समाचारं

मस्कः आश्चर्यजनकं वार्ताम् प्रकाशयति - तस्य द्विवारं हत्या अभवत्!

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कस्तूरी सहसा वार्ताम् अभङ्गितवान्।

अधुना एव टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः सामाजिकमञ्चेषु अवदत् यत् विगत अष्टमासेषु तस्य उपरि द्वौ हत्यायाः प्रयासौ कृतौ। एतयोः घटनायोः पृथक् पृथक् अभवत् तथा च "ते टेक्सास्-नगरस्य टेस्ला-मुख्यालयात् प्रायः २० निमेषदूरे गृहीताः, अग्निबाणैः सज्जाः च आसन्" इति । केवलं एकमासपूर्वं टेस्ला-संस्थायाः भागधारक-समागमे मस्कः अमेरिका-देशे हत्यानां वर्धमान-जोखिमस्य विषये वक्तुं "संयोगेन" अभवत् ।

ज्ञातव्यं यत् मस्कस्य X मञ्चस्य (पूर्वं “Twitter”) सहसा यूरोपे अन्वेषणं कृतम् । यूरोपीय-आयोगेन प्रकाशितस्य नवीनतम-अनुसन्धान-प्रतिवेदने उक्तं यत् X-मञ्चः यूरोपीय-सङ्घस्य डिजिटल-सेवा-अधिनियमस्य (DSA) अनुपालने असफलः अभवत् । यदि आरोपाः सिद्धाः भवन्ति तर्हि प्लेटफॉर्म एक्स कम्पनीयाः वैश्विकवार्षिककारोबारस्य ६% पर्यन्तं विशालदण्डस्य सामना कर्तुं शक्नोति । अस्मिन् विषये मस्कः यूरोपीयसङ्घस्य सह "कठोरः" भवितुं चितवान्, कानूनी कार्रवाईं कर्तुं धमकी च दत्तवान् ।

तस्मिन् एव काले मस्कः एतां वार्ताम् अपि भङ्गं कृतवान् यत् यूरोपीय-आयोगः मञ्च-एक्स् इत्यनेन सह "अवैधगुप्तसौदां" कर्तुं प्रयतते: यदि मञ्चः यूरोपीयसङ्घस्य मतं शृणोति, "शान्ततया" भाषणं च सेंसर करोति तर्हि तस्य दण्डः न भविष्यति सः प्रकाशितवान् यत् "अन्यैः मञ्चैः एतत् सौदान् स्वीकृतम्। परन्तु X एतत् न स्वीकुर्यात्।"

मस्कस्य "हत्याप्रयासः" अभवत् ।

सामाजिकमाध्यममञ्चस्य X इत्यस्य एकः उपयोक्ता टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन सुरक्षां कठिनं कर्तुं आह्वानं कृतवान् । जुलै-मासस्य १४ दिनाङ्के मस्कः प्रतिवदति स्म यत् गत-अष्ट-मासेषु तस्य उपरि द्वौ हत्यायाः प्रयासौ कृतौ । द्वयोः घटनायोः पृथक् पृथक् अभवत् तथा च "ते टेक्सास्-नगरस्य टेस्ला-मुख्यालयात् प्रायः २० निमेषदूरे गृहीताः, अग्निबाणैः सज्जाः च आसन्" इति ।


एकमासपूर्वं मस्कः अपि अमेरिकादेशे हत्यायाः वर्धमानस्य जोखिमस्य विषये वक्तुं "संयोगेन" अभवत् ।

न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​अनुसारं मस्कः १३ जून-दिनाङ्के स्थानीयसमये टेस्ला-नगरस्य भागधारकसभायां दावान् अकरोत् यत् विगतसप्तमासेषु "द्वौ हत्यारौ" तस्य वधस्य धमकी दत्तवन्तौ, आत्महत्या च कृतवन्तौ उपमा अस्ति जॉन् लेनन्, मुख्यगायकः "द बीटल्स्" इति रॉक्-समूहस्य यस्य हत्या अभवत् ।

मस्कः अवदत् यत् अधुना जगत् किञ्चित् उन्मत्तं जातम्, तथा च मस्कस्य हत्यायाः जोखिमः वर्धमानः अस्ति अत्यन्तं हिंसकाः जनाः स्वनामानि शृण्वन्ति इति कालस्य।

प्रश्नोत्तरसत्रे मस्कः अवदत् यत् तस्य उच्चस्तरीयशैल्या सः लक्ष्यः अभवत् — लेनन् इव । एकः अनामिकः भागधारकः मस्कं पृष्टवान् यत् तस्य स्वास्थ्यं सुरक्षां च कथं सुनिश्चितं कर्तव्यम् इति, ततः मस्कः प्रतिवदति स्म यत् "हत्या" न भवेत् इति सम्भवतः व्यायामं आरभणीयम् इति ।

मस्कः अवदत् यत्, "गतसप्तमासेषु वा वयं द्वौ घातकौ अवश्यं प्राप्नुमः ये मां मारयितुम् इच्छन्ति स्म। ते केवलं व्यावसायिकहन्तारः एव आसन्, अतः मम सावधानतायाः आवश्यकता आसीत्।"

मस्कः अपि अवदत् यत् स्वस्य सुरक्षां प्राथमिकताम् अददात् इति एकः प्रमुखः दोषः आसीत् : सः "अन्यजनानाम् प्रति अधिकं उदासीनः भवितुम्" बाध्यः अभवत्, सार्वजनिकरूपेण अपरिचितानाम् हस्ताक्षरं त्यक्तवान् इति टिप्पणीं कृत्वा

कस्तूरी यूरोपीयसङ्घं "कठिनं" करोति

स्थानीयसमये जुलैमासस्य १२ दिनाङ्के यूरोपीय-आयोगेन प्रारम्भिक-अनुसन्धान-प्रतिवेदनं प्रकाशितम् यत् सामाजिक-माध्यम-मञ्चः X यूरोपीयसङ्घस्य डिजिटल-सेवा-अधिनियमस्य अनुपालने असफलः अभवत् यदि आरोपाः सिद्धाः भवन्ति तर्हि प्लेटफॉर्म एक्स कम्पनीयाः वैश्विकवार्षिककारोबारस्य ६% पर्यन्तं विशालदण्डस्य सामना कर्तुं शक्नोति ।

परन्तु एक्स प्लेटफॉर्मस्य मुख्यकार्यकारी मस्कः यूरोपीयसङ्घस्य सह कठोरताम् अङ्गीकृतवान्, कानूनी कार्रवाईं कर्तुं च धमकीम् अयच्छत् ।

यूरोपीयसङ्घस्य वेबसाइट्-अनुसारं यूरोपीय-आयोगेन १२ तमे दिनाङ्के प्रारम्भिक-अनुसन्धान-प्रतिवेदनं जारीकृतम् यत् X-मञ्चेन उपयोक्तृ-प्रमाणीकरणं, विज्ञापन-पारदर्शिता, शोधकर्तृ-प्रवेश-अधिकारः इत्यादिषु क्षेत्रेषु यूरोपीय-सङ्घस्य डिजिटल-सेवा-अधिनियमस्य उल्लङ्घनं कृतम् इति

प्रतिवेदने दर्शितं यत् यूरोपीयसङ्घस्य मतं यत् उपयोक्तृणां अनुपालनस्य अभावेन द्वितीयं, मञ्चः विज्ञापनपारदर्शितायाः आवश्यकतानां अनुपालनं न कृतवान्; सेवा अधिनियम।

उपर्युक्ताः आरोपाः प्रारम्भिकनिष्कर्षाः सन्ति। यूरोपीय-आयोगस्य अनुसारं, “यदि अन्ते आयोगस्य प्रारम्भिक-मतस्य पुष्टिः भवति तर्हि प्लेटफॉर्म-एक्स्-इत्यत्र कम्पनीयाः वैश्विकवार्षिककारोबारस्य ६% पर्यन्तं दण्डः भवितुं शक्यते, उल्लङ्घनानां निवारणाय उपायान् कर्तुं आदेशः अपि दत्तः भवितुम् अर्हति

समाचारानुसारम् अस्मिन् वर्षे फरवरीमासे "डिजिटलसेवाकानूनम्" आधिकारिकतया यूरोपीयसङ्घस्य सर्वेषु ऑनलाइन-मञ्चेषु प्रभावी अभवत्, यस्य उद्देश्यं अवैधवस्तूनाम् सामग्रीभ्यः च उपयोक्तृभ्यः रक्षणं भवति एतावता यूरोपीयसङ्घः विधेयकस्य आधारेण एक्स प्लेटफॉर्म, मेटा इत्यस्य फेसबुक्, इन्स्टाग्राम इत्यादीनां बृहत् सामाजिकमाध्यमकम्पनीनां अन्वेषणं प्रारब्धवान् ।

यूरोन्यूजस्य अनुसारं मस्कः उपरि उल्लिखितस्य यूरोपीयसङ्घस्य अन्वेषणप्रतिवेदनस्य कठोरप्रतिक्रियाम् अयच्छत् ।

सः X मञ्चे लिखितवान् यत् – “यूरोपीय-आयोगेन But X won’t accept it इति अवैधगुप्तसौदां प्रस्तावितं ।”

तदनन्तरं मस्कः स्वस्य स्थितिं प्रकटयितुं बहुविधं ट्वीट् पुनः ट्वीट् कृतवान् । सः यूरोपीयसङ्घस्य अपि आह्वानं कृतवान् यत् - "वयं न्यायालये सार्वजनिकयुद्धस्य प्रतीक्षां कुर्मः येन यूरोपीयजनाः सत्यं ज्ञातुं शक्नुवन्ति" इति ।

पश्चात् मस्कः अमेरिकनस्वतन्त्रप्रौद्योगिकीमाध्यमेन "पाइरेट् वायर्स्" इत्यस्मात् प्रतिवेदनं अग्रे प्रेषितवान्, यत् सः प्रतिवेदनं "अति सम्यक्" इति मन्यते ।

"पायरेट् वायर्स्" इत्यनेन ज्ञापितं यत् सूत्रैः ज्ञातं यत् यूरोपीय-आयोगः आशास्ति यत् प्लेटफॉर्म एक्स यूरोपीयसङ्घस्य शतशः जनानां दलं नियुक्तं करिष्यति यत् एकपक्षीयरूपेण मञ्चे "दुर्सूचनाः" निरीक्षितुं विलोपयिष्यति च।

तस्य प्रतिक्रियारूपेण यूरोपीय-आयोगस्य प्रवक्ता थोमस-रेनियरः अवदत् यत् डिजिटलसेवा-अधिनियमस्य लक्ष्यं "यूरोपीय-नागरिकाः सुरक्षितं निष्पक्षं च ऑनलाइन-वातावरणं भोक्तुं शक्नुवन्ति यत् तेषां अधिकारानां, विशेषतः अभिव्यक्ति-स्वतन्त्रतायाः अधिकारस्य, सम्मानं करोति" इति

यूरोन्यूज इत्यनेन ज्ञापितं यत् मस्कस्य कानूनी कार्रवाईयाः धमकीयाः प्रतिक्रियारूपेण यूरोपीयसङ्घस्य आन्तरिकबाजारकार्याणां आयुक्तः थियरी ब्रेटनः एक्स-मञ्चे उत्तरं दत्तवान् यत् "कृपया तत् कुरुत, एलोन् मस्कः ब्रेटनः अपि अङ्गीकृतवान् यत् यूरोपीयसङ्घस्य तथा च There इत्यस्य मध्ये "गुप्तव्यवहाराः" सन्ति मञ्चः अन्ये च सर्वे मञ्चाः, यूरोपीय-आयोगस्य कार्याणि "अनुरूपाः कानूनी च" इति कथ्यते ।

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Song Hui शीर्षकं चित्रं च स्रोतः: Xinhua News Agency चित्रसम्पादकः: Cao Liyuan

स्रोतः लेखकः दलाली चीन