समाचारं

"आफ्रिकादेशस्य मोबाईलफोनराजा" इत्यस्य विरुद्धं भारते क्वालकॉम् इत्यनेन मुकदमा कृतः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः गुओ मेइटिङ्ग्

मोबाईलफोनस्य पेटन्टयुद्धं पुनः वर्धमानम् अस्ति।

१२ जुलै दिनाङ्के भारतस्य दिल्ली उच्चन्यायालये चतुर्णां अमानकमूलभूतपेटन्टानाम् उल्लङ्घनस्य कारणेन क्वालकॉम् इत्ययं शेन्झेन् ट्रान्सजन होल्डिङ्ग्स् कम्पनी लिमिटेड् (६८८०३६.एसएच, ट्रांसजन होल्डिङ्ग्स्) इत्यस्य विरुद्धं मुकदमान् कुर्वन् अस्ति इति सूचना अभवत्

पश्चात् क्वालकॉम् इत्यनेन पुष्टिः कृता यत् सः ट्रांसजन होल्डिङ्ग्स् इत्यस्य विरुद्धं मुकदमान् करोति, तथा च एकं वक्तव्यं जारीकृतवान् यत्, "क्वालकॉम इत्यनेन अस्माकं पेटन्ट-अधिकारस्य रक्षणार्थं तथा च अस्माकं सर्वेषां अनुज्ञापत्रधारकाणां निष्पक्षतां पुनः स्थापयितुं सहायतार्थं शेन्झेन्-ट्रांशन होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य विरुद्धं कानूनी कार्यवाही दाखिला अस्ति। प्रतिस्पर्धात्मकं वातावरणम्।


स्रोतः : चुआनिन् आधिकारिकजालस्थलात् स्क्रीनशॉट्

टाइम्स्-पत्रिकायाः ​​संवाददातुः अवगमनानुसारं पेटन्ट-दराः अस्य मुकदमे प्रमुखं केन्द्रबिन्दुः अस्ति ।

क्वालकॉम् इत्यस्य मतं यत् ट्रांसजन होल्डिङ्ग्स् क्वालकॉम इत्यस्य अनुज्ञापत्रं पूर्णतया प्राप्तुं नकारयति स्म । परन्तु टाइम्स् वीकली इत्यस्य एकस्य संवाददातुः प्रतिक्रियारूपेण ट्रांसजन होल्डिङ्ग्स् इत्यनेन सूचितं यत् केषाञ्चन पेटन्टधारकाणां अत्यधिकं अनुज्ञापत्रशुल्कस्य आग्रहाः न्याय्यतायाः, उचिततायाः, अभेदभावस्य च सिद्धान्तानां पूर्णतया अनुसरणं न कुर्वन्ति इति

अवगम्यते यत् भारतं वैश्विकविन्यासे ट्रान्सजन होल्डिङ्ग्स् इत्यस्य तुल्यकालिकरूपेण महत्त्वपूर्णेषु विपण्येषु अन्यतमम् अस्ति । IDC इत्यस्य आँकडानुसारं २०२३ तमे वर्षे वैश्विकस्मार्टफोनस्य प्रेषणं १.१७ अरब यूनिट् भविष्यति, यत् वर्षे वर्षे ३.२% न्यूनता भविष्यति, यदा तु Transsion Holdings इत्यस्य मोबाईलफोनस्य प्रेषणं १९४ मिलियन यूनिट् भविष्यति, यत् प्रवृत्तिं प्रतिकारयति, २४% च वर्धते तेषु भारतीयस्मार्टफोनविपण्ये ८.२% मार्केट्-भागेन सह ट्रांस्शन होल्डिङ्ग्स् षष्ठस्थाने अस्ति ।

१४ जुलै दिनाङ्के ट्रान्सजन होल्डिङ्ग्स् इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः नियन्त्रणभागधारकः प्रस्तावितवान् यत् २०२४ तमस्य वर्षस्य अन्तरिमलाभांशानुपातः २०२४ तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयस्य शुद्धलाभस्य ५०% तः न्यूनः न भवेत्

"आफ्रिकादेशस्य यन्त्राणां राजा" इति नाम्ना ट्रांस्शन होल्डिङ्ग्स् इत्यस्य विकासस्य गतिः प्रबलः अस्ति, परन्तु तस्य बहु कष्टानि अपि सन्ति ।

भवतः विरुद्धं किमर्थं मुकदमा कृतः ?

