समाचारं

अन्तरिक्षे अटन्तः अन्तरिक्षयात्रिकाः कदा पुनः आगमिष्यन्ति स्टारलाइनरः ?

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१० जुलै दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके भूमौ सम्बद्धौ अन्तरिक्षयात्रिकाः बैरी विल्मोर् (दक्षिणे) सुनी विलियम्सः च उक्तवन्तौ ।चित्रस्य स्रोतः : नासा

निर्धारितप्रत्यागमनात् पूर्णमासः व्यतीतः, परन्तु बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तौ अमेरिकन-अन्तरिक्षयात्रिकौ कदा पृथिव्यां पुनः आगमिष्यन्ति इति न जानन्ति किमर्थं ते अन्तरिक्षे अटन्ति ? कथं पुनरागमिष्यामः ?

अन्तरिक्षयानस्य विफलता

जूनमासस्य ५ दिनाङ्के "स्टारलाइनर्" इति अन्तरिक्षयानस्य प्रथमं मानवयुक्तं परीक्षणविमानं अमेरिकादेशस्य फ्लोरिडा-नगरस्य केप् कानावेराल्-अन्तरिक्षबल-आधारात् संयुक्त-प्रक्षेपण-गठबन्धनस्य "एट्लास् ५"-रॉकेट्-यानेन प्रक्षेपितम्, यत्र अमेरिकन-अन्तरिक्षयात्रिकाः, सुनी-विलियम्सः च आसन् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेष्यन्ते । अन्तरिक्षयानं ६ जून दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तम्, मूलतः अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत् ।किन्तु प्रोपेलर-विफलता, हीलियम-लीकेज-इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः


जूनमासस्य ५ दिनाङ्के अमेरिकनबोइङ्ग् कम्पनीयाः "स्टार्लाइनर्" इति अन्तरिक्षयानेन प्रथमं मानवयुक्तं परीक्षणविमानं कृतम्, यत्र अमेरिकन-अन्तरिक्षयात्रिकद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नीतम् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)

अमेरिकी-अन्तरिक्ष-जालस्थलेन जून-मासस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा "इण्टरस्टेलर-विमानम्" प्रथमवारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कर्तुं प्रयत्नं कृतवान् तदा तस्य केचन थ्रस्टर्-विमानाः विफलाः अभवन् अन्तरिक्षयानस्य कार्यकाले बहुवारं हीलियमस्य लीकं अपि अभवत् । स्टारलाइनर-यानेन प्रक्षेपितौ अन्तरिक्षयात्रिकौ कक्षायां अन्तरिक्षयानस्य विविधप्रणालीनां परीक्षणं कुर्वन्तौ आस्ताम्, भूमौ स्थिताः दलाः थ्रस्टर-विफलतायाः, हीलियम-लीकस्य च उत्तम-निवारणाय आँकडानां विश्लेषणं निरन्तरं कुर्वन्ति

नासा-संस्थायाः वाणिज्यिक-मानव-युक्तः परियोजना-प्रबन्धकः स्टीव स्टिकः जून-मासस्य २८ दिनाङ्के मीडिया-सम्मेलने अवदत् यत् अभियंता-दलेन अमेरिका-देशस्य न्यू-मेक्सिको-नगरस्य व्हाइट्-सैण्ड्स्-मिसाइल-रेन्ज्-इत्यत्र जुलै-मासस्य २ दिनाङ्के एव "स्टारलाइनर्"-इत्यस्य परीक्षणं आरब्धम् स्थलनिरीक्षणस्य परीक्षणस्य च श्रृङ्खला, या सप्ताहान् यावत् भवितुं शक्नोति, यावत् एतानि परीक्षणानि न समाप्ताः तावत् विशिष्टा पुनरागमनतिथिः दातुं न शक्यते ।

कथं प्रत्यागन्तुम्

नासा-संस्थायाः १० जुलै-दिनाङ्के आयोजिते मीडिया-सम्मेलने स्टिक-इत्यनेन उक्तं यत्, अद्यापि भू-परीक्षण-आँकडानां विश्लेषणं क्रियते यद्यपि पुनरागमन-योजना अद्यापि अन्तिमरूपेण न निर्धारिता, तथापि अन्तरिक्षयात्रीद्वयस्य उड्डयनार्थं "इण्टरस्टेलर-विमानस्य" सर्वोत्तमयोजना अस्ति पुनः पृथिव्यां प्रेषितः। आशावादी अनुमानं सूचयति यत् ते जुलैमासस्य अन्ते यावत् पुनः आगन्तुं शक्नुवन्ति, परन्तु अगस्तमासस्य मध्यभागः अपि भवितुम् अर्हति ।


जूनमासस्य ५ दिनाङ्के अन्तरिक्षयात्रिकाः बैरी विल्मोर् (अग्रे वामभागे) सुनी विलियम्सः (अग्रे दक्षिणतः) च बोइङ्ग् इत्यस्य "स्टार्लाइनर्" इति अन्तरिक्षयानं मानवयुक्तं परीक्षणं उड्डयनमिशनं कर्तुं सज्जौ अभवताम् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)

तस्मिन् दिने दूरभाषसम्मेलने बोइङ्ग्-अन्तरिक्षयानं सुरक्षिततया पृथिव्यां प्रत्यागन्तुं शक्नोति इति विषये तौ अन्तरिक्षयात्रिकौ विश्वासं प्रकटितवन्तौ अमेरिकी-माध्यमानां बहुविध-समाचार-अनुसारं विलियम्सः सम्पर्कस्य समये अवदत् यत् - "अयं अन्तरिक्षयानम् अस्मान् गृहं नेष्यति इति मम सद्भावना अस्ति विल्मोर् अवदत् यत् - "वयं सर्वथा विश्वसिमः... असफलता विकल्पः नास्ति" इति ।

