2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर जियाङ्ग हुइजी) फेङ्गताई-मण्डलात् १५ जुलै दिनाङ्के एकेन संवाददात्रेण ज्ञातं यत् अस्मिन् वर्षे आरभ्य बीजिंग-लिज्-वित्तीयव्यापारजिल्हे ६८ कम्पनयः प्रवर्तन्ते। अधुना यावत् अस्मिन् उद्याने कुलम् १,१९६ कम्पनयः निवसन्ति, येषु ४४४ उदयमानाः वित्तीयकम्पनयः, येषु वित्तीयकम्पनीनां ९२.१% भागः, ३१६ प्रौद्योगिकीकम्पनयः च सन्ति
Fenghuangzui Street तथा Dongguantou Road इत्येतयोः चौराहे स्थितस्य Lize Digital Financial Technology Demonstration Park परियोजनायाः निर्माणस्थलं क्रमाङ्कं १ व्यस्तं व्यवस्थितं च निर्माणं कुर्वन् अस्ति, अस्मिन् वर्षे अक्टोबर् मासपर्यन्तं प्लस् अथवा माइनस् शून्यं प्राप्तुं शक्यते। अवगम्यते यत् लिज डिजिटल वित्तीय प्रौद्योगिकी प्रदर्शन उद्यानं लिज वित्तीय व्यापार मण्डलस्य दक्षिणपश्चिमद्वारे स्थितम् अस्ति तथा च लिज दक्षिण मण्डलस्य अन्तिमव्यापारिकभूमिः अस्ति तथा च २०२३ तमे वर्षे बीजिंगनगरस्य बृहत्तमेषु व्यापकभूमिप्रयोगेषु अन्यतमः अस्ति
Lize Digital Financial Technology Demonstration Park परियोजनायाः निर्माणस्थलम्। फोटो Fengtai District इत्यस्य सौजन्येन (चित्रं Xie Qinghua द्वारा)
लिजे डिजिटल वित्तीय प्रौद्योगिकी प्रदर्शन उद्यान परियोजनायाः उपमहाप्रबन्धकः गेङ्ग जिओबो इत्यनेन परिचयः कृतः यत् परियोजनायाः योजना अस्ति यत् सप्त सुपर-ए कार्यालयभवनसमूहानां निर्माणं करणीयम् यस्य कुलनिर्माणक्षेत्रं प्रायः ५,००,००० वर्गमीटर् अस्ति। समाप्तेः अनन्तरं, एतत् अग्रे सुनिश्चितं करिष्यति यत् प्रमुखाः राष्ट्रियप्रौद्योगिकीसंशोधनविकासपरिणामाः प्रमुखाः डिजिटलवित्तीयसंस्थाः च लिजनगरे स्थापिताः सन्ति, तथा च उद्याने विकासाय प्रमुखाः डिजिटलवित्तीयकम्पनयः आकर्षयन्ति। भविष्ये, एतत् डिजिटल रेनमिन्बी, डिजिटल पर्यवेक्षणं, डिजिटलसम्पत्तयः इत्यादिषु प्रमुखक्षेत्रेषु केन्द्रीभवति, गोपनीयताप्रौद्योगिकी, गठबन्धनशृङ्खला, नियामकप्रौद्योगिकी च सहितं प्रमुखेषु डिजिटलवित्तीयप्रौद्योगिकीषु सफलतासु केन्द्रीभवति, अत्याधुनिकप्रौद्योगिकीनां विकासं च प्रवर्धयिष्यति उद्याने ।
Lize Digital Financial Technology Demonstration Park परियोजनायाः निर्माणस्थलम्। फोटो Fengtai District इत्यस्य सौजन्येन (चित्रं Xie Qinghua द्वारा)
लिजस्य उत्तरमण्डले अन्तर्राष्ट्रीयवित्तीयनगरस्य भूमिगतमूलसंरचनायाः व्यापकविकाससमर्थनपरियोजनायाः मृदासंरक्षणस्य जलनिर्गमनपरियोजनायाः द्वितीयबोलीखण्डे पृथिवीउत्खननस्य आधारगर्तस्य च निर्जलीकरणकार्यं सम्प्रति पूर्णवेगेन सम्पन्नं भवति, तथा च नवम्बरमासस्य अन्ते निर्माणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति।
चीननिर्माण अष्टम-इञ्जिनीयरिङ्ग-समूह-कम्पनी-लिमिटेड्-संस्थायाः बीजिंग-क्षेत्रीय-संयुक्त-दल-शाखायाः सचिवः वाङ्ग-एर्लुए-इत्यनेन उक्तं यत्, लिज-नगरस्य टर्मिनल्-मध्ये, लिज्-वित्तीय-स्थले च जनानां, वाहनानां च भावि-प्रवाहस्य कृते लिज्-पृथिवी-संरक्षण-परियोजना अतीव महत्त्वपूर्णा अस्ति व्यापारिकजिल्लारेलपारगमनम्, तथैव बाह्यनगरपालिकानां भूमिकासु सुधारः। समाप्तेः अनन्तरं एषः क्षेत्रः कार्यालयानि, वाणिज्यम्, होटलानि, अवकाशं, मनोरञ्जनं च एकीकृत्य वैश्विकरूपेण गतिशीलं केन्द्रं भविष्यति, बहुराष्ट्रीयवित्तीयकम्पनयः, उच्चस्तरीयव्यापारकम्पनीमुख्यालयः, अन्यसंस्थाः च निवसितुं आकर्षयति।
संवाददाता फेङ्गताई-मण्डलात् ज्ञातवान् यत् लिजस्य स्थानत्वेन, मण्डलं प्रौद्योगिकीवित्तं, डिजिटलवित्तं, समावेशीवित्तं, औद्योगिकवित्तं, हरितवित्तं च अन्यदिशाश्च लंगरं दास्यति यत् लिजं वैश्विकप्रभावयुक्ते उदयमानवित्तीयव्यापारजिल्हे निर्माति It is an राजधानीयाः आधुनिकसेवा-उद्योगस्य विकासाय समर्थनं कुर्वन् महत्त्वपूर्णः कार्यक्षेत्रः तथा च आधुनिकमहानगरे उच्चगुणवत्तायुक्तनिर्माणस्य आदर्शक्षेत्रम्।
सम्पादक लियू मेंगजी
लियू युए द्वारा प्रूफरीड