समाचारं

एंकरः अर्धवर्षं यावत् लाइव् प्रसारणेषु कुलम् ३,७२५ युआन् कृतवान्, परन्तु अल्पवैधताकालस्य कारणेन १० लक्षं युआन् क्षतिपूर्तिः अभवत् ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के श्रमिकदैनिकपत्रिकायाः ​​प्रतिवेदनानुसारम् : प्रायः अर्धवर्षं यावत् कार्यं कृत्वा तस्य लाइवप्रसारणस्य आयः केवलं ३,००० युआन् इत्यस्मात् अधिकः आसीत् तथापि अपर्याप्तस्य लाइवप्रसारणसमयस्य कारणात् सः १० लक्षं युआन् इत्येव धनं दातुं कथितः क्षतिपूर्तिः, अन्ते च ३०,००० युआन् क्षतिपूर्तिः अभवत् । एषः कुटिलः अनुभवः वाङ्ग यू इत्यनेन ऑनलाइन एंकरः निरन्तरं भवितुं विचारं पूर्णतया त्यक्तवान् ।

सम्प्रति मम देशे ऑनलाइन-लाइव-प्रसारण-उपयोक्तृणां संख्या ८० कोटिभ्यः अधिका अभवत् यथा यथा उद्योगे कार्यं कुर्वतां जनानां संख्या वर्धते तथा तथा एंकर-मनोरञ्जन-कम्पनीनां मध्ये विवादाः अपि वर्धन्ते । लाइव प्रसारणस्य अवधिनिर्धारणं, उच्चपरिसमाप्तक्षतिपूर्तिविषये परिणामतः विवादः च विवादस्य केन्द्रं जातम् । केनचित् MCN एजेन्सीभिः (अनलाइन-वीडियो-निर्मातृभ्यः सेवां प्रदातुं विशेषज्ञतां प्राप्ताः एजेन्सीः) प्रदत्तेषु अनुबन्धेषु अपि, लाइव-प्रसारण-अवधि-समाप्त-क्षति-सम्बद्धेषु शर्तौ गुप्तजालं भवितुं शक्नोति

पर्याप्तकालं यावत् तस्य प्रसारणं न जातम्, तस्य क्षतिपूर्तिः १० लक्षं युआन्-रूप्यकाणां क्षतिपूर्तिः कृता ।


चित्रे महिला एंकर लाइव प्रसारणं दृश्यते स्रोतः : Xinhuanet

"अनुबन्धेन अपेक्षितं लाइव प्रसारणस्य अवधिं पूरयितुं प्रायः असम्भवं कार्यम् अस्ति।" मासे २६ दिवसाः "प्रभावी लाइव प्रसारणकालः "१३० घण्टाः आवश्यकाः।

एकदा अंशकालिकरूपेण ऑनलाइन-एङ्कररूपेण कार्यं कृतवान् बियान् सियुः अवदत् यत् लाइव-प्रसारण-कालस्य गणनायां केचन MCN-संस्थाः प्रत्यक्षतया ऑनलाइन-एंकरस्य लाइव-प्रसारणस्य निरपेक्ष-अवधिं न गणयन्ति, अपितु दर्शकानां संख्यां समावेशयन्ति, यत्... अन्तरक्रियाणां संख्या, पुरस्कारस्य परिमाणं अन्ये च सूचकाः "वैधं लाइव प्रसारणकालम्" गणयितुं उपयुज्यन्ते ।

"न केवलं, लाइव प्रसारणात् पूर्वं पश्चात् च कार्यसमयः, यथा उपकरणानां त्रुटिनिवारणं, लघुवीडियोशूटिंग्, प्रशिक्षणं शिक्षणं च इत्यादयः, सामान्यतया लाइवप्रसारणसमये न समाविष्टाः सन्ति , इदं प्रतीयते यत् औसतं लाइव प्रसारणं प्रतिदिनं ५ घण्टाः भवति, परन्तु वस्तुतः दशघण्टाः कार्यं कर्तुं शक्नुवन्ति । "सजीवप्रसारणार्थं विलम्बेन जागरणं, बहुघण्टापर्यन्तं निरन्तरं कार्यं कर्तुं च सामान्यम्। दीर्घकालं यावत् शरीरं केवलं तत् सहितुं न शक्नोति।"

Xiaoxin इत्येतत् अधिकं अस्वीकार्यं करोति यत् यतः सः सहमतकालं यावत् प्रसारणं कर्तुं असफलः अभवत्, तस्मात् सः स्वस्य दैनन्दिनजीवनं निर्वाहयितुम् गारण्टीकृतं वेतनं प्राप्तुं असमर्थः अभवत्, ततः परं स्वेच्छया अनुबन्धं समाप्तं कृत्वा MCN एजेन्सी उच्चं क्षतिपूर्तिं याचितवान् मासद्वयाधिकं यावत् मम मासिकं आयं ३,००० युआन् इत्यस्मात् न्यूनम् आसीत्, परन्तु तया २,००,००० युआन् परिसमाप्तक्षतिपूर्तिः दत्ता!”