सम्प्रति बोइङ्ग् "स्टारलाइनर" इत्यस्य अतिरिक्तं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदितेषु अन्तरिक्षयानेषु अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-निगमस्य "ड्रैगन"-अन्तरिक्षयानं, रूसी- "सोयुज्"-अन्तरिक्षयानं च अन्तर्भवति एतेषु मानवयुक्तेषु अन्तरिक्षयानेषु न्यूनातिन्यूनम् एकस्य उपयोगः अन्तरिक्षयात्रिकान् पृथिव्यां प्रत्यागन्तुं "वैकल्पिकविकल्परूपेण" उपयोक्तुं शक्यते इति स्टिकः स्वीकृतवान् ।

नासा-संस्थायाः पूर्वं घोषितसूचनानुसारं "इण्टरस्टेलर-विमानयानम्" अन्तरिक्ष-स्थानके ४५ दिवसपर्यन्तं, अर्थात् २१ जुलैपर्यन्तं गोदीं कर्तुं शक्नोति, विशेषपरिस्थितौ बैकअप-प्रणालीषु अवलम्ब्य ९० दिवसपर्यन्तं गोदी-स्थानस्य विस्तारः अपि कर्तुं शक्यते . अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सम्प्रति ९ अन्तरिक्षयात्रिकाः सन्ति ।

प्रथमं मानवयुक्तं उड्डयनम्

२०११ तमे वर्षे अमेरिकी-अन्तरिक्ष-यानस्य निवृत्तेः अनन्तरं अमेरिका-देशेन व्यावसायिक-मानवयुक्त-अन्तरिक्ष-उड्डयनस्य प्रबलतया विकासः कृतः । बोइङ्ग् तथा स्पेसएक्स् इत्यनेन २०१४ तमे वर्षे नासा-संस्थायाः मानवयुक्तं अन्तरिक्षयानपरियोजना अनुबन्धं प्राप्तम् यत् क्रमशः "स्टारलाइनर" मानवयुक्तस्य अन्तरिक्षयानस्य निर्माणार्थं तथा च "ड्रैगन" इति अन्तरिक्षयानस्य मानवयुक्तसंस्करणस्य निर्माणार्थं अमेरिकन-अन्तरिक्षयात्रिकाणां अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति परिवहनं कृतम्


२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के अमेरिका-देशस्य फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् "ड्रैगन"-अन्तरिक्षयानं वहन् "फाल्कन् ९" इति रॉकेटः प्रक्षेपितः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)

अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीद्वारा विकसितं "ड्रैगन"-अन्तरिक्षयानं २०२० तमे वर्षे प्रथमं मानवयुक्तं परीक्षण-उड्डयनं सम्पन्नवान्, ततः परं नियमितरूपेण अनेकानि वाणिज्यिक-मानवयुक्तानि अन्तरिक्ष-मिशनानि कृतवान् २०१९ तमस्य वर्षस्य डिसेम्बरमासे "स्टारलाइनर" इत्यस्य प्रथमं मानवरहितं परीक्षणविमानं निर्धारितकक्षायां प्रवेशं कर्तुं असफलम् अभवत्, अतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति स्वस्य अभियानं रद्दं कर्तुं बाध्यम् अभवत् २०२२ तमस्य वर्षस्य मे-मासे "स्टारलाइनर्"-विमानं द्वितीयस्य मानवरहितपरीक्षणस्य उड्डयनस्य समये अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह सफलतया गोदीं प्राप्तवान् ।

अनेकविलम्बस्य अनन्तरं "स्टारलाइनर्" इत्यनेन २०२४ तमस्य वर्षस्य जूनमासे प्रथमं मानवयुक्तं परीक्षणविमानं कृतम् । अस्य अभियानस्य अनन्तरं नासा अन्तरिक्षयानस्य नियमितरूपेण वाणिज्यिकमानवयुक्तानि अन्तरिक्षमिशनं कर्तुं अन्तिमप्रमाणपत्रं करिष्यति तथा च अन्तरिक्षयात्रिकाणां नियमितरूपेण अन्तरिक्षस्थानकं प्रति गन्तुं गन्तुं च परिवहनं करिष्यति।


जूनमासस्य ५ दिनाङ्के अमेरिकनबोइङ्ग् कम्पनीयाः "स्टार्लाइनर्" इति अन्तरिक्षयानं फ्लोरिडा-नगरस्य केप् कानावेराल्-अन्तरिक्षसेनास्थानकात् प्रक्षेपितम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो नासा इत्यस्य सौजन्येन)

जूनमासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्त्वा विल्मोर्-विलियम्स-योः न केवलं अन्तरिक्षस्थानकस्य दैनिक-रक्षण-वैज्ञानिक-प्रयोग-कार्यं कृतम्, अपितु "इण्टरस्टेलरलाइनर्"-सम्बद्धानां प्रणालीनां असामान्यतानां च जाँचः कृतः स्टिक इत्यनेन उक्तं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके विस्तारितः वासः भविष्ये स्टारलाइनर-मानवयुक्त-अन्तरिक्ष-मिशनस्य सज्जतायै दलस्य सहायकः भविष्यति।