समाचारं

आफ्रिका "अमेजन"?निधिप्रबन्धकानां दृष्टौ अग्रिमः दशगुणः स्टॉकः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेज फण्ड् प्रबन्धकः जोश कोरेनः कथयति यत् न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृतस्य पैन-आफ्रिका-ई-वाणिज्य-कम्पन्योः जुमिया टेक्नोलॉजीज (JMIA) इत्यस्य विपण्यमूल्यं आगामिषु कतिपयेषु वर्षेषु दशगुणं वा अधिकं वा वर्धयितुं शक्नोति।

प्रायः "आफ्रिका-अमेजन" इति उच्यमानः जुमिया आफ्रिका-देशस्य १० देशेषु ई-वाणिज्य-मञ्चान् संचालयति ।

अद्यपर्यन्तं वर्षस्य २७०% अधिकं वृद्धिः अस्ति, परन्तु मस्केटीयर कैपिटल इत्यस्य पोर्टफोलियो प्रबन्धकः मुख्यनिवेशाधिकारी च कोरेन् इत्यस्य मतं यत् अद्यापि अस्य उदयाय बहु स्थानं वर्तते।

"एतत् निवेशः यस्मिन् मम सर्वाधिकं रुचिः अस्ति। अहं मन्ये मम सम्पूर्णे करियरे मया प्राप्तः सर्वोत्तमः विचारः अस्ति" इति कोरेन् सीएनबीसी प्रो इत्यस्मै अवदत्, वर्तमानकाले एषः स्टॉकः तस्य कोषस्य "बृहत्तमः" होल्डिङ्ग् अस्ति इति च अवदत्।

२०१९ तमे वर्षे प्रारम्भिकसार्वजनिकप्रस्तावात् आरभ्य जुमिया इत्यस्य महती अस्थिरता अभवत् ।

फैक्टसेट्-आँकडानां अनुसारं प्रतिशेयरं १४.५० डॉलरं निर्गतस्य अनन्तरं २०२१ तमे वर्षे सर्वकालिकं उच्चतमं स्तरं प्रायः ६२ डॉलरं प्राप्तवान् । परन्तु महामारीद्वारा प्रेरितस्य ई-वाणिज्य-भण्डारस्य उत्साहः तुल्यकालिकरूपेण अल्पायुषः एव आसीत् ।

कम्पनीयाः लाभप्रदतायाः मार्गस्य चिन्ता, विकासस्य प्रौद्योगिकी-समूहस्य च विक्रयणं च जुमिया-समूहस्य शेयर-मूल्यं तीव्ररूपेण न्यूनीकृतवान् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं अयं स्टोक् ३ डॉलरात् न्यूनः अभवत्, यत् तस्य शिखरात् ९५% न्यूनः अभवत् ।


परन्तु अधुना ३००% अधिकं पुनः उत्थापितः अस्ति, सोमवासरे १३ डॉलरस्य समीपे व्यापारं कुर्वन् आसीत् । कम्पनीयाः नूतनं प्रबन्धनदलम् अस्ति तथा च तस्याः नवीनतमवित्तीयपरिणामेषु सुधारः दृश्यते।

कोरेनः कम्पनीयाः क्षमतायाः प्रमाणरूपेण जुमिया इत्यस्य अद्यतनतमं त्रैमासिकपरिणामान् दर्शितवान् । जुमिया इत्यनेन ज्ञापितं यत् तस्य हानिः महती न्यूनीभूता, परिचालननगदप्रवाहः प्रथमवारं सकारात्मकः अभवत् ।

"कम्पन्योः जीवनचक्रस्य अस्मिन् स्तरे जनाः अपेक्षन्ते यत् ते धनं व्यययितुम्, धनस्य हानिम् अपि कुर्वन्ति। तथापि ते तस्य विपरीतम् एव कुर्वन्ति" इति कोरेनः अवलोकितवान् । "अग्रे गत्वा नगदस्य उपयोगे बहु सुधारः भवति, मार्जिनस्य अपि सुधारः भवति।"

अद्यतनशेयरमूल्यवृद्धेः अभावेऽपि जुमिया-संस्थायाः विपण्यपूञ्जीकरणं अद्यापि १ अर्ब-डॉलर्-अधिकं किञ्चित् अधिकम् अस्ति । कोरेनस्य मतं यत् आफ्रिका-विपण्ये तस्याः विकासक्षमताम्, सामरिकस्थानं च दृष्ट्वा एतत् मूल्याङ्कनं कम्पनीं महत्त्वपूर्णतया न्यूनीकरोति ।

