समाचारं

२१ उपग्रहैः युक्तं संचार-मार्गदर्शन-नक्षत्रं निर्मायताम्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] हाङ्गकाङ्ग-आङ्ग्ल-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यस्य १४ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयवैज्ञानिकाः अद्यैव बेइडौ-नौविगेशन-प्रणाल्याः सदृशं संचार-सञ्चार-प्रणालीं स्थापयितुं डिजाइन-योजनां प्रस्तावितवन्तः यत्... सम्पूर्णं नक्षत्रं सेवन्ते।

प्रतिवेदने जूनमासे "चीन स्पेस साइंस एण्ड टेक्नोलॉजी" इत्यस्मिन् प्रकाशितस्य पत्रस्य "Recent Moon Space Constellation Orbit Design Method" इत्यस्य उद्धरणं दत्त्वा एतस्याः शोधप्रगतेः परिचयः कृतः तथा चीन-एरोस्पेस् विज्ञानं प्रौद्योगिकी च पेङ्ग जिंग्, समूहस्य पञ्चम-अकादमीयाः चाङ्ग-८ डिटेक्टर-प्रणाल्याः मुख्य-निर्माता ।

चीनीयशोधदलेन रिले-सञ्चारः, चन्द्र-सञ्चारः, नक्षत्रनिर्माणं, अनुरक्षण-व्ययः च इति त्रयः पक्षेषु विविध-सूचकानाम् विषये व्यापकरूपेण विचारः कृतः, तथा च चन्द्र-समीपस्थ-अन्तरिक्ष-यान-नक्षत्र-अवधारणा प्रस्ताविता, यया २१ उपग्रहाः सन्ति, यस्य उद्देश्यं स्थायि-व्यय-प्रभावी-पद्धतयः अङ्गीकृतः आसीत् चन्द्रे दीर्घकालीन-उच्च-घनत्व-मानव-अन्वेषण-क्रियाकलापानाम् कृते दीर्घकालीन-उच्च-सटीक-नौकायान-प्रदानस्य व्यय-प्रभावी मार्गः ।

दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​उल्लेखः अस्ति यत् यद्यपि पत्रे विशिष्टं निर्माणसमयसूचीं न दत्तं तथापि चीनस्य चन्द्र-अन्वेषण-परियोजनायाः प्रारम्भिक-योजना, अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य योजना च घोषिता अस्ति : चीन-देशः २०३० तः पूर्वं चन्द्रं प्रति अन्तरिक्षयात्रिकान् प्रेषयितुं योजनां करोति , and मूलतः सम्पूर्णकार्यं मूलभूतसमर्थकतत्त्वानि च युक्तं अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकं चन्द्रदक्षिणध्रुवं तस्य कोररूपेण २०३५ तमे वर्षे निर्मितं भविष्यति, २०४५ तमे वर्षे च विस्तारितं संस्करणं निर्मितं भविष्यति


कागजस्य स्क्रीनशॉट्

पत्रस्य अनुसारं चन्द्रस्य दक्षिणध्रुवस्य पृथिव्यां प्रति ऊर्ध्वताकोणः अत्यन्तं लघुः भवति, चन्द्रगर्तैः सहजतया अवरुद्धः भवति, येन पृथिव्याः प्रत्यक्षमापनं नियन्त्रणं च संचारसम्बद्धं सुनिश्चितं कर्तुं कठिनं भवति चन्द्रस्य दूरभागः चन्द्रेण अस्पष्टः भवति इति कारणतः भूमौ मापननियन्त्रणव्यवस्थाभिः मापननियन्त्रणसञ्चारः न सम्भवति । अतः चन्द्रस्य दक्षिणध्रुवध्रुवीयक्षेत्रे पृष्ठभागे च पृथिव्यामुखमापनस्य नियन्त्रणसञ्चारस्य च सहायतार्थं पृथिवी-चन्द्रस्य L1 तथा L2 अनुवादबिन्दुसहितस्य चन्द्रस्य समीपस्थे अन्तरिक्षे रिले उपग्रहाणां परिनियोजनं आवश्यकम् अस्ति


पृथिवी-चन्द्र-लग्रान्ज्-बिन्दौ क्वेकिआओ-१ रिले-तारकं L2-बिन्दौ प्रभामण्डल-कक्षायां वर्तते, यदा तु क्वेकियाओ-२ चन्द्रकक्षायां वर्तते

"चन्द्रस्य निकट-अन्तरिक्ष-सञ्चार-नक्षत्रं चन्द्रपृष्ठस्य गति-अवरोहण-उड्डयन-मिशनयोः कृते वास्तविक-समय-उच्च-सटीक-सञ्चारं, स्थितिनिर्धारणं च प्रदातुं शक्नोति, तथा च दीर्घकालीन-उच्च-घनत्व-मानव-अन्वेषण-क्रियाकलापानाम् समर्थनार्थं आवश्यकी मूलभूत-गारण्टी अस्ति चन्द्रः।" इति लेखः पठ्यते।