अस्मिन् समये क्वाल्कॉम् इत्यनेन भारते ट्रांस्शन इत्यस्य चतुर्णां अमानकानाम् आवश्यकानां पेटन्ट्-पत्राणां उल्लङ्घनस्य कारणेन मुकदमा कृतः इति अवगम्यते । एतत् मानक-आवश्यक-पेटन्ट्स् (SEPs) इत्यस्य विपरीतम् अस्ति ।

SEP इति पेटन्टान् निर्दिशति येषां उपयोगः तकनीकीमानकानां कार्यान्वयनार्थं भवितुमर्हति तथा च ते अपूरणीयाः अनिवार्याः च सन्ति । अतः एतादृशानां पेटन्टधारकाणां कृते मानकीकरणसङ्गठनानां प्रति प्रतिबद्धतां करणीयम् यत् ते एतेषां पेटन्टानाम् अनुज्ञापत्रं न्याय्यं, उचितं, अभेदभावपूर्णं च शर्तं दातुं शक्नुवन्ति, यस्य उद्देश्यं भवति यत् पेटन्टधारकः स्वस्थानस्य उपयोगं विपणौ एकाधिकारं कर्तुं न शक्नोति

अमानकानि आवश्यकानि पेटन्ट्-पत्राणि तान् पेटन्टान् निर्दिशन्ति येषां अन्तर्राष्ट्रीयमानकैः उद्योगमानकैः वा आवश्यकं नास्ति, परन्तु ते पेटन्टधारकस्य स्वामित्वस्य पेटन्टस्य व्याप्तेः अन्तः भवन्ति अन्ये कम्पनयः एतेषां पेटन्ट्-पत्राणां परितः कार्यं कर्तुं प्रयतन्ते, परन्तु यदि ते तान् उपयोक्तुं इच्छन्ति तर्हि पेटन्ट-शुल्कं दातुं प्रवृत्ताः भविष्यन्ति ।

Qualcomm इत्यनेन Times Weekly इत्यस्मै प्रदत्तस्य वक्तव्यस्य अनुसारं Qualcomm इत्यस्य मतं यत् Transsion इत्यस्य उत्पादेषु Qualcomm इत्यस्य पेटन्ट-प्रौद्योगिक्याः उपयोगः भवति, अन्येषु क्षेत्रेषु वायरलेस्-सञ्चार-मानक-प्रौद्योगिकीः अपि च पेटन्ट-कृताः प्रौद्योगिकीः सन्ति यद्यपि Transsion इत्यनेन अद्यैव स्वस्य केषाञ्चन उत्पादानाम् कृते Qualcomm इत्यनेन सह अनुज्ञापत्रसम्झौते हस्ताक्षरं कृतम्, तथापि तस्य अधिकांशः उत्पादाः Qualcomm इत्यनेन अनुज्ञापत्रं न प्राप्तवन्तः तथा च अद्यापि Qualcomm इत्यस्य बहुमूल्यं पेटन्ट-विभागस्य उल्लङ्घनं कुर्वन्ति

