समाचारं

[मुख्यनिधिः] अलौहधातुषु, बैंकेषु, सार्वजनिकोपयोगितासु च स्थानानि वर्धयन्तु

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


* अयं लेखः सिक्योरिटीज टाइम्स् ई-कम्पनी लेखन रोबोट् " इत्यनेन लिखितः अस्ति " ।कुआइशौ जिओए" सम्पन्न

ई-कम्पनी-संस्थायाः आँकडानि दर्शयन्ति यत् १५ जुलै दिनाङ्के शङ्घाई-शेन्झेन्-शेयर-बजारेषु मुख्यनिधिनां शुद्धप्रवाहः ४.०७८ अरब-युआन्-रूप्यकाणि आसीत् ।

उद्योगस्य दृष्ट्या अलौहधातुः, बङ्काः, सार्वजनिकोपयोगिताश्च प्रमुखनिधिभ्यः सर्वाधिकं शुद्धक्रयणं प्राप्तवन्तः, यत्र क्रमशः २.२२५ अरब युआन्, १.२४९ अरब युआन्, ८३५ मिलियन युआन् च अभवत्

इलेक्ट्रॉनिक्स-उद्योगेन मुख्यनिधिभ्यः षड्दिनानि यावत् क्रमशः २२.१४६ अरब युआन्-रूप्यकाणां शुद्धक्रयणं प्राप्तम्, यत् अस्मिन् काले कारोबारस्य २.९५% भागः अभवत्


व्यक्तिगत स्टॉक विवरण

निरन्तरव्यवहारस्य दृष्ट्या शङ्घाई स्टील युनाइटेड्, मेइया ऑप्टोइलेक्ट्रॉनिक्स, फोक्सवैगन ट्रांसपोर्टेशन च मुख्यनिधिभिः सह क्रमशः शुद्धक्रयणदिनानां संख्यायां प्रथमस्थानं प्राप्तवन्तः, क्रमशः १० दिवसाः, ९ दिवसाः, ९ दिवसाः च, येषु शुद्धक्रयणराशिः ३३ आसीत् मिलियन युआन्, १६ मिलियन युआन् च क्रमशः ३.२६%, ३.७८%, २९.३४% च कारोबारं कृतवान् ।


लेनदेनराशिस्य दृष्ट्या जिजिन् खनन, याङ्गत्ज़े इलेक्ट्रिक पावर, चीन मोलिब्डेनम उद्योगेन मुख्यनिधिभ्यः सर्वाधिकं शुद्धक्रयणं प्राप्तम्, यत्र क्रमशः ४१ कोटि युआन्, ३९७ मिलियन युआन्, ३५४ मिलियन युआन् च १७.१५%, १६.६७%, १७.१५%, १६.६७%, तथा दिवसस्य व्यवहारस्य १८.०९% ।


मुख्यनिधिक्रयणविक्रयस्य तीव्रतायां न्याय्यं चेत्, सिचुआनविश्वविद्यालयस्य झीशेङ्ग्, लिङ्केज टेक्नोलॉजी, ज़िंगवाङ्ग युडा च मुख्यनिधिभिः बहुधा क्रीताः आसन् शुद्धक्रयणराशिः क्रमशः ४७.२८%, ४४.६२%, ४३.९३% च दिवसस्य कारोबारस्य शुद्धक्रयणराशिः क्रमशः ४७.२८%, ४४.६२%, ४३.९३% च आसीत् ते क्रमशः १४ कोटि युआन्, २१४ मिलियन युआन्, २९ कोटि युआन् च सन्ति ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्