पत्रस्य शोधयोजनां क्रमेण स्थापयन् दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उल्लेखितम् यत् वर्तमानकाले पृथिव्याः पृष्ठभागे अथवा पृथिव्याः समीपस्थे अन्तरिक्षे वैश्विकमार्गदर्शनउपग्रहप्रणालीनां व्यापकरूपेण उपयोगः क्रियते, यथा संयुक्तराज्यसंस्थायाः वैश्विकस्थाननिर्धारणप्रणाली (GPS) तथा... चीनस्य बेइडौ उपग्रहनौकायानप्रणाली ( BDS) व्यापकरूपेण उपयुज्यते, यत्र उपयोक्तृभ्यः सर्वमौसमस्य, उच्चसटीकतायुक्तस्य स्थितिनिर्धारणं, नेविगेशनं अन्यसेवाः च प्राप्यन्ते

प्रतिवेदनानुसारं वैश्विकमार्गदर्शनउपग्रहप्रणालीषु प्रायः २०-३५ उपग्रहाः भवन्ति, तथा च सटीकता प्रायः कतिपयान् मीटर्पर्यन्तं भवति उपयोक्तारः न्यूनातिन्यूनं चतुर्णां उपग्रहाणां संकेतसंयोजनस्य उपयोगं कृत्वा समयसूचनाः प्राप्तुं शक्नुवन्ति बीजिंग-अन्तरिक्ष-वाहन-समग्र-निर्माण-विभागस्य शोध-दलस्य चन्द्रपृष्ठ-सञ्चार-योजना अस्याः सदृशी अस्ति, मार्गदर्शनस्य समये न्यूनातिन्यूनं चत्वारि उपग्रहाः एकस्मिन् समये लक्ष्यं प्रति दृश्यन्ते


२०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के चाङ्ग'ए-६ पुनरागमनकर्ता आन्तरिकमङ्गोलियादेशस्य सिजिवाङ्ग बैनरस्य पूर्वनिर्धारितक्षेत्रे समीचीनतया अवतरत्, सामान्यतया कार्यं च कृतवान्, चन्द्रस्य दूरभागस्य विश्वस्य प्रथमं नमूनाप्रत्यागमनं प्राप्तवान्दृश्य चीन

अध्ययनेन मासस्य समीपे अन्तरिक्षनक्षत्रनिर्माणमार्गः प्रस्तावितः यः क्रमेण त्रिषु चरणेषु मासे पूर्णे शतप्रतिशतम् चतुर्गुणं कवरेजं प्राप्स्यति (चतुर्गुणककवरेजदरः तस्य समयस्य अनुपातं निर्दिशति यदा नक्षत्रे न्यूनातिन्यूनं ४ तारा: लक्ष्यं प्रति दृश्यन्ते समानसमये)।

प्रथमचरणस्य चन्द्रस्य दक्षिणध्रुवध्रुवीयक्षेत्रस्य कृते पूर्णकालिकं भूरिलेसञ्चारं प्रदातुं २ अण्डाकारजमे कक्षा उपग्रहाः परिनियोजिताः भविष्यन्ति, येन चन्द्रस्य दक्षिणध्रुवध्रुवीयक्षेत्रस्य शतप्रतिशतम् प्राथमिकं कवरेजं प्राप्स्यति कक्षा उपग्रहाः २ उपग्रहाः च परिनियोजिताः भविष्यन्ति चन्द्रध्रुवीयप्रदेशाः चन्द्रस्य दूरभागः च, येन चन्द्रे कस्मिन् अपि स्थाने डिटेक्टर् अथवा मनुष्याः सर्वे सर्वदा पृथिव्याः सह संवादं कर्तुं शक्नुवन्ति, ४ अण्डाकारजमेन कक्षा उपग्रहाः, २ निकटरेखीयप्रभामण्डलकक्षा उपग्रहाः, १ L1 प्रभामण्डलकक्षा उपग्रहः, तथा च ३ दीर्घदूरस्य प्रतिगामी कक्षा उपग्रहाः 100% चतुर्गुणं कवरेजं प्राप्तुं नियोजिताः भविष्यन्ति कवरेजः सम्पूर्णे चन्द्रे कस्मिन् अपि स्थाने डिटेक्टर् अथवा मनुष्याणां कृते पूर्णकालिकं नेविगेशनं, स्थितिनिर्धारणं च प्रदातुं शक्नोति।

शोधदलेन उक्तं यत् अनुवर्तनसंशोधने ते कक्षामापदण्डानुकूलनप्रौद्योगिकीम् संयोजयित्वा अधिकव्यवस्थितं निकट-चन्द्र-अन्तरिक्ष-नक्षत्र-अनुकूलन-विधिं निर्मास्यन्ति, तथा च कक्षा-प्रकार-आदीनां असतत-चरानाम्, कक्षा-मापदण्ड-इत्यादीनां निरन्तर-चरानाम् वैश्विक-अनुकूलनं च करिष्यन्ति , यथा सैद्धान्तिकरूपेण इष्टतमं नक्षत्रसंरचना प्राप्तुं शक्यते ।