ट्रांसजन होल्डिङ्ग्स् इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं ट्रान्शन तथा क्वालकॉम इत्यनेन 5G मानक पेटन्ट अनुज्ञापत्रस्य विषये सम्झौते हस्ताक्षरं कृत्वा सम्झौतां पूर्णं क्रियते। ट्रांसजन होल्डिङ्ग्स् इत्यस्य वर्तमानविक्रयजालं आफ्रिका, दक्षिण एशिया इत्यादिषु उदयमानविपण्येषु ७० तः अधिकान् देशान् कवरयति । एतेषु देशेषु केचन पेटन्टधारकाः अल्पसंख्याकानां पेटन्ट्-धारकाणां स्वामित्वं न कुर्वन्ति वा केवलं अल्पसंख्याकाः स्वामित्वं कुर्वन्ति, परन्तु ते भिन्न-भिन्न-प्रदेशेषु आर्थिक-विकास-स्तरस्य भेदं, विशिष्ट-प्रदेशेषु तेषां भेदं च न गृहीत्वा, एकरूपं वैश्विक-दरं, अत्यधिकं अनुज्ञापत्र-शुल्कं च आग्रहयन्ति अथवा विपण्यां पेटन्ट् नास्ति अथवा अल्पसंख्याकाः एव पेटन्ट् सन्ति, विद्यमानाः प्रकरणाः च भिन्नप्रदेशेषु भिन्नानि दराः प्रददति ।

"अस्माकं मतं यत् केषाञ्चन पेटन्टधारकाणां प्रथाः न्यायस्य, उचिततायाः, अभेदभावस्य च सिद्धान्तानां पूर्णतया अनुपालनं न कुर्वन्ति।"

शङ्घाई शेन्लुन् लॉ फर्मस्य वकिलः ज़िया हैलोङ्गः टाइम्स् वीकली इत्यस्य संवाददात्रे अवदत् यत् क्वालकॉम् इत्यस्य पेटन्टधारकत्वेन तस्य पक्षस्य विरुद्धं मुकदमा दाखिलस्य अधिकारः अस्ति यस्य सः उल्लङ्घकः इति मन्यते प्रतिवादी इति नाम्ना ट्रांसजनः रक्षां उत्थापयितुं शक्नोति आधाराणि, यथा अउल्लङ्घनम्, अमान्यपेटन्टः च। अस्मिन् प्रकारे पेटन्ट-मुकदमे न्यायालयेन अन्तिमनिर्णयं कर्तुं पेटन्ट-अधिकारस्य वैधता, उल्लङ्घनस्य अस्तित्वम् इत्यादीनि सहितं पक्षद्वयेन प्रदत्तसाक्ष्याणां समीक्षा करणीयम्

पूर्वं क्वाल्कॉम् इत्यस्य एप्पल्-मेइजु-इत्यनेन सह "पेटन्ट्-युद्धानि" अभवन्, ययोः द्वयोः अपि निपटने समाप्तम् ।

२०१६ तमे वर्षे क्वाल्कॉम् इत्यनेन मेइजु इत्यस्य विरुद्धं बीजिंग बौद्धिकसम्पत्तिन्यायालये मुकदमा कृतः यतः मेइजु इत्यनेन तया सह ३जी/४जी प्रौद्योगिकी पेटन्ट् अनुज्ञापत्रसम्झौते हस्ताक्षरं न कृतम्, सप्तवर्षेभ्यः वार्ता निष्फलाः अभवन् मेइजुः अन्ततः क्वाल्कॉम् इत्यस्य पेटन्ट-अनुज्ञापत्रस्य शर्ताः स्वीकृतवान्, पक्षद्वयेन च मुकदमेन निराकरणं कृतम् ।

२०१७ तमे वर्षे एप्पल् इत्यनेन क्वालकॉम् इत्यस्य उपरि "एण्टीट्रस्ट्" इत्यस्य आधारेण कैलिफोर्निया-देशस्य दक्षिणजिल्ह्याः अमेरिकी-जिल्लान्यायालये मुकदमा कृतः, तथा च क्वाल्कॉम् इत्यस्य विरुद्धं आरोपः कृतः यत् सः एप्पल् इत्यस्य विरुद्धं अनुचित-पेटन्ट-अनुज्ञापत्र-प्रथानां माध्यमेन एक-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां हानिम् अकरोत् ततः क्वाल्कॉम् इत्यनेन एप्पल् इत्यस्य OEM निर्मातृं न्यायालयं नीत्वा न्यायालयेन अनुरोधः कृतः यत् एप्पल् इत्यस्मै पेटन्ट-अनुज्ञापत्र-अनुबन्धं पूर्णं कर्तुं तस्य हानि-क्षतिपूर्तिं कर्तुं च आदेशः दत्तः । तदनन्तरं द्वयोः कम्पनीयोः मध्ये "परीयुद्धम्" जगति प्रसृतम् । २०१९ तमे वर्षे एव द्वयोः पक्षयोः निपटनसम्झौता अभवत् । एतस्य निपटनस्य अन्तर्गतं एप्पल् क्वाल्कॉम् इत्यस्मै भुगतानं करिष्यति, तथा च द्वयोः कम्पनीयोः षड्वर्षीयं पेटन्ट-अनुज्ञापत्रसम्झौता अपि कृत्वा बहुवर्षीय-चिप्सेट्-आपूर्ति-सम्झौते हस्ताक्षरं कृतम्