वाङ्ग यू इत्यनेन हस्ताक्षरिते अनुबन्धे लाइव् प्रसारणस्य अवधिः अपि स्पष्टतया सहमतः आसीत् । कम्पनीयाः एंकररूपेण वाङ्ग यू इत्यस्य लाइव् प्रसारणकालस्य मानकाः सन्ति: प्रतिदिनं ६ घण्टाः लाइव् प्रसारणसमयः, प्रतिमासं १५० घण्टाभ्यः न्यूनः प्रभावी लाइव प्रसारणः, अन्यथा वाङ्ग यू इत्यस्य प्रसारणं २६ दिवसेभ्यः न्यूनं न भविष्यति अनुबन्धस्य गम्भीररूपेण उल्लङ्घनं कृतवान् इति।

वाङ्ग युए इत्यनेन अस्वस्थता, उच्चतीव्रकार्यं सहितुं असमर्थता च इति आधारेण अनुबन्धं रद्दीकर्तुं कम्पनीं प्रति अनुरोधः कृतः, अनुबन्धे च बहुसंख्याकाः असमानाः खण्डाः आसन्, परन्तु तस्याः अनुरोधः कम्पनीद्वारा अङ्गीकृतः

प्रायः अर्धवर्षं यावत् कार्यं कृत्वा वाङ्ग युए वस्तुतः केवलं ३,७२५ युआन् आयः प्राप्तवान् । तस्य विपरीतम् उभयपक्षेण हस्ताक्षरिते अनुबन्धे उक्तं यत् यदि वाङ्ग यू अनुबन्धस्य उल्लङ्घनं करोति तर्हि कम्पनीयाः २० लक्षं युआन्-रूप्यकाणां परिसमाप्तक्षतिपूर्तिः दातव्या भविष्यति कम्पनी वाङ्ग युए इत्यनेन अनुबन्धस्य उल्लङ्घनं कृतम् इति निर्धारयित्वा मध्यस्थतायाः आवेदनं कृतम्, यत् तस्याः वास्तविकहानिः अभवत् इति दावान् कृतवती, वाङ्ग यू इत्यनेन १० लक्ष युआन् इत्यस्य परिसमाप्तक्षतिपूर्तिः कर्तुं अपेक्षितम्

यतो हि कम्पनी वास्तविकहानिः अभवत् इति प्रासंगिकं प्रमाणं न दत्तवती, मध्यस्थतासमित्या अनुबन्धे मानकखण्डाः अमान्याः इति निर्णयः कृतः, वाङ्ग युए इत्यनेन कम्पनीं ३०,००० युआन्-रूप्यकाणां परिसमाप्तक्षतिपूर्तिः दातव्या इति निर्णयः कृतः


महिला एंकर लाइव प्रसारणस्य समये प्रशंसकैः सह संवादं करोति

एकस्य महाविद्यालयस्य एंकरस्य विरुद्धं ८ कोटि युआन् इत्येव मुकदमाः कृतः

गतवर्षस्य डिसेम्बरमासे लुओ ली एकः उष्णः अन्वेषणविषयः अभवत् : "महिला महाविद्यालयस्य छात्रा यस्याः दावान् ×× मञ्चेन ८० मिलियन युआन् आसीत् सा नायिका आसीत् ।

एमसीएन-सङ्गठनेभ्यः कानूनीपरामर्शसेवाः प्रदत्ताः लियू ज़िन् पत्रकारैः सह उक्तवान् यत् यद्यपि प्रत्येकं प्रकरणं तावत् विशालं न भवति तथापि तस्य कम्पनी प्रतिमासं एमसीएन-सङ्गठनानां एंकराणां च मध्ये ३०० तः ४०० यावत् विवादप्रकरणानाम् निबन्धनं करोति, येषु अधिकांशः महाविद्यालयस्य छात्राणां एंकराः सन्ति, ते आसन् अनुबन्धस्य उल्लङ्घनस्य कारणेन संस्थायाः उच्चं परिसमाप्तं क्षतिपूर्तिं दातुं पृष्टम्।

साक्षात्कारस्य समये संवाददाता ज्ञातवान् यत् महाविद्यालयस्य छात्रस्य एंकरस्य कृते लाइव प्रसारणस्य अवधिः, अनुबन्धेषु हस्ताक्षरं करणं इत्यादयः सर्वेषु गुप्तजालं भवितुं शक्नोति ये महाविद्यालयस्य छात्राः विश्वे अनुभवहीनाः सन्ति, तेषां सामाजिकानुभवस्य अभावः भवति, ते च सहजतया अनुसन्धानस्य अनुबन्धस्य उल्लङ्घनस्य लक्ष्यं भवितुम् अर्हन्ति एमसीएन संस्थाभिः संघैः च।

