समाचारं

नवीनविनियमाः कार्यान्विताः भविष्यन्ति, तथा च दशकशः निजीइक्विटी-अनुबन्धाः बैच-रूपेण संशोधिताः भविष्यन्ति!

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता वू जुन

अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने "निजीप्रतिभूतिनिवेशनिधिषु परिचालनमार्गदर्शिकाः" (अतः परं "सञ्चालनमार्गदर्शिकाः" इति उच्यन्ते) आधिकारिकरूपेण कार्यान्विताः भविष्यन्ति दशक-अर्ब-स्तरीय-निजी-इक्विटी-संस्थायाः तत्कालघोषणा जारीकृता यत् सा नूतन-विनियमानाम् आवश्यकतानुसारं ओवर-द-काउण्टर-व्युत्पन्न-लेनदेन-सम्बद्धानां अनुबन्ध-शर्तानाम् निधिं कर्तुं सामग्रीं योजयिष्यति |. वस्तुतः, प्रतिभूतिनिजीइक्विटीकोषउद्योगः अद्यतनकाले सक्रियरूपेण नूतनविनियमानाम् परितः आत्मपरीक्षां सुधारणं च कुर्वन् अस्ति, अधिकमानकरूपेण च विकासं कुर्वन् अस्ति।

दश अरब निजी इक्विटी कम्पनी शिवा अनुबन्ध परिवर्तनार्थं घोषणां कृतवती

ओटीसी व्युत्पन्न लेनदेन इत्यादि सम्मिलित।

१६ जुलैदिनाङ्के सायंकाले दशकशः निजीइक्विटीसंस्थानां हैनन् शिवानिजीइक्विटीकोषः "स्वस्य निधिसन्धिषु परिवर्तनस्य घोषणा" जारीकृतवती, यत्र शिवामेवेरिक्स ६ इत्यादीनां दर्जनशः निजीइक्विटीकोषाः सम्मिलिताः आसन्


घोषणायाम् उक्तं यत् "सञ्चालनमार्गदर्शिकायाः" आवश्यकतानुसारं कोषसन्धिस्य प्रासंगिकप्रावधानाः अधुना परिवर्तिताः सन्ति।

"सञ्चालनमार्गदर्शिका" इत्यस्य अनुच्छेद १७ इत्यस्य अनुसारं संशोधिता, २०२४ तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्कात् आरभ्य निम्नलिखितसामग्री योजिता भविष्यति (समाहितः):

प्रथमं, यदि कोषः नवीनतया ओटीसी विकल्प-अनुबन्धान् योजयति तथा च विद्यमान-अनुबन्धान् विस्तारयति, तर्हि केवलं वस्तु-ओटीसी-विकल्प-व्यवहारस्य अतिरिक्तं, कोषस्य शुद्ध-सम्पत्तयः सर्वेभ्यः प्रतिपक्षेभ्यः भुक्तं ओटीसी-विकल्प-लेनदेन-मार्जिनात् न्यूनं न भविष्यति shall be कुलराशिः रॉयल्टी च कोषस्य शुद्धसम्पत्त्याः २५% अधिका न भवेत् ।

द्वितीयं, यदि कोषः नूतनं आय-अदला-बदली-अनुबन्धं योजयति, विद्यमान-अनुबन्धं च विस्तारयति, तर्हि कोषस्य शुद्ध-सम्पत्तयः एक-कोटि-युआन्-तः न्यूना न भविष्यति;यदि सः इक्विटी-आय-अदला-बदली यथा लिङ्क्ड् स्टॉक्स् तथा स्टॉक् इंडेक्स् इत्यत्र भागं गृह्णाति तर्हि तस्य अनुपातः प्रतिपक्षाय दत्तं मार्जिनं अनुबन्धस्य काल्पनिकस्य मूलधनस्य 50% तः न्यूनं न भविष्यति।

तृतीयम्, यदि कोषः प्रतिभूतिकम्पनीषु अन्येषु च संस्थासु नॉक-इन-नॉक-आउट-संरचनाभिः सह ओटीसी-विकल्पान् अथवा आय-प्रमाणपत्राणि (यथा स्नोबॉल-संरचित-व्युत्पन्नानि) निर्गच्छन्ति, तर्हि अनुबन्धस्य नाममात्र-मूलधनराशिः कोषस्य २५% अधिका न भविष्यति शुद्ध सम्पत्ति।

