समाचारं

टीडी कोवेन् : एएमडी (AMD.US) तथा ब्रॉडकॉम (AVGO.US) इत्यादीनां कम्पनीनां उत्तमवृद्धिः एनवीडिया एव नास्ति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् शोधसंस्था TD Cowen इत्यनेन उक्तं यत् जननात्मककृत्रिमबुद्धिः (GenAI) इति विषये अनेके दिग्गजाः विशेषतः NVIDIA (NVDA.US) इत्यस्य वर्चस्वं कृतवन्तः, परन्तु एतत् दलं विस्तारं कुर्वन् दृश्यते।

फर्मस्य विश्लेषकाः निवेशकटिप्पण्यां लिखितवन्तः यत् "एएमडी (AMD.US), ब्रॉडकॉम (AVGO.US) तथा मार्वेल् (MRVL.US) ) इत्यादीनां कम्पनीनां GenAI व्ययस्य अभावेऽपि एनवीडिया सौदानां, कथनानां, मौलिकविषयाणां च वर्चस्वं निरन्तरं कुर्वन् अस्ति विस्तारः अपि आरब्धः अस्ति” इति ।

अल्पकालीनरूपेण एआइ-माङ्गल्याः न्यूनतायाः "कोऽपि संकेतः" नास्ति इति विश्लेषकाः अजोडन्, ब्रॉडकॉम् इत्यनेन अद्यैव पूर्णवर्षस्य एआइ-लक्ष्यं वर्धितम् इति तदतिरिक्तं बृहत् सॉफ्टवेयर-कम्पनयः अद्यापि एआइ-आधारित-उत्पादानाम् आरम्भं कुर्वन्ति, तथा च बृहत्-ग्राहकाः सामान्य-कृत्रिम-बुद्धेः एकीकरणं प्राप्तुं प्रयतन्ते इति कारणेन माङ्गलिका निरन्तरं सुदृढाः भवितुम् अर्हन्ति

कम्पनी एएमडी, क्रेडो टेक्नोलॉजी, सिरस् लॉजिक, मोनोलिथिक् पावर सिस्टम्स्, एमएसीओएम टेक्नोलॉजी सॉल्यूशन् (एमटीएसआई) तथा एनवीडिया इत्येतयोः मूल्यलक्ष्यं वर्धितवती ।

गभीरं खनन् विश्लेषकाः अपेक्षां कुर्वन्ति यत् MI300X त्वरककार्यक्रमः (तस्य उत्तराधिकारिणः च) एएमडी इत्यस्य २०२४ तमे वर्षे ४.७५ अरब डॉलरस्य विक्रयणं २०२५ तमे वर्षे ९.५ अरब डॉलरस्य च विक्रयं जनयितुं साहाय्यं करिष्यति इतरथा, ब्रॉडकॉम् "कस्टम् सिलिकॉन् इत्यस्य अतिरिक्तं ईथरनेट् बैक-एण्ड् नेटवर्क् इत्यत्र प्रचलति संक्रमणस्य लाभाय अतीव सुस्थितः" इति मन्यते ।

यथा यथा ऑप्टोइलेक्ट्रॉनिक्स-उत्पादानाम् एट्रिब्यूशन-दराः वर्धन्ते तथा च यथा यथा तस्य कस्टम् सिलिकॉन्-व्यापारः निरन्तरं वर्धते तथा तथा मार्वेल्-संस्थायाः लाभः भविष्यति ।

तदतिरिक्तं, मोनोलिथिक पावर (MPWR) एनवीडिया, एएमडी तथा तस्य टेन्सर प्रोसेसिंग यूनिट (TPU) पावर मैनेजमेण्ट् व्यवसायतः, विशेषतः ब्रॉडकॉम ग्राहक गूगल इत्यस्मात् उच्चैः अटैच् दरैः सामग्रीवृद्ध्या च लाभं प्राप्स्यति।

क्रेडो टेक्नोलॉजी (CRDO) तथा क्वालकॉम (QCOM) इत्येतयोः अपि लघु-मध्य-कैप-स्थाने लाभार्थिनः अपेक्षिताः सन्ति, येषां कृते "डाटा-केन्द्रेभ्यः स्मार्टफोन-पीसी-इत्यादीनां ग्राहक-उपकरणानाम् उपरि एआइ-व्ययस्य विस्तारः भविष्यति" इति