समाचारं

चीनस्य अर्थव्यवस्थायां नूतनावकाशानां विषये वदामः|समाचारपत्रम् : चीनीयपर्यटकानाम् वर्धमानं बहिर्गमनयात्रा थाईलैण्डस्य आर्थिकपुनरुत्थाने सहायकं भवति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बैंकॉक्, अक्टोबर् ७ : चीनीयपर्यटकानाम् बहिर्गमनयात्रा वर्धते, येन थाईलैण्ड्देशस्य आर्थिकपुनरुत्थाने सहायता भवति
सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ बोलिन्हाओ
प्रातःकाले बैंकॉक्-नगरस्य भव्य-महलस्य टिकट-कार्यालयः क्रियाकलापैः चञ्चलः आसीत् । भव्यमहलस्य प्रवेशद्वारे संवाददाता २८ वर्षीयस्य चीनदेशस्य पर्यटकस्य हुआङ्ग लिजुआन् इत्यस्य साक्षात्कारं कृतवान् । चीनदेशस्य राष्ट्रियदिवसस्य अवकाशकाले सा त्रयः सहचराः च स्वयमेव थाईलैण्ड्देशं गन्तुं रोचन्ते स्म ।
"अस्माकं चतुर्णां कृते प्रथमवारं विदेशयात्रा अस्ति। वयं थाईलैण्ड्-देशं किमर्थं चिनोमः इति कारणं प्रथमं यत् वीजा-मुक्तिः अतीव सुलभा अस्ति, द्वितीयं च अनेकानि विमानयानानि सन्ति, सुविधाजनकं परिवहनं च अस्ति सा थाईलैण्ड्देशम् आगता विभिन्नान् रीतिरिवाजान्, रीतिरिवाजान् च अनुभवितुं, अतः सा द ग्राण्ड् पैलेस्, वाट् अरुन् च, फुकेट्-नगरे अपि चेक-इनं कृतवती ।
ग्राण्ड् पैलेस् इत्यस्य चीनीयपर्यटनमार्गदर्शकः दाई ला पत्रकारैः सह उक्तवान् यत् - "चीनीपर्यटकानाम् अभिरुचिः थाईलैण्ड्-देशस्य इतिहासे, संस्कृतिषु, भोजने च अधिका अस्ति । चीनदेशस्य पर्यटकानां कृते थाईलैण्ड्-देशस्य परिचयं कृत्वा अहं बहु प्रसन्नः अस्मि । अद्यतन-चीन-अवकाशेषु चीनदेशीयाः अधिकाः सन्ति पर्यटकाः सामान्यतः, अधुना च प्रायः प्रातःकाले एव द्वौ समूहौ गृह्यताम्, अपराह्णे द्वौ समूहौ गृह्यताम्” इति ।
विगतदिनेषु थाईलैण्ड्देशस्य राजधानी बैंकॉक्-नगरस्य ग्राण्ड्-पैलेस्, टेम्पल् अरुन् इत्यादिषु प्रसिद्धेषु आकर्षणस्थानेषु, पटाया-फुकेट्-इत्यादिषु समुद्रतटेषु रिसोर्ट्-स्थानेषु च चीनदेशस्य बहवः पर्यटकाः सन्ति
संवाददाता पटायानगरस्य गुआङ्ग्क्सीनगरस्य वु जियान्लिंग् इत्यस्य साक्षात्कारं कृतवान् सा समूहभ्रमणेन थाईलैण्डदेशं गन्तुं चितवती । वु जियान्लिंग् इत्यनेन उक्तं यत् थाईलैण्ड्देशः स्मितदेशः इति सा सर्वदा श्रुतवती यत् सा नानिङ्ग्-नगरे आयोजिते चीन-आसियान-प्रदर्शने अपि अतीव उत्साहितः आसीत्, राष्ट्रियदिवसस्य अवकाशकाले थाईलैण्ड्-देशम् आगता भिन्नानि दृश्यानि पश्यन्तु।
थाईलैण्ड्देशस्य पर्यटनसङ्घस्य महासचिवः आदि चैराथनानोन् इत्यनेन उक्तं यत् पर्यटनं थाईलैण्ड्देशस्य स्तम्भोद्योगः अस्ति तथा च थाईलैण्ड्देशः चीनदेशस्य पर्यटकानां प्रियपर्यटनस्थलेषु सर्वदा अन्यतमः अस्ति। २०१९ तमे वर्षे कोविड्-१९-महामारी-प्रकोपात् पूर्वं एककोटिभ्यः अधिकाः चीनदेशीयाः पर्यटकाः थाईलैण्ड्-देशं प्रति समुपस्थिताः आसन्, येन थाईलैण्ड्-देशस्य वार्षिक-अन्तर्राष्ट्रीय-पर्यटकानाम् एकचतुर्थांशः भवति
"थाईलैण्ड्देशः स्वस्य अर्थव्यवस्थां चालयितुं पर्यटनस्य उपरि अवलम्बते, अस्माकं पर्यटन-उद्योगस्य कृते विपण्यपर्यटकानां बृहत्तमः स्रोतः चीनदेशः अस्ति। अतः थाईलैण्ड्-सर्वकारः निजीपर्यटनसंस्थाः च चीनीयपर्यटकानाम् महत्त्वं ददति।
अस्मिन् वर्षे मार्चमासस्य प्रथमे दिने चीन-थाईलैण्ड्-देशयोः परस्परं वीजामुक्तिसम्झौता प्रवर्तते, ततः द्वयोः देशयोः "वीजा-मुक्तयुगे" प्रवेशः अभवत् । एतस्याः अनुकूलनीतेः कारणात् चीनीयपर्यटकानाम् थाईलैण्डदेशयात्रा निरन्तरं वर्धते । थाईलैण्ड्देशं गन्तुं अधिकान् चीनीयपर्यटकानाम् आकर्षणार्थं थाईलैण्ड्देशस्य पर्यटनप्राधिकरणेन सितम्बर-अक्टोबर्-मासेषु "नमस्कारमासः" इति अभियानं प्रारब्धम्, यत्र सुप्रसिद्धैः चीनीय-अनलाईन-यात्रा-मञ्चैः सह संयुक्त-प्रचारः आरब्धः, अधिक-यात्रा-छूटं प्रदातुं च अन्ये उपायाः आरब्धाः
थाईलैण्ड्देशस्य पर्यटनक्रीडामन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं थाईलैण्डदेशे २६ मिलियनतः अधिकाः विदेशीयाः पर्यटकाः प्राप्ताः, येन पर्यटनराजस्वं १.२१ खरब बाथ् (प्रति अमेरिकी डॉलरं प्रायः ३३ बाट्) प्राप्तम्, येषु ५.२५ मिलियनं चीनदेशस्य पर्यटकाः आसन्, a stable figure. थाईलैण्ड्देशस्य पर्यटनप्राधिकरणस्य अनुमानानुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले १८३,००० यावत् चीनदेशीयाः पर्यटकाः थाईलैण्ड्-देशं गन्तुं शक्नुवन्ति, येन ५.१ अर्ब-बाट्-रूप्यकाणां राजस्वं भविष्यति
सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे थाईलैण्ड्देशस्य पर्यटनक्रीडामन्त्री सोरा