समाचारं

गमनं धावनं वा कः वजनक्षयस्य श्रेयस्करः रक्तवाहिनीनां कृते श्रेष्ठः? उत्तरम् अप्रत्याशितम् अस्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं मन्ये सर्वेषां श्रुतं यत् व्यायामः स्वास्थ्याय उत्तमः अस्ति, अतः व्यायामस्य विभिन्नरूपेषु के भेदाः सन्ति? अस्माकं हृदयरोगस्य स्वास्थ्यस्य समग्रजीवनस्य च कृते व्यायामस्य कः प्रकारः श्रेष्ठः अस्ति?

अद्य वयं सामान्यपदयात्रा, धावनं च उदाहरणरूपेण गृहीत्वा तेषां भेदानाम् विषये चर्चां करिष्यामः।

चलनस्य धावनस्य च मूलभूतसिद्धान्ताः

जीवने पादचालनं धावनं च द्वौ सामान्यौ एरोबिकव्यायामौ इति वक्तुं शक्यते यत् ते मूलभूतक्रीडाकौशलौ स्तः येषु अस्माभिः बाल्यकालात् एव निपुणता प्राप्ता । परन्तु किं भवता कदापि चिन्तितम् यत् एतयोः व्यायामरूपयोः वैज्ञानिकसादृश्यं भेदः च किम्?
पादचालनं न्यूनप्रभावयुक्तः एरोबिकव्यायामः अस्ति ।अस्माकं पादौ क्रमेण भूमौ स्पृशितुं, शरीरं अग्रे समर्थयितुं च शक्नोति । गमनसमये अस्माकं गतिः तुल्यकालिकरूपेण सौम्यः भवति, प्रत्येकं पदं शरीरस्य गुरुत्वाकर्षणकेन्द्रस्य परिवर्तनेन सह भवति, परन्तु अस्माकं पादौ सर्वदा क्रमेण अवतरन्ति, भूमौ प्रभावः न्यूनीकरोति
गमनस्य विपरीतम्, २.धावनं तुल्यकालिकरूपेण उच्चतीव्रतायुक्तः एरोबिकव्यायामः अस्ति ।अस्मिन् "उड्डयनचरणम्" अन्तर्भवति यत्र पादौ एकस्मिन् समये भूमौ बहिः भवतः । धावने प्रत्येकं पदं अधिकं प्रभावेण भूमौ प्रहरति यतोहि शरीरस्य भारः क्षणिकरूपेण एकेन पादेन आश्रितः भवति ।
पादचालनं वा धावनं वा वयं वेगं प्रवणतां च समायोजयित्वा व्यायामस्य तीव्रताम् नियन्त्रयितुं शक्नुमः । यथा - ऊर्ध्वं गमनेन प्रभावं न वर्धयित्वा व्यायामस्य तीव्रता वर्धयितुं शक्यते, समतलभूमौ शीघ्रं धावनेन अल्पकाले अधिका ऊर्जा दह्यते

पादचालनं धावनं च स्वास्थ्याय हितकरं भवति

प्रभावेण किं भेदः भवति ?