साक्षात्कारं कृतवन्तः विशेषज्ञाः सूचितवन्तः यत् लाइवप्रसारण-उद्योगे अभ्यासकानां गुणवत्तां सुधारयितुम् आवश्यकम् अस्ति तथा च एकस्मिन् समये लाइव-प्रसारणस्य अवधिनिर्धारणार्थं नियमानाम् मानकीकरणं आवश्यकम् अस्ति , अनावश्यकविवादं परिहरितुं महाविद्यालयस्य छात्राणां कृते रोजगारमार्गदर्शनं सुदृढं कर्तुं आवश्यकम् अस्ति।

उच्च परिसमाप्त क्षतिपूर्तिन विधिना रक्षितः

तत्रैव बहवः प्रकरणाः सन्ति । जिमु न्यूज-पत्रिकायाः ​​संवाददाता अवदत् यत् गुआङ्गझौ-नगरस्य मध्यवर्ती-जनन्यायालयेन पूर्वमेव एतादृशानां प्रकरणानाम् श्रवणं कृतम् आसीत् ।

ली इत्यनेन ग्वाङ्गझौ-नगरस्य हुआडू-मण्डले एकेन मीडिया-कम्पनीया सह सम्झौतेः हस्ताक्षरं कृतम्, यस्मिन् नियमः अस्ति यत् द्वयोः पक्षयोः मध्ये सहकार्यस्य अवधिः वर्षद्वयं भवति इति ली इत्यस्य "अन्तर्जाल-प्रदर्शन-कला-मञ्चे प्रदर्शन-कला-सजीव-प्रसारणस्य औसत-दैनिक-कालः ६ घण्टाभ्यः न्यूनः न भवेत्" इति प्रतिमासम् ), अन्यपक्षस्य क्षतिपूर्तिं RMB 200,000 क्षतिपूर्तिं करिष्यति” इति । पश्चात् ली व्याधिकारणात् कार्यं त्यक्तवान् । अस्य कारणात् मीडियाकम्पनी ली इत्यस्य न्यायालयं नीत्वा ली इत्यनेन २,००,००० युआन् इत्यस्य परिसमाप्तक्षतिपूर्तिं दातुं अपेक्षितवती ।

यद्यपि पक्षद्वयं सहमतम् आसीत् यत् यदि एकः पक्षः अनुबन्धस्य उल्लङ्घनं करोति तर्हि अन्यपक्षाय द्विलक्षं युआन् परिसमाप्तक्षतिपूर्तिरूपेण दातव्यम् इति । परन्तु न्यायालयेन ज्ञातं यत् कम्पनीयाः हानिः मुख्यतया ली-निवेशस्य कारणेन अभवत् तथा च उभयोः पक्षयोः अनुबन्धस्य निरन्तर-निष्पादनस्य अपेक्षित-लाभस्य कारणेन अभवत् अस्मिन् सन्दर्भे प्रतिवादीयां कम्पनीयाः निवेशः महत्त्वपूर्णः नासीत् तस्मिन् एव काले कम्पनीयाः लाभस्य परिमाणं बहुषु कारकेषु निर्भरं भवति स्म, यथा कम्पनीयाः दलालीक्षमता, संसाधनं, एंकरयोग्यता अपि च अवसराः, उद्योगविकासः, इत्यादि, या प्रबल अनिश्चितता।

ली व्याधिकारणात् प्रकरणे सम्बद्धेषु प्रदर्शनकलाक्रियासु दीर्घकालं यावत् नियोजितुं उपयुक्तः नास्ति । निष्पक्षतायाः सद्भावनायाश्च सिद्धान्तानां आधारेण, तथा च, तत्र प्रवृत्तस्य अनुबन्धस्य प्रकृतिः, निवेशव्ययः, कार्यप्रदर्शनं, अनुबन्धस्य उल्लङ्घनस्य कारणेन हानिः च इत्यादीनां कारकानाम् अवलोकनेन वादी दावान् अकरोत् यत् आरएमबी-२००,००० इत्यस्य परिसमाप्तक्षतिपूर्तिः अपि स्पष्टतया अस्ति उच्चैः। प्रथमस्तरीयन्यायालयेन ली इत्यनेन २०,००० युआन्-रूप्यकाणां परिसमाप्तक्षतिपूर्तिः दातव्या इति निर्णयः कृतः । कम्पनी असन्तुष्टा भूत्वा गुआङ्गझौ-मध्यवर्तीजनन्यायालये अपीलं कृतवती, यत् अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।