अन्तिमेषु वर्षेषु चन्द्रसमीपस्थानां अन्तरिक्षनक्षत्राणां निर्माणं वायुयानसंशोधनस्य उष्णविषयः भवति । चीनदेशेन अनेकचन्द्र अन्वेषणमिशनस्य रिलेसञ्चारसमर्थनं प्रदातुं क्रमशः २०१८ तथा २०२४ तमे वर्षे "क्वेकियाओ-१" तथा "क्वेकियाओ-२" रिले उपग्रहाः प्रक्षेपिताः

WeChat सार्वजनिकलेखस्य "China's Aerospace" इत्यस्य अनुसारं "Queqiao-2" रिले उपग्रहः चन्द्रस्य परितः विशालं दीर्घवृत्ताकारं जमेन कक्षां स्वस्य मिशनकक्षारूपेण स्वीकुर्वति चन्द्रस्य अनियमित-आकार-संरचनायाः कारणात् चन्द्रस्य समीपे उड्डीयमानानि अन्तरिक्षयानानि चन्द्रस्य गुरुत्वाकर्षण-आदिभिः कारकैः प्रभावितानि भवन्ति, तेषां उड्डयन-कक्षा च व्यभिचार-प्रवणाः भवन्ति चन्द्रस्य परितः विशाला दीर्घवृत्ताकारः जमेन कक्षा चन्द्रस्य परितः स्थिरा कक्षा अस्ति ।


२०२४ तमे वर्षे मार्चमासस्य २० दिनाङ्के हैनान्-नगरस्य वेन्चाङ्ग-नगरे चन्द्र-अन्वेषण-परियोजनायाः चतुर्थ-चरणस्य क्वेकियाओ-२ रिले-उपग्रहं वहन् लाङ्ग-मार्च-८ याओ-३-वाहक-रॉकेटं वेन्चाङ्ग-अन्तरिक्ष-प्रक्षेपण-स्थले प्रज्वलितं, उत्थापितं चदृश्य चीन

तस्मिन् एव काले अमेरिका-युरोप-जापान-देशयोः अपि चन्द्रसञ्चारस्य, नौकायानस्य च नक्षत्राणां निर्माणस्य योजनाः प्रस्ताविताः सन्ति ।

२०२० तमे वर्षे राष्ट्रियवायुयानशास्त्रम् अन्तरिक्षप्रशासनेन (नासा) चन्द्रस्य दक्षिणध्रुवस्य अन्वेषणस्य तथा चन्द्रस्य पृष्ठभागस्य अन्वेषणस्य संचारस्य आवश्यकताः अल्पकालीनरूपेण पूर्तयितुं "आर्टेमिस्" कार्यक्रमस्य समर्थनार्थं "चन्द्रजालम्" (लुनानेट्) वास्तुकला प्रस्ताविता of 2- अण्डाकारजमे कक्षासु त्रयः रिले उपग्रहाः तथा निकटरेखीयप्रभामण्डलकक्षासु गेटवे अन्तरिक्षस्थानकं रिलेसञ्चारसेवाः प्रदास्यन्ति


२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य फ्लोरिडा-नगरे केप-कानावेराल्-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रात् ओरियन्-अन्तरिक्ष-कैप्सूलेन सह आर्टेमिस्-१-अन्तरिक्ष-प्रक्षेपण-प्रणाली-रॉकेट्-इत्यस्य प्रक्षेपणं कृतम् आर्टेमिस् १ मिशनं चन्द्रपृष्ठे पश्चात् मानवयुक्तमिशनस्य सज्जतायै अन्तरिक्षयानस्य प्रणोदनं, मार्गदर्शनं, शक्तिप्रणालीं च परीक्षितुं चन्द्रस्य परितः उड्डीयमानं मानवरहितं अन्तरिक्षयानं प्रक्षेपयिष्यति।दृश्य चीन

यूरोपदेशः अपि चन्द्रसञ्चारसेवायोजनां व्यापकरूपेण प्रवर्तयति । २०२१ तमे वर्षे यूरोपीय-अन्तरिक्ष-संस्थायाः (ESA) "चन्द्रप्रकाशः" योजनां प्रकाशितवती, यत्र २०२७ तमे वर्षे स्थायिचन्द्रसाझासञ्चार-सञ्चार-सञ्चार-प्रणाली (LCNS) निर्मातुं प्रस्तावः कृतः, २०२५ तमे वर्षे प्रथमं "चन्द्रमार्गदर्शकः" ( Lunar Pathfinder satellite) प्रक्षेपणस्य योजना अस्ति , अण्डाकारजमे कक्षायां प्रौद्योगिकीसत्यापनं कुर्वन् ।

२०२२ तमे वर्षे जापान-वायु-अन्तरिक्ष-अन्वेषण-संस्थायाः (JAXA) चन्द्र-नौकायान-उपग्रह-प्रणाली (LNSS) प्रस्ताविता, यस्याः योजना अस्ति यत् चन्द्र-दक्षिण-ध्रुव-अन्वेषणस्य कृते रिले-सञ्चारं, नेविगेशन-स्थाननिर्धारण-सेवाः च प्रदातुं अण्डाकार-कक्षायां ८ उपग्रहान् परिनियोजितुं शक्नुवन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।