प्रायः सर्वे प्रकाराः व्यायामाः आरोग्यस्य दीर्घायुषः च हितकराः सन्ति,हृदयरोगस्य स्वास्थ्याय अस्य महत्त्वपूर्णाः लाभाः सन्ति, येन उच्चरक्तचापः, उच्चकोलेस्टेरोलेमिया, मधुमेहः, कोरोनरीहृदयरोगः (chd) इत्यादीनां जोखिमः न्यूनीकरोति । परन्तु व्यायामस्य भिन्नरूपस्य कारणात् गमनस्य, धावनस्य च शरीरे भिन्नः प्रभावः भवति ।
अध्ययनेन ज्ञातं यत् ऊर्जायाः उपभोगे प्रत्येकं 1 met (चयापचयसमतुल्य) वृद्धेः कृते मधुमेहस्य, chd इत्यस्य च जोखिमं न्यूनीकर्तुं धावनस्य पादचालनस्य च मध्ये कोऽपि महत्त्वपूर्णः अन्तरः नासीत्, परन्तु उच्चरक्तचापस्य, उच्चकोलेस्टेरोलेमियायाः च जोखिमं न्यूनीकर्तुं धावनस्य अपेक्षया पादचालनं किञ्चित् अधिकं भवति स्म .
क्षैतिज-अक्षः व्यायामस्य ऊर्जा-उपभोगः, लम्ब-अक्षः च न्यूनीकृत-जोखिम-अनुपातः ।
पादचालनं धावनं च चयनं कुर्वतां जनानां मध्ये भारस्य महत्त्वपूर्णः अन्तरः अस्ति इति विचार्य शोधकर्तारः बी.एम.आइ.-समायोजनानन्तरं तुलनां कृतवन्तःउच्चरक्तचापस्य, उच्चकोलेस्टेरोलेमिया-रोगस्य च जोखिमं न्यूनीकर्तुं धावनं पादचालनात् किञ्चित् अधिकं प्रभावी इति ज्ञातम्, यत् सूचयति यत् धावनस्य शरीरस्य चयापचयदक्षतायां सुधारं कर्तुं अधिकः महत्त्वपूर्णः प्रभावः भवितुम् अर्हतिअन्यस्मिन् अध्ययने तत् ज्ञातम्धावनस्य वजनक्षयस्य प्रभावः उत्तमः भवति, इत्यपि एतस्य बिन्दुस्य पुष्टिं करोति ।
परन्तु यथा पूर्वं उक्तं तथा वयं वेगं प्रवणतां च समायोजयित्वा व्यायामस्य तीव्रताम् नियन्त्रयितुं शक्नुमः । यदा वयं पादचालनस्य तीव्रताम् वर्धयामः तथा च तीव्रपदयात्रायाः, दौडस्य च तुलनां कुर्मः तदा वयं पश्यामः यत् एचडीएल-सी-स्तरं वर्धयितुं जॉगिंग् अधिकं प्रभावी भवितुम् अर्हति, तथाकथितं "उत्तमकोलेस्टेरोल्" यदा तु द्रुतगतिः कटि-पर्यन्तं न्यूनीकर्तुं अधिकं सहायकं भवति -hip ratio and skin fold thickness , अर्थात् शरीरस्य मेदः, विशेषतः उदरस्य मेदः, यः हृदयरोगस्य जोखिमेन सह निकटतया सम्बद्धः अस्ति ।
चलनं धावनं च संज्ञानात्मककार्य्ये अपि सहायकं भवितुम् अर्हति, परन्तु...धावनस्य विशेषतः सहनशक्तिधावनस्य मस्तिष्के अधिकः महत्त्वपूर्णः संरचनात्मकः कार्यात्मकः च प्रभावः भवितुम् अर्हति ।विशेषतः संज्ञानात्मककार्यैः निकटतया सम्बद्धेषु क्षेत्रेषु, यथा पूर्वकेन्द्रीयगाइरसः, हिप्पोकैम्पसः, तत्सम्बद्धकार्यात्मकसंपर्कः च ।
द्रष्टुं शक्यते यत् गमनम्, धावनं च शरीरस्य कृते हितकरं व्यायामं भवति, प्रत्येकस्य स्वकीयाः लाभाः, हानिः च सन्ति, अस्माभिः कथं चयनं कर्तव्यम् ।

चलनं धावनं च

भवतः कृते कः विधिः अधिकं उपयुक्तः ?

सामान्यतया .अटतुइदं न्यूनतीव्रता, न्यूनप्रभावयुक्तं व्यायामरूपम् अस्ति ।सर्वेषां वयसः जनानां कृते उपयुक्तः, विशेषतः क्रीडायां नवीनानाम्, वृद्धानां वा दीर्घकालीनरोगयुक्तानां कृते ।एतेन पादचालनस्य सुरक्षायाः, स्थायित्वस्य च कारणेन अनेकेषां जनानां कृते प्रथमः विकल्पः अपि भवति ।
अपरं तु .चलतिअयं उच्चतीव्रतायुक्तः एरोबिकव्यायामः अस्ति ।येषां कृते व्यायामे पूर्वमेव निश्चिता आधारः अस्ति तथा च तेषां हृदय-श्वसन-सहिष्णुतायाः वजनक्षयस्य च अधिकं सुधारं कर्तुम् इच्छन्ति तेषां कृते उपयुक्तम्।
संक्षेपेण, पादचालनस्य, धावनस्य च स्वकीयाः गुणाः सन्ति, कुञ्जी अस्ति यत् स्वस्य आवश्यकतानुसारं स्वास्थ्यस्य च स्थितिः अनुसृत्य, क्रमेण निरन्तरं च, वैज्ञानिकरूपेण व्यायामस्य तीव्रताम्, समयं च समायोजयन्तु, येन भवान् यथार्थतया लाभं प्राप्नुयात् व्यायामस्य स्वास्थ्यजादूतः।

स्रोतः - लोकप्रिय विज्ञान चीन

लेखकः जियांग योंगयुआन

सम्पादकः झोउ ली

प्रूफरीडिंग : जियांग यांग

समीक्षकः : ज़िया क्षियांगझौ

अस्वीकरणम् : अधिकसूचनाः प्रसारयितुं अयं लेखः पुनः मुद्रितः अस्ति । यदि स्रोत-टिप्पण्यां त्रुटिः अस्ति अथवा भवतः वैध-अधिकारस्य हितस्य च उल्लङ्घनं भवति तर्हि कृपया स्वामित्वस्य प्रमाणेन सह सम्पर्कं कुर्वन्तु, वयं तत् समये एव सम्यक् कृत्वा विलोपयिष्यामः धन्यवादः।

त्वम्‌"अन्तः पश्यतु" ।अहम्‌?

प्रतिवेदन/प्रतिक्रिया