"अस्याः कम्पनीयाः मूल्यं अधुना केवलं १.२ अर्ब डॉलर अस्ति। तत् वस्तुतः यत् मूल्यं वर्तते तदर्थम् अविश्वसनीयम्" इति कोरेन् अवदत्। सः अपेक्षते यत् जुमिया इत्यस्य मूल्यं द्वयोः त्रयोः वर्षयोः अन्तः १० अरब अमेरिकी डॉलरस्य मूल्यं प्राप्स्यति, सम्भवतः आगामिषु दशवर्षेषु ५० अरब अमेरिकी डॉलरस्य मूल्याङ्कनं प्राप्स्यति ।

"अत्र कोऽपि कारणं नास्ति यत् एषा कम्पनी ३ अर्ब डॉलरतः ५ अर्ब डॉलरपर्यन्तं कम्पनी इव न भविष्यति यतोहि विश्वस्य अन्येषु भागेषु ई-वाणिज्यविपण्यं न्यूनातिन्यूनं ५० अरब डॉलरतः ६० अरब डॉलरपर्यन्तं भवति, यदि न अधिकं" इति सः अजोडत्। "अमेरिकादेशे ई-वाणिज्य-कम्पनयः सन्ति येषां विपण्यमूल्यं कोटि-कोटि-डॉलर्-रूप्यकाणि सन्ति । चीनदेशे शतशः अरब-डॉलर्-रूप्यकाणि सन्ति । दक्षिणपूर्व-एशिया-देशे अपि १०० अरब-अमेरिकन-डॉलर्-रूप्यकाणि सन्ति । आफ्रिका-देशे कोऽपि नास्ति

परन्तु जुमियायां निवेशः जोखिमरहितः नास्ति ।

विशालशेयरमूल्ये उतार-चढावस्य अतिरिक्तं कम्पनी अद्यापि निरन्तरं लाभप्रदतां प्राप्तुं न शक्नोति, अमेरिकी-डॉलर्-रूप्यकेषु तस्याः विक्रयः २०२२ तमस्य वर्षस्य तुलने २०२३ तमे वर्षे न्यूनः अस्ति

कोरेनः एतस्य कारणं व्यापारस्य मुद्रायाः च मुखवायुः इच्छया सुव्यवस्थितः इति वदति, यत् इदानीं सकारात्मकरूपेण परिणमति इति सः मन्यते ।

जुमिया आफ्रिकाव्यापाराणां कृते अद्वितीयानाम् आव्हानानां सामनां करोति, यत्र केषुचित् विपण्येषु आधारभूतसंरचनानां बाधाः, मुद्रायाः उतार-चढावः च सन्ति । कोरेन एताः आव्हानाः अवसररूपेण अपि पश्यति, आफ्रिकादेशस्य अन्तर्जालसंरचनायां बृहत्-प्रौद्योगिकी-कम्पनीभिः निवेशस्य वर्धनं, एलोन् मस्कस्य स्टारलिङ्क्-सहितं जुमिया-संस्थायाः साझेदारी च सकारात्मकविकासाः इति सूचयति

कोरेनः अवदत् यत् – “अन्तर्जालस्य गुणवत्तां, आधारभूतसंरचना, तान्त्रिकमेरुदण्डं च सुधारयितुम् एतत् सर्वं धनं प्रवहति ।

अस्मिन् मासे प्रारम्भे निवेशबैङ्कस्य बेन्चमार्क इत्यस्य विश्लेषकाः अपि एतादृशं मतं प्रकटितवन्तः, येन जुमिया इत्यस्मै क्रयरेटिंग्, १४ डॉलरमूल्यलक्ष्यं च दत्तम् ।

"आफ्रिकादेशस्य प्रमुखः ई-वाणिज्यमञ्चः इति नाम्ना जेएमआईए जनसांख्यिकीयसंक्रमणात् लाभं प्राप्तुं सज्जः अस्ति यत् वर्षाणां दशकानां च कृते क्षेत्रे ई-वाणिज्यवृद्धिं प्रेरयिष्यति" इति फौने जियाङ्गस्य नेतृत्वे बेन्चमार्कविश्लेषकाः ९ जुलै दिनाङ्के ग्राहकानाम् अग्रे प्रतिवेदने उक्तवन्तः।

अयं लेखः : वित्तीय-उद्योगात् आगतः