पेटन्ट-अनुज्ञापत्रशुल्कं सर्वदा क्वालकॉम्-संस्थायाः महत्त्वपूर्णेषु आयस्रोतेषु अन्यतमम् अस्ति । क्वालकॉमस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने ज्ञायते यत् पेटन्ट-अनुज्ञापत्र-व्यापारस्य (QTL) राजस्वं ५.३ अरब अमेरिकी-डॉलर् यावत् अधिकम् अस्ति, यत् तस्य कुल-आयस्य १५% भागं भवति अस्मिन् वर्षे मेमासे वित्तवर्षस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानुसारं क्वालकॉमस्य क्यूटीएलव्यापारराजस्वं १.३ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २% वृद्धिः अभवत्, यत् कुलराजस्वस्य प्रायः १४% भागः अस्ति एषा वृद्धिः मुख्यतया 3G/4G/5G बहुविध-उत्पादानाम् अनुमानितविक्रयवृद्धेः कारणेन अभवत् ।


स्रोतः : वित्तवर्षस्य २०२४ कृते क्वालकॉमस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनात् स्क्रीनशॉट्

वार्ता निरन्तरं भविष्यति

अन्तिमेषु वर्षेषु ट्रान्शन होल्डिङ्ग्स् इत्यस्य विकासः अनेकेषु उदयमानविपण्येषु तीव्रगत्या अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य वैश्विकस्मार्टफोन-शिपमेण्ट्-आँकडानां अनुसारं मार्केट्-शोध-संस्थाभिः IDC-Canalys-इत्यनेन प्रकाशितस्य, Transsion Holdings’ shipment इति विश्वे पञ्चमस्थाने अस्ति

ट्रांसजन होल्डिङ्ग्स् इत्यस्य मुख्यानि उत्पादानि TECNO, itel, Infinix इति त्रयाणां प्रमुखब्राण्ड्-अन्तर्गतं मोबाईल-फोनाः सन्ति, येषु फीचर-फोन्, स्मार्टफोन् च सन्ति विक्रयक्षेत्राणि मुख्यतया वैश्विक उदयमानबाजारदेशेषु केन्द्रीकृतानि सन्ति यथा आफ्रिका, दक्षिण एशिया, दक्षिणपूर्व एशिया, मध्यपूर्वः, लैटिन अमेरिका च ।

भारतं वैश्विकविन्यासे ट्रांसजन होल्डिङ्ग्स् इत्यस्य तुल्यकालिकरूपेण महत्त्वपूर्णेषु विपण्येषु अन्यतमम् अस्ति । आईडीसी-आँकडानां अनुसारं २०२३ तमे वर्षे भारतीयस्मार्टफोन-विपण्यस्य ८.२% भागं चुआन्-आडियो-इत्यस्य स्वामित्वे षष्ठस्थाने आसीत् ।

अतः क्वाल्कॉम् इत्यनेन भारतं मुकदमस्य युद्धक्षेत्ररूपेण चयनं कृतम्, यस्य प्रभावः ट्रांस्शन इत्यत्र पर्याप्तः भवितुम् अर्हति । "ट्रांसजनस्य कृते यदि तस्य उल्लङ्घनस्य ज्ञायते तर्हि तस्य क्षतिपूर्तिः, विपण्यप्रतिष्ठायाः क्षतिः, उत्पादप्रतिबन्धः इत्यादीनां जोखिमानां सामना कर्तुं शक्यते। एतेन भारतीयविपण्ये तस्य व्यापारे वित्तीयप्रदर्शने च नकारात्मकः प्रभावः भवितुम् अर्हति हैलोङ्ग उल्लिखितः .