नवीनविनियमाः निजीइक्विटीवृत्तेषु आत्मपरीक्षणं सुधारणं च कार्यान्विताः भविष्यन्ति

व्युत्पन्नव्यापारे उत्तोलननियन्त्रणं प्रमुखबिन्दुषु अन्यतमम् अस्ति

अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनाङ्के "सञ्चालनमार्गदर्शिकाः" आधिकारिकतया कार्यान्विताः भविष्यन्ति । रिपोर्टर्-जनाः उद्योगात् ज्ञातवन्तः यत् अनेके निजी-इक्विटी-प्रबन्धकाः निधि-विक्रय-एजेन्सी च अद्यतनकाले सक्रियरूपेण नूतनानां नियमानाम् प्रशिक्षणं शिक्षणं च कुर्वन्ति, तथा च मार्गदर्शिकानां अनुसारं आत्मपरीक्षां सुधारणं च कुर्वन्ति, यथा अनुबन्ध-शर्तानाम् परिवर्तनं, सूचना-प्रकटीकरणे सुधारः, सफाई च ये उत्पादाः आवश्यकतां न पूरयन्ति।

दश-अर्ब-निजी-इक्विटी-विपण्ये एकः व्यक्तिः अवदत् यत्, "कम्पनीयाः उत्पाद-विभागे सहकारिणः अद्यतनकाले अतीव व्यस्ताः अभवन् । उत्पाद-अनुबन्धे केचन निवेश-व्याप्ताः नूतन-विनियमानाम् अनुरूपं पूर्वमेव संशोधिताः सन्ति, तथा च भागधारकाणां समागमस्य आवश्यकताः तान् संशोधितुं धारयितव्यम्” इति ।

एकस्य निजीइक्विटीकोषस्य एकः उपमहाप्रबन्धकः अवदत् यत् यथावत् सः जानाति, अनेके निजीइक्विटीसंस्थाः मार्गदर्शिकानां आवश्यकतानां अनुपालनं सुनिश्चित्य निधिसन्धिषु परिवर्तनं कर्तुं आरब्धाः सन्ति, विशेषतः ओवर-द-काउण्टर-डेरिवेटिव्-व्यवहारस्य, निवेश-अनुपातस्य विषये प्रावधानानाम् प्रतिबन्ध इत्यादयः । तस्मिन् एव काले निजीइक्विटीप्रबन्धकाः सूचनाप्रकटीकरणतन्त्रे, उत्पादसंरचने, आन्तरिकप्रबन्धने, जोखिमनियन्त्रणप्रणालीषु च सक्रियरूपेण सुधारं कुर्वन्ति

तेषु, ओवर-द-काउण्टर-व्युत्पन्न-व्यवहारस्य विषये प्रासंगिक-विनियमाः उद्योगे बहु ध्यानं आकर्षितवन्तः अस्मिन् वर्षे एप्रिल-मासस्य अन्ते जारीकृते "सञ्चालन-मार्गदर्शिका" स्पष्टतया उक्तवती यत् निजी-प्रतिभूति-निधिषु भागं गृह्णन्तः अनुबन्धस्य काल्पनिक-प्रधानः स्नोबॉल संरचितव्युत्पन्नं कोषस्य शुद्धसम्पत्त्याः 25% अधिकं न भवेत् डीएमए व्यवसायस्य उत्तोलनं 2 गुणाधिकं न भवति।

एकः निजी-इक्विटी-शोधकः अवदत् यत् उत्तोलनस्य नियन्त्रणं प्रबन्धकानां निवेशकानां च उत्तोलनस्य विवेकपूर्वकं उपयोगं कर्तुं, रणनीतयः जोखिम-प्रतिफलनस्य लक्षणं सावधानीपूर्वकं विचारयितुं, चरम-वातावरणानां निवारणाय अधिक-परिष्कृत-योजनानि निर्मातुं च सहायकं भवितुम् अर्हति डी-चैनलिंग् इत्यनेन एतत् बोधितं यत् निजी इक्विटी उद्योगः निवेशस्य मूलं प्रति प्रत्यागच्छति तथा च स्वस्य विशवासदायित्वं निर्वहति, येन प्रबन्धकाः निवेशप्रबन्धनक्षमतासु ध्यानं दत्तुं निवेशकानां प्रतिफलं च सुधारयितुम् प्रेरयति।

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)