समाचारं

मुख्ययुद्धपोतानां उपयोगेन तथा वास्तविकयुद्धानुप्रयोगानाम् समीपे चीन-रूसस्य "संयुक्तसमुद्री" अभ्यासस्य समाप्तिः अभवत् यत् मुख्यविषयाणि के सन्ति?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर गुओ युआण्डन] चीन-रूस "संयुक्त समुद्री-२०२४" सैन्य अभ्यासः १५ दिनाङ्के समुद्रीयव्यायामस्य चरणे प्रविष्टवान् निर्वहति । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारः कृतः विशेषज्ञाः अवदन् यत् व्यायामविषयाः वास्तविकयुद्धस्य समीपे एव सन्ति, ते चीनीय-रूसी-नौसेनायोः मध्ये परस्परं अवगमनं पारम्परिकं मैत्रीं च गभीरं कर्तुं शक्नुवन्ति, उभयपक्षस्य नौसेनाः स्वस्वसमुद्रीयुद्धं वर्धयितुं शक्नुवन्ति क्षमताम् ।

अभ्यासस्य उद्घाटनसमारोहः।फोटो लुआन चेङ्ग द्वारा

सहभागिषु जहाजेषु प्रबलाः व्यापकाः युद्धक्षमताः सन्ति

चीन-रूस "संयुक्तसमुद्री-२०२४" अभ्यासः "समुद्रीसुरक्षाधमकीनां संयुक्तप्रतिक्रिया" इति विषयरूपेण गृह्णाति तथा च सः त्रयः चरणाः विभक्तः अस्ति: सैनिकानाम् एकाग्रता, बन्दरगाहनियोजनं, समुद्रीयव्यायामं च अस्य उद्देश्यं प्रदर्शयितुं यत् पक्षद्वयं संयुक्तरूपेण प्रतिक्रियां ददाति समुद्रीयसुरक्षायाः खतरान् अन्तर्राष्ट्रीयक्षेत्रीयशान्तिं च निर्वाहयितुम्, नूतनयुगस्य कृते चीन-रूस-व्यापक-रणनीतिक-साझेदारीम् अधिकं गभीरं कर्तुं क्षमता च।

अभ्यासस्य समये चीनदेशः रूसदेशः च अस्मिन् अभ्यासे भागं ग्रहीतुं कुलम् ७ जहाजान् प्रेषितवन्तौ । चीनस्य भागं गृह्णन्तः सैनिकाः मार्गदर्शितं क्षेपणास्त्रविध्वंसकं नानिङ्ग्, मार्गदर्शितं क्षेपणास्त्रफ्रीगेट् ज़ियानिङ्ग्, डाली, व्यापकं आपूर्तिजहाजं वेइशान्हु, जहाजवाहनानि हेलिकॉप्टराणि, समुद्री सैनिकाः च सन्ति रूसी-नौसेनायाः सहभागि-सैनिकाः "लाउड्" तथा "लिन्ली" इति फ्रीगेट्-विमानैः, "इर्कुट्"-तैल-टैङ्कर-इत्यनेन च निर्मिताः सन्ति ।

सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन १७ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् अभ्यासे भागं गृह्णन्तः चीनदेशस्य रूसीदेशस्य च जहाजाः अधिकतया सेवायां नवीनाः मुख्याः युद्धपोताः सन्ति ये दीर्घकालं यावत् सेवायां न सन्ति समुद्रप्रहारः, वायुरक्षा इत्यादयः व्यापकयुद्धक्षमता। "एतेन ज्ञायते यत् उभयपक्षः अभ्यासस्य महत् महत्त्वं ददाति। तेषु चीनीय-कमाण्ड-जहाजः नानिङ्ग् इति प्रकारः ०५२डी-निर्देशित-क्षेपणास्त्र-विध्वंसकः अस्ति । प्रकारः ०५२डी-विध्वंसकः 'चीनी-एजिस्' इति नाम्ना प्रसिद्धः अस्ति, तस्य तुल्यकालिकरूपेण प्रबल-व्यापक-युद्ध-क्षमता अस्ति

समाचारानुसारं अभ्यासे भागं गृह्णन्तौ रूसी-फ्रीगेट्-विमानौ टाइप् २०३८० मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-विमानौ स्तः, ये शीतयुद्धस्य समाप्तेः अनन्तरं प्रथमानि रूस-निर्मितानि बहुउद्देश्य-मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-विमानानि सन्ति । तथा पनडुब्बीविरोधी क्षमता, तथा च दृढव्यापकयुद्धक्षमता।

वास्तविकं युद्धं मूर्तरूपं ददाति

१५ जुलै दिनाङ्के चीन-रूस-देशयोः "संयुक्तसमुद्री-२०२४" इति सैन्यअभ्यासः समुद्रीयव्यायामस्य चरणे प्रविष्टवान् । अभ्यासयोजनायाः अनुसारं चीनीय-रूसी-समुद्री-बेडैः त्रिदिवसीय-समुद्री-अभ्यासस्य कालखण्डे लंगर-रक्षा, संयुक्त-टोही-पूर्व-चेतावनी, संयुक्त-अन्वेषण-बचना, संयुक्त-वायु-क्षेपणास्त्र-रक्षा इत्यादीनि अभ्यासाः कृताः, वास्तविकस्य च आयोजनं कृतम् शस्त्रप्रयोगः ।