पूर्वं जर्मनीदेशे नोकिया-सङ्घस्य पेटन्ट-मुकदमे हारस्य कारणेन ओप्पो-विवो-इत्येतयोः प्रतिबन्धः आसीत् । नोकिया इत्यनेन सह निपटनं यावत् न जातम् तावत् एव ओप्पो इत्यस्य ब्राण्ड् वन प्लस् जर्मन-विपण्ये पुनः आगन्तुं आरब्धवान् । अधुना यावत् टाइम् वीकली इत्यस्य संवाददातारः ओप्पो जर्मन आधिकारिकजालस्थलं परीक्षितवन्तः, परन्तु अद्यापि तत् रिक्तम् अस्ति यदा तु विवो जर्मन आधिकारिकजालस्थले दर्शयति यत् "विवो उत्पादाः सम्प्रति जर्मनीदेशे उपलब्धाः न सन्ति" इति


स्रोतः : vivo जर्मन आधिकारिकजालस्थलात् स्क्रीनशॉट्

क्वाल्कॉम् इत्यस्य अतिरिक्तं भारते फिलिप्स् इत्यनेन दाखिलस्य बौद्धिकसम्पत्त्याः मुकदमेन अपि ट्रांस्शन होल्डिङ्ग्स् इत्यस्य सामना भवति । फाइनेन्शियल टाइम्स् इति वृत्तपत्रस्य अनुसारं नोकिया अपि ट्रांस्शन होल्डिङ्ग्स् इत्यस्य उपरि पेटन्ट् शुल्कं दातुं दबावं जनयति ।

ज़िया हैलोङ्ग इत्यनेन उक्तं यत् विश्वे बौद्धिकसम्पत्त्याः संरक्षणस्य तीव्रता वर्धमानेन सह एतादृशानां समस्यानां निवारणाय कम्पनीभिः अनुसन्धानविकासयोः निवेशं वर्धयितुं, स्वतन्त्रनवाचारक्षमतासु सुधारं कर्तुं, अपरपक्षे बाह्यपेटन्टानाम् उपरि निर्भरतां न्यूनीकर्तुं च आवश्यकता वर्तते , they need to carry out patent layout in advance , अनुप्रयोगानाम् अधिग्रहणानां च माध्यमेन स्वस्य पेटन्ट-विभागस्य निर्माणं, रक्षायाः अपराधस्य च द्वयात्मकं रणनीतिं निर्मातुं। तदतिरिक्तं सः सुझावम् अयच्छत् यत् उद्यमाः अन्तर्राष्ट्रीयपेटन्टसङ्गठनैः, उद्योगसङ्घैः इत्यादिभिः सह उत्तमं संचारं स्थापयन्तु, उद्योगप्रवृत्तीनां पेटन्टजोखिमानां च विषये अवगताः भवन्तु, लक्ष्यबाजारदेशेषु व्यावसायिककानूनीसहायतां च याचन्ते येन सुनिश्चितं भवति यत् ते मुकदमानां सम्मुखे शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति .

"मोबाइलफोन-उद्योगे बौद्धिक-सम्पत्त्याः मुकदमाः बहुधा भवन्ति। सर्वेषां घरेलु-विदेशीय-मोबाईल-फोन-ब्राण्ड्-निर्मातृणां कार्याणां क्रमे बौद्धिक-सम्पत्त्याः मुकदमानां सामना कृतः वा अस्ति वा इति तृतीयपक्षैः सह पेटन्टवार्तालापं निरन्तरं कर्तुं न्याय्यता, उचितता, अभेदभावः च इति सिद्धान्तानां परिधिमध्ये उचितानुज्ञापत्रशुल्कस्य निर्धारणं प्रवर्तयितुं।