समाचारं

हुआन्जु समूहः अल्पकालिकयात्राक्षेत्रे प्रवेशं करोति, ली ज़ुएलिंग् च शोधविकासदलस्य नेतृत्वं करोति इति दावान् करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतवर्षस्य डिसेम्बरमासे कम्पनी स्वस्य विद्युत्स्कूटरव्यापारस्य आन्तरिकरूपेण परीक्षणं कुर्वती इति सूचना अभवत्, नूतनपरियोजनायाः नाम “3KM” इति आसीत् । अद्यैव सिना टेक्नोलॉजी इत्यनेन अस्य व्यवसायस्य नवीनतमप्रगतेः विषये ज्ञातं यत् साझास्कूटरस्य नाम एरिओ अस्ति अस्मिन् वर्षे द्वितीयत्रिमासे आधिकारिकतया विदेशेषु उपयोगः कृतः अस्ति। अस्य अर्थः अस्ति यत् विदेशीय-पैन-मनोरञ्जनस्य सामाजिकसंजालस्य च आधारेण सदैव स्थापितः हुआन्जु-समूहः आधिकारिकतया विदेशेषु अल्पकालिकयात्राक्षेत्रे प्रवेशं कृतवान् विषये परिचिताः जनाः अवदन् यत् एरिओ इत्यस्य व्यापारप्रतिरूपं वर्तमानविदेशेषु साझाविद्युत्स्कूटरात् भिन्नं नास्ति उपयोक्तृभ्यः अनलॉकिंग् करणसमये नियतशुल्कं गृहीतं भविष्यति, ततः निमेषेण शुल्कं गृह्यते। एरिओ इत्यस्य प्रथमं प्रक्षेपणनगरं न्यूजीलैण्ड्-देशस्य आक्लैण्ड्-नगरम् अस्ति, यत्र १५० तः अधिकाः यूनिट्-प्रक्षेपणाः सन्ति तथापि परिचालनक्षेत्रं सम्पूर्णं ऑक्लैण्ड्-देशं न आच्छादयति, केवलं मध्य-पश्चिम-प्रदेशान् एव आच्छादयति यदि उपयोक्ता निषिद्धक्षेत्रे चालयति अथवा संचालनक्षेत्रं त्यजति तर्हि स्कूटरः बुद्धिपूर्वकं यावत् न स्थगयति तावत् मन्दं करिष्यति ।

पूर्वसूचनानुसारं स्कूटरव्यापारस्य उद्देश्यं नगरीयक्षेत्रेभ्यः ३ किलोमीटर् अन्तः यातायातसमस्यानां समाधानं भवति, अतः परियोजनायाः नाम "3KM" इति अस्ति । स्कूटरस्य आन्तरिकपरीक्षणस्य समये हुआन्जुसमूहस्य अध्यक्षः ली ज़ुएलिंग् इत्यनेन आन्तरिकसमूहे समर्थनार्थं कर्मचारिभ्यः आह्वानं कृतम् । तदतिरिक्तं ली ज़ुएलिंग् इत्यस्य समीपस्थः कश्चन सिना टेक्नोलॉजी इत्यस्मै अवदत् यत्,ली ज़ुएलिंग् अपि स्वमित्रैः सह निजीरूपेण परियोजनां साझां कृतवान्, तस्य निर्मितं किमपि नूतनं वस्तु इति च उल्लेखितवान् । . (सिना टेक्नोलॉजी) ९.

(स्रोतः : फ्लश, उपर्युक्तसूचना स्वयमेव नण्डु बे वित्तीय सोसायटी एआइ बिग डाटा द्वारा उत्पद्यते)