न्यायाधीशः दर्शितवान् यत् अस्मिन् प्रकरणे ली अनुबन्धस्य उल्लङ्घनं कृतवान्, परन्तु कम्पनी दावान् कृतवती यत् 200,000 युआन् इत्यस्य परिसमाप्तक्षतिपूर्तिः स्पष्टतया अत्यधिका अस्ति यद्यपि पक्षद्वयं सम्झौते परिसमाप्तक्षतिपूर्तिखण्डे सहमतम् आसीत् तथापि सम्झौतेन सिद्धान्तानां उल्लङ्घनं कृतम् न्यायस्य सद्भावनायाश्च अतः तस्य रक्षणं विधिना न आसीत् ।

पेकिङ्ग् विश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः ज़ुए जुन् इत्यनेन साक्षात्कारे उक्तं यत् एमसीएन-सङ्गठनस्य व्ययस्य व्यापकरूपेण विचारं कृत्वा वैज्ञानिकं सटीकं च व्यावसायिकं मूल्याङ्कनं कृत्वा परिसमाप्तक्षतिपूर्तिः निर्धारितव्या यत् “वयं श्रमिकाणां उपरि अयुक्तं भारं स्थापयितुं न शक्नुमः यः व्यक्तिं न सहते” इति ।

सजीवप्रसारणकार्यस्य दीर्घता स्पष्टीया भवेत् इति विशेषज्ञाः सूचयन्ति

"सजीवप्रसारणकालस्य नियमाः निर्धारयितुं युक्तियुक्तम्, परन्तु व्यवहारे मुख्यः विवादः अस्ति यत् अस्याः अवधिस्य गणना-साक्ष्य-नियमाः स्पष्टाः न सन्ति, राजधानी-अर्थशास्त्र-व्यापार-विश्वविद्यालयस्य श्रम-अर्थशास्त्रस्य विद्यालयस्य प्रोफेसरः जियांग् गुआङ्गः तत् अवदत् the "effective live broadcast duration" rule is unreasonable , मुख्यमार्गः अस्ति यत् केचन MCN-सङ्गठनानि संजाल-एङ्करस्य वैध-अधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति


विशेषज्ञाः वदन्ति यत् लाइव प्रसारणकालस्य नियमाः निर्धारयितुं युक्तम्

"दर्शकानां संख्या इत्यादिषु अनिश्चितकारकेषु आधारितं लाइवप्रसारणस्य अवधिं गणयितुं स्पष्टतया अयुक्तम्, तथा च लाइव् प्रसारणकालस्य सेटिंग् विषये पेकिङ्ग् विश्वविद्यालयस्य विधिशास्त्रस्य प्राध्यापकः ज़्यू जुन् इत्ययं अतीव हानिकारकः अस्ति विद्यालयः, सुझावम् अयच्छत् यत् उभयपक्षेण अनुबन्धे लाइवप्रसारणस्य अवधिः स्पष्टीकर्तव्यः इति विशिष्टगणनानियमानां कृते "वास्तविकप्रसारणसमयः" इत्यादीनां वस्तुनिष्ठकारकाणां उपयोगः मानकरूपेण करणीयम्।

"पक्षद्वयस्य मध्ये कानूनीसम्बन्धं स्पष्टतया स्पष्टीकर्तुं अयुक्तियुक्तस्य लाइवप्रसारणकालस्य तन्त्रस्य उच्चपरिसमाप्तक्षतिपूर्तिः च इति समस्यायाः समाधानस्य कुञ्जी अस्ति Xue Jun इत्यनेन उक्तं यत् यदि एषः श्रमसम्बन्धः अस्ति तर्हि सः श्रमकायदेन, तथा च सेटिंग्स् इत्यनेन रक्षितः अस्ति कार्यसमयस्य, परिसमाप्तक्षतिपूर्तिः अन्ये च नियमाः श्रमकानूनप्रावधानानाम् अनुपालनं कुर्वन्तु।

"संजाल-एङ्कर-उद्योगे कार्य-समयानां गणनायाः मूलभूत-नियमानां स्पष्टीकरणाय प्रासंगिक-प्रबन्धन-विभागाः तदनुरूप-मार्गदर्शिकाः निर्गन्तुं शक्नुवन्ति।" तथा जाललंगराः सम्बन्धगुणाः स्पष्टाः भवन्ति। तदतिरिक्तं उद्योगस्य अन्तः दुष्टप्रतिस्पर्धायाः परिहाराय उद्योगस्य आत्म-अनुशासनं सुदृढं कृत्वा सामान्यनियमानां निर्माणं करणीयम्।

Jimu News Comprehensive Workers Daily, Rule of Law Daily, Yangtze Evening News (लेखे छद्मनाम प्रयुक्तम्)

(स्रोतः जिमु न्यूज)