मुक्तव्यापारसम्झौता आसीत् यः विकसितदेशस्य चीनस्य च मध्ये हस्ताक्षरितः आसीत्, यया न्यूजीलैण्ड्-चीनयोः व्यापारस्य द्रुततरं कुशलं च विकासं बहुधा प्रवर्धितम्

पूर्वचीनासामान्यविश्वविद्यालयस्य न्यूजीलैण्ड-अध्ययनकेन्द्रस्य निदेशकः चेन् हाङ्गः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् दीर्घकालं यावत् न्यूजीलैण्ड्-सर्वकारः विशेषतः पूर्ववर्ती लेबर-सर्वकारः दीर्घकालीन-राष्ट्रीय-हितस्य अनुसरणस्य अपेक्षया दीर्घकालीन-राष्ट्रीय-हितस्य अनुसरणं कर्तुं गर्वम् अनुभवति अमेरिकादेशस्य वर्चस्ववादी रणनीत्याः पूर्तिं कृत्वा अन्तर्राष्ट्रीयसमुदायस्य सम्मानं प्राप्तवान्, न्यूजीलैण्ड्-चीनयोः मध्ये परस्परं लाभप्रदं सहकार्यं च प्रवर्धितवान् । चेन् हाङ्ग् इत्यनेन उक्तं यत् अमेरिकादेशस्य दबावस्य सम्मुखे न्यूजीलैण्ड्-देशस्य लैक्सन-सर्वकारे "न्यूजीलैण्डस्य स्वतन्त्रविदेशनीतिं निर्वाहयितुम् राजनैतिकबुद्धिः सामरिकविवेकता च" आवश्यकी अस्ति

तदतिरिक्तं क्लार्क-ब्राश-योः संयुक्तवक्तव्ये ओर्कस-सम्झौतेः "द्वितीयस्तम्भस्य" विषये लैक्सनस्य "अति-मुक्त-"-वृत्तेः विषये प्रश्नः कृतः, यत्र न्यूजीलैण्ड-देशस्य जनाः पूर्वं कदापि एतत् वक्तव्यं न श्रुतवन्तः इति बोधयन् वक्तव्यस्य अन्ते तौ निष्कर्षं गतवन्तौ यत् "दशकैः न्यूजीलैण्ड् चीनदेशेन सह संलग्नतां कर्तुं अन्तर्राष्ट्रीयव्यवस्थायां च एकीकृत्य प्रयतते। चीनदेशस्य पृथक्करणं कस्यचित् हिताय न भवति, न्यूजीलैण्डस्य आर्थिकक्षेत्रे अपि महत् प्रभावः भविष्यति" इति सुरक्षा।"

आरएनजेड् इत्यनेन उक्तं यत् लैक्सनः अवकाशे अस्ति, क्लार्क-ब्राशयोः संयुक्तवक्तव्यस्य विषये टिप्पणीं न कृतवान् ।

न्यूजीलैण्ड्-देशः फिलिपिन्स्-देशः च "आगन्तुक-सैनिक-सम्झौते" वार्तालापं कुर्वतः इति, न्यूजीलैण्ड्-देशः फिलिपिन्स्-देशे सैन्यं नियोक्तुं समर्थः भविष्यति इति च लैक्सनस्य कथनस्य विषये क्लार्कः आलोचनां कृतवान् यत् - "अमेरिका-देशः चीन-देशः चीन-देशस्य समीपे अमेरिकी-नौसेनायाः उपस्थितिं स्वीकुर्यात् इति अपेक्षते" इति तथापि यदि स्थितिः विपर्यस्तं भवति तर्हि अमेरिकादेशः शीघ्रमेव तत् सहितुं असमर्थः भविष्यति” इति ।

न्यूजीलैण्ड्-देशस्य पूर्व-सांसदः याङ्ग-जियन् ग्लोबल-टाइम्स्-पत्रिकायाः ​​विशेष-सञ्चारकर्त्रे अवदत् यत् न्यूजीलैण्ड्-देशस्य बहवः विदेशीयाः चीनदेशीयाः अद्यैव तस्य सम्पर्कं कृतवन्तः, ते प्रधानमन्त्रिणः लैक्सनस्य टिप्पण्याः विषये स्वस्य गहनं आघातं, भ्रमं, चिन्ता च प्रकटितवन्तः | have been like all New Zealanders.

याङ्ग जियान् इत्यनेन उक्तं यत् न्यूजीलैण्ड्देशस्य बहवः चीनीयव्यापारिणः न्यूजीलैण्ड्-सर्वकारस्य लक्ष्यं दृष्ट्वा उत्साहिताः सन्ति यत् न्यूजीलैण्ड्-देशस्य चीनदेशं प्रति निर्यातस्य दुगुणीकरणं करणीयम् इति, परन्तु प्रधानमन्त्रिणः लैक्सनस्य वचनेन न्यूजीलैण्ड्-देशस्य व्यापारसमुदायस्य उपरि शीतलजलं पातितम् अस्ति। सः अवदत् यत् न्यूजीलैण्ड्देशस्य बहवः चीनदेशीयाः मन्यन्ते यत् न्यूजीलैण्ड्देशस्य चीनदेशाय निर्यातस्य दुगुणीकरणस्य इच्छा, चीनदेशाय अपि दर्शयितुं प्रयतमाना केवलं इच्छाशक्तिः, भोलाचिन्तनं च भवितुम् अर्हति।