समाचारं

फू युआन्हुई झेजियांग विश्वविद्यालये सम्मिलितः सप्त महिलाक्रीडकाः ओलम्पिकविजेताः पेकिङ्ग् विश्वविद्यालये सम्मिलिताः।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेपर (www.thepaper.cn) इत्यनेन झेजियांग विश्वविद्यालयस्य मानवसंसाधनकार्यालयात् १६ जुलै दिनाङ्के ज्ञातं यत् प्रसिद्धस्य तैरकस्य फू युआन्हुई इत्यस्य विद्यालयस्य सार्वजनिकक्रीडा कलाविभागे “शिक्षण-आधारितपदं” इति रूपेण सम्मिलितुं प्रक्रिया आरब्धा अस्ति, तथा च तरणपाठ्यक्रमादिकार्यस्य अध्यापनस्य उत्तरदायित्वं भविष्यति .


चित्रे प्रसिद्धस्य तैरकस्य फू युआन्हुइ इत्यस्य दृश्यमानं चीनदत्तांशनक्शं दृश्यते

१९९६ तमे वर्षे जन्म प्राप्य हाङ्गझौ-नगरस्य बालिका फू युआन्हुई ५ वर्षे एव तैरणं आरब्धवती ।२०११ तमे वर्षे राष्ट्रियदलस्य कृते चयनिता अभवत्, २०१५ तमे वर्षे काजान्-नगरे विश्वचैम्पियनशिप्-क्रीडायां महिलानां ५० मीटर् बैकस्ट्रोक्-क्रीडायां महिलानां ४×१०० मेड्ले-रिले-प्रतियोगिते च विजयं प्राप्तवती . २०१६ तमे वर्षे रियो डी जनेरियो ओलम्पिकक्रीडायाः समये सा विशिष्टा अभवत् यतोहि १०० मीटर् बैकस्ट्रोक् अन्तिमपक्षे योग्यतां प्राप्त्वा सा अवदत् यत् सा "सर्वं बलं प्रयुक्तवती" इति, समृद्धमुखव्यञ्जनैः सह तस्य सङ्गतिं च कृतवती अस्मिन् वर्षे सा अधुना एव बीजिंग-क्रीडाविश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवती ।

पूर्वं झेजियांग विश्वविद्यालयस्य सार्वजनिकक्रीडाकलाविभागेन त्रयः विश्वविजेतारः अध्यापयन्ति स्म, यथा जू यापिङ्ग्, पूर्वराष्ट्रीयनौकादलस्य सदस्यः यः बहुविधविश्वकपेषु सप्त स्वर्णपदकानि प्राप्तवान्, बैडमिण्टनविश्वविजेता हान चेङ्गकाई, एरोबिक्सविश्वविजेता च शौ मिन्चाओ ।

क्रीडाव्यावसायिकमहाविद्यालयेभ्यः क्रीडाविभागेभ्यः च भिन्नः विश्वविद्यालयानाम् सार्वजनिकक्रीडाविभागः विद्यालये सर्वेषां छात्राणां कृते शारीरिकशिक्षापाठ्यक्रमस्य अध्यापनस्य, सामूहिकक्रीडाक्रियाकलापस्य विकासस्य, परिसरक्रीडासंस्कृतेः निर्माणस्य च दायित्वं धारयति पत्रे (www.thepaper.cn) ज्ञातं यत् अनेके विश्वविजेतारः विश्वविद्यालयानाम् सार्वजनिकक्रीडाविभागेषु शिक्षकरूपेण पेकिङ्गविश्वविद्यालयः, सिंघुआविश्वविद्यालयः, सन याट्-सेन् विश्वविद्यालयः, सिचुआनविश्वविद्यालयः, फुजियान् प्रौद्योगिकीसंस्थानम् इत्यादिषु सम्मिलिताः सन्ति।

विजेतारः महाविद्यालयेषु विश्वविद्यालयेषु च प्रविशन्ति : ते सार्वजनिकवर्गान् पाठयन्ति, विद्यालयदलानां नेतृत्वं च कुर्वन्ति

सप्तविश्वचैम्पियनशिपं जित्वा टेबलटेनिसक्रीडकः लियू वेई २००३ तमे वर्षे पेकिङ्गविश्वविद्यालये स्नातकपदवीं डॉक्टरेट् च अध्ययनं सम्पन्नवान्, सम्प्रति सः पेकिङ्गविश्वविद्यालयस्य शारीरिकशिक्षासंशोधनविभागे सम्मिलितवान्, सम्प्रति च शारीरिक शिक्षा। पेकिङ्ग् विश्वविद्यालयस्य समाचारजालस्य अनुसारं सा पेकिङ्ग् विश्वविद्यालयस्य संस्थापकस्य टेबलटेनिस् क्लबस्य स्थापनां कृतवती यत् प्रतिभाप्रशिक्षणप्रतिरूपस्य अन्वेषणं कृतवती यत् उत्कृष्टछात्राणां संवर्धनार्थं शारीरिकशिक्षायाः सह अध्ययनं क्रीडनं च संयोजयति २०२२ तमे वर्षे सा पेकिङ्ग् विश्वविद्यालये "चैम्पियन लेक्चर - स्पोर्ट्स् कल्चर एण्ड् इनोवेशन स्पिरिट्" इति सार्वजनिकवैकल्पिकपाठ्यक्रमस्य आरम्भं कृतवती, यत्र बहुविधकार्यक्रमेभ्यः विजेतारः शारीरिकशिक्षाक्षेत्रे विशेषज्ञाः विद्वांसः च ओलम्पिकभावनायाः जीवनस्य अन्वेषणस्य च साझेदारी कर्तुं आमन्त्रितवती