१६ दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः रूसीप्रशान्तबेडायाः सूचनासमर्थनकार्यालयस्य उद्धृत्य उक्तं यत् दक्षिणचीनसागरे "संयुक्तसमुद्री-२०२४" इति संयुक्तव्यायामस्य समये रूसी-चीन-नौसेनाभिः काल्पनिकसमुद्रीलक्ष्येषु गोलाबारी-क्रियाकलापाः कृताः तस्मिन् एव काले रूसी-चीनयोः युद्धपोतयुद्धदलयोः वास्तविकयुद्धचरणं कृत्वा रॉकेटगहनबमप्रहारमिशनं कृतम् ।

झाङ्ग जुन्शे इत्यनेन विश्लेषितं यत् अस्य चीन-रूसी-संयुक्त-अभ्यासस्य विषयाः समुद्रीय-सञ्चालनस्य वास्तविक-आवश्यकतानां आधारेण निर्धारिताः सन्ति, तेषां व्यावहारिकता च प्रबलता अस्ति "उदाहरणार्थं, लंगररक्षाविषये समुद्रे कार्यं कुर्वन्तः जहाजानां समुद्रे लंगरस्य आवश्यकता भवति, अतः लंगररक्षा अतीव महत्त्वपूर्णा भवति। पूर्णरक्षासुविधायुक्तानां बन्दरगाहानां विपरीतम्, लंगररक्षायाः जलान्तरस्य पनडुब्बी, मण्डूकजनाः, लघुवेगनावः, च... विमानविमानं आगच्छन्तं लक्ष्यं विरुद्धं दीर्घदूरपर्यन्तं निकटपरिधिं च कार्यान्वितुं रडार, सोनार, ऑप्टोइलेक्ट्रॉनिक्स इत्यादीनां विविधानां उपकरणानां उपयोगः आवश्यकः भवति, यः तुल्यकालिकः जटिलः किन्तु अतीव व्यावहारिकः विषयः अस्ति

"लक्षितव्यायाम" इति न गणनीयम्।

तदतिरिक्तं रूसी-प्रशान्त-बेडायाः अपि उक्तं यत् "रूसी-चीन-नौसेनायाः 'संयुक्त-समुद्री-२०२४' अभ्यासस्य समुद्री-भागः पनडुब्बी-विरोधी अभ्यासेन आरब्धः । उभयपक्षयोः संयुक्तप्रयत्नेन 'शत्रु-पनडुब्बीनां विनाशः' अभवत् दक्षिणचीनसागरस्य जले आविष्कृतं अनुकरणं च कृतम्” इति ।

अस्मिन् विषये केचन विदेशीयमाध्यमविश्लेषकाः मन्यन्ते यत् यद्यपि रूसी-प्रेस-विज्ञप्तौ पनडुब्बी-विरोधी-अभ्यासस्य विशिष्टं व्याख्यानं न दत्तम्, तथापि दक्षिण-चीन-सागरे अभ्यासः कृतः इति कारणतः, अनुकरणीय-लक्ष्यं अमेरिकी-पनडुब्बी भवितुम् अर्हति इति संभावना वर्तते "विदेशीयमाध्यमेन अस्याः अनुमानस्य कोऽपि आधारः नास्ति। सर्वप्रथमं पनडुब्बीविरोधीमार्गे जलान्तरलक्ष्याणां उपरि आक्रमणं मुख्यतया द्वयोः देशयोः नौसैनिकपोतानां अन्वेषणं, पूर्वसूचना, प्रहारक्षमता च प्रशिक्षितुं, सुधारयितुम् च भवति जलान्तरलक्ष्याणां विरुद्धं, तथा च विशिष्टदेशं न लक्षितम् अस्ति द्वितीयं, विदेशीयमाध्यमेन समुद्रक्षेत्रे विशेषं ध्यानं दत्तम् यत्र चीन-रूस-देशयोः अयं अभ्यासः सम्भवतः दक्षिण-चीन-सागरे अमेरिकी-पनडुब्बी-क्रियाकलापानाम् अत्यधिकसंख्यायाः पृष्ठभूमितः आधारितः , ते अनुमानं कृतवन्तः यत् एषः पनडुब्बीविरोधी आक्रमणः अमेरिकी-पनडुब्बी-यानानां लक्ष्यं कृतवान्" इति झाङ्ग-जुन्शे अवदत् ।

वस्तुतः चीन-रूस-देशयोः २०१२ तः दशाधिकाः "संयुक्तसमुद्री" अभ्यासाः कृताः, दक्षिणचीनसागरे प्रथमवारं न अभ्यासः चीन-रूसयोः "संयुक्तसमुद्री-२०१६" इति अभ्यासः गुआङ्गडोङ्ग-नगरस्य झान्जियाङ्ग-नगरस्य पूर्वदिशि समुद्रे वायुक्षेत्रे च आयोजितः । झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-रूसयोः मध्ये "संयुक्तसमुद्री" इति अभ्यासश्रृङ्खला क्रमेण द्वयोः देशयोः समीपस्थेषु जलेषु आयोजिता अस्ति चीनस्य समीपे जलेषु आयोजितानां "संयुक्तसमुद्री" अभ्यासानां श्रृङ्खला पीतवर्णे आयोजिता अस्ति समुद्रः, पूर्वचीनसागरः, दक्षिणचीनसागरः च । झाङ्ग जुन्शे इत्यनेन विश्लेषितं यत् "संयुक्तसमुद्री" इति अभ्यासश्रृङ्खला व्यायामपरिदृश्यात् व्यायामविषयाणां सेटिंग्पर्यन्तं तृतीयपक्षं लक्ष्यं न करोति तथापि विदेशीयमाध्यमाः अद्यापि तत् वर्णचक्षुषा पश्यन्ति स्म, तेषां आसनं ग्रहीतुं बाध्यं कुर्वन्ति स्म