समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे BYD इत्यस्य विक्रयस्य परिमाणम् : १.६०७१ मिलियनं वाहनम् विदेशेषु विक्रयः २०३,००० वाहनानां अपेक्षया अधिकः अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

15 जुलाई 2019 दिनाङ्के समाचारानुसारम्।यात्री परिवहन संघआँकडा सांख्यिकी, जनवरी तः जून 2024 पर्यन्तं घरेलुसंकीर्णः भावःयात्रीकारःसंचयी थोकविक्रयः ११.७५१ मिलियनं वाहनानां यावत् अभवत्, यत् चीनदेशे वर्षे वर्षे ६.१% वृद्धिः अभवत्वाहन उद्योग स्थिरं प्रगतिशीलं च विकासं निर्वाहयन्तु। तस्मिन् एव काले २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं राष्ट्रव्यापिरूपेण नूतनानां ऊर्जायात्रीवाहनानां सञ्चितथोकविक्रयः ४६.२ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे ३०.३% वृद्धिः अभवत् ज्ञातव्यं यत् वर्षस्य प्रथमार्धे केषुचित् मासेषुनवीन ऊर्जावाहनानिविपण्यप्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति ।

यात्रीपरिवहनसङ्घस्य आँकडानुसारंBYD २०२४ तमे वर्षे प्रथमार्धे सञ्चितविक्रयः १.६०७१ मिलियन यूनिट् यावत् अभवत्, चीनीयविपण्ये वाहनब्राण्ड्-विक्रय-क्रमाङ्कने प्रथमस्थानं प्राप्तवान् । अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं BYD इत्यनेन विदेशेषु २०३,००० तः अधिकानि वाहनानि विक्रीताः, यत् वर्षे वर्षे १७३.८% वृद्धिः अभवत् । गतसप्ताहे BYD इत्यनेन स्वस्य थाईलैण्ड्-कारखानस्य समाप्तेः, स्वस्य ८० लक्षतमस्य नूतनस्य ऊर्जा-वाहनस्य रोल-ऑफ्-करणस्य च कृते एकः कार्यक्रमः आयोजितः ।

BYD इत्यस्य विदेशेषु यात्रीकारकारखानानां चालूकरणेन सह विदेशेषु विपणयः अपि भविष्ये BYD इत्यस्य वृद्ध्यर्थं महत्त्वपूर्णं युद्धक्षेत्रं भविष्यन्ति इति कथ्यते। अधुना यावत् BYD इत्यस्य नूतनानि ऊर्जावाहनानि ८८ देशेषु क्षेत्रेषु च विश्वस्य ४०० तः अधिकेषु नगरेषु विक्रीताः सन्ति ।