लियू वेइ इति टेबलटेनिस्क्रीडकः यः ७ विश्वविजेतृत्वं प्राप्तवान्

गतवर्षे गुआङ्गमिङ्ग् दैनिकस्य प्रतिवेदनानुसारं ओलम्पिक-विश्व-टेबल-टेनिस्-चैम्पियनशिप-विश्वकप-राष्ट्रीयक्रीडासु "ग्राण्ड्-स्लैम्"-विजेता डिङ्ग-निङ्ग्-इत्यनेन शारीरिकशिक्षाविभागे व्याख्यातारूपेण पेकिङ्ग्-विश्वविद्यालये सम्मिलितः, तथा च... शोधः तस्य शोधनिर्देशः क्रीडाप्रशिक्षणः अस्ति तथा च सः टेबलटेनिसपाठ्यक्रमं प्रदाति ।

सिंघुआ विश्वविद्यालयस्य WeChat सार्वजनिकलेखेन "Humanities Ssinghua Forum" इत्यनेन अक्टोबर् २०२१ तमे वर्षे वार्ता प्रकाशिता: टेबलटेनिसविश्वविजेता लियू गुओझेङ्गः विद्यालयस्य क्रीडाविभागे सम्मिलितः।


२००४ तमे वर्षे एथेन्स-ओलम्पिक-पुरस्कार-समारोहे सिन्हुआ-समाचार-संस्थायाः संवाददाता वाङ्ग-युगुओ-इत्यनेन लुओ-वेइ-इत्यस्य चित्रम्

सन याट्-सेन् विश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारं विद्यालयस्य क्रीडाविभागस्य संकायस्य चत्वारः ओलम्पिकविजेतारः सन्ति, यथा एसोसिएट् प्रोफेसरः लुओ वी (एथेन्स-ओलम्पिक-क्रीडायां महिलानां ताइक्वाण्डो-विजेता), एसोसिएट्-प्रोफेसरः झाङ्ग-जीवेन् (एथेन्स-ओलम्पिक-क्रीडायां महिलानां बैडमिण्टन-युगल-विजेता ), तथा च सहायकप्रोफेसर जियाओ लियुयाङ्ग (लण्डन् ओलम्पिकस्य महिलानां २०० मीटर् तितली) तथा व्याख्याता याङ्ग यिलिन् (बीजिंग ओलम्पिकक्रीडायाः महिलाजिम्नास्टिकदलविजेता) च । सार्वजनिकशारीरिकशिक्षावर्गाणां अध्यापनस्य अतिरिक्तं ते विद्यालयस्य ताइक्वाण्डोदलस्य, बैडमिण्टनदलस्य, तैरणदलस्य, एरोबिक्सदलस्य च प्रशिक्षकरूपेण अपि कार्यं कुर्वन्ति, येन विद्यालयदलानां नेतृत्वं कृत्वा प्रतियोगितासु प्रभावशालिनः परिणामाः प्राप्तुं शक्नुवन्ति

तदतिरिक्तं २०२२ तमस्य वर्षस्य जूनमासे महिलानां वॉलीबॉलविश्वचैम्पियनशिपदलस्य सदस्या झाङ्ग जिओया सामाजिकमाध्यमेषु सिचुआन् विश्वविद्यालये सम्मिलितुं घोषितवती फुजियन इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य आधिकारिकजालस्थले अनुसारं महिलानां वॉलीबॉलविश्वचैम्पियनशिपदलस्य अन्यः सदस्यः लिन् ली २०२२ तमे वर्षे शारीरिकशिक्षा-अनुसन्धानविभागे सहायकप्रोफेसररूपेण विद्यालये सम्मिलितः भविष्यति

चैम्पियन कक्षा : कौशलं शिक्षयन्तु, क्रीडाक्षमता च प्रसारयन्तु

"विश्वविजेतातः महाविद्यालयस्य शिक्षकपर्यन्तं भवतः महत् परिचयपरिवर्तनं गन्तव्यम्। भवता आद्यतः आरभ्य, मुक्तचित्तेन शिक्षितव्यं, क्रीडाभावना शिक्षायां कथं स्थानान्तरणीया इति चिन्तनीयम्। तत्सह क्रीडा is not only the teaching of skills, but also culture , इतिहास, विज्ञानं अन्ये च ज्ञानक्षेत्राणि,” झेजियांग विश्वविद्यालयस्य सार्वजनिकक्रीडाकलाविभागस्य सहायकप्रोफेसरः जू यापिङ्गः द पेपर इत्यनेन सह साक्षात्कारे अवदत्।

जू यापिङ्ग् २०११ तमे वर्षे अध्यापनार्थं झेजियांग विश्वविद्यालये प्रवेशं कृतवती ।सा घरेलुविश्वविद्यालयेषु प्रथमा आसीत् यया " द ओलम्पिक " इत्यस्य प्रचारः कृतः "परस्परसमझः, मैत्री, एकता, निष्पक्षप्रतियोगिता च" इति भावना तथा "साहसः, अन्वेषणं, साहसिकं, नवीनता च" इति समुद्रीयसंस्कृतेः। सा "क्रीडा +" इति अवधारणायाः वकालतम् करोति तथा च छात्रान् स्वस्य प्रमुखविषयान् क्रीडाभिः सह संयोजयितुं प्रोत्साहयति उदाहरणार्थं स्वचालनस्य प्रमुखाः छात्राः जलक्रीडायाः सुरक्षां सुनिश्चित्य चालकरहितप्रौद्योगिक्याः उपयोगः कथं करणीयः इति अन्वेषणं कुर्वन्ति, चिकित्साशास्त्रस्य छात्राः च क्रीडायाः प्रभावस्य विश्लेषणं कुर्वन्ति मानवशरीरं, यथा फिटनेस तथा पोषणम् , क्रीडा चोटपुनर्वासः इत्यादिषु प्रसिद्धेषु चीनीयविद्यालयेषु तथा प्रसिद्धेषु अन्तर्राष्ट्रीयविद्यालयेषु छात्राणां कृते रोइंग, ड्रैगन बोटिंग्, तथा च अवकाशकाले कयाकिंग, गहनीकरणस्य अनुभवस्य कृते सम्पूर्णप्रक्रियायाः योजनायां भागं गृह्णन्ति तथा पार-सांस्कृतिक-अभ्यासद्वारा क्षितिजस्य विस्तारः।


पूर्व राष्ट्रीय कायाकिंग दल सदस्य जू यापिंग

"सर्वः स्वयमेव स्वस्य सर्वोत्तमः च आत्मनः भवितुम् अर्हति, अस्मिन् वर्षे मार्चमासे पेकिङ्ग् विश्वविद्यालयस्य समाचारजालस्य प्रतिवेदनानुसारं "चैम्पियन्स् लेक्चर" इति सार्वजनिकवैच्छिकपाठ्यक्रमे लियू वेई छात्रान् तः शिक्षितुं प्रोत्साहितवान् चॅम्पियनानाम् वृद्धिप्रक्रिया तेषां परिश्रमं दृढतां च अनुभवन्तु, तथा च तेषां क्रीडाक्षमतां चॅम्पियनशिपभावनाञ्च शिक्षणस्य जीवनस्य च शक्तिं परिणमयन्ति। सम्प्रति "चैम्पियन लेक्चर हॉल" इत्यस्मिन् १२ अतिथिशिक्षकाणां संघर्षकथाः संगृहीताः प्रकाशिताः च सन्ति ।

२०१३ तमे वर्षे सन याट्-सेन् विश्वविद्यालये सम्मिलितः लुओ वेइ विद्यालयेन प्रवर्तितः प्रथमः ओलम्पिकविजेता अस्ति । २०२२ तमस्य वर्षस्य मार्चमासे याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य प्रतिवेदनानुसारं सा ताइक्वाण्डो-क्रीडायाः सार्वजनिकशारीरिकशिक्षावर्गस्य प्रभारी आसीत्, एकस्मिन् सत्रे २४० स्थानानि ८,००० छात्रैः "लुण्ठितानि" कक्षायां लुओ वेई मूलभूतज्ञानं न विद्यमानानाम् छात्राणां कृते ताइक्वाण्डो-चरणं शिक्षयति, अपि च शिष्टाचारस्य, धैर्यस्य, आत्मत्यागस्य, दृढतायाः, आत्मचुनौत्यस्य च ताइक्वाण्डो-भावनाम् अपि प्रसारयति सा स्वर्णपदकं प्राप्तस्य क्षणस्य स्मरणं कृतवती, अपि च कथं सा क्रीडासु हारितवती, क्षतिग्रस्ता, निम्नबिन्दौ च कथं उत्तिष्ठति इति अपि साझां कृतवती तस्मिन् एव काले सा ताइक्वाण्डो-विद्यालयदलस्य छात्रक्लबानां च प्रशिक्षणस्य मार्गदर्शनमपि कृतवती, विद्यालयदलस्य नेतृत्वं कृत्वा गुआङ्गडोङ्ग-विश्वविद्यालयस्य छात्र-ताइक्वाण्डो-चैम्पियनशिप-क्रीडायां त्रयः वर्षाणि यावत् क्रमशः विजयं प्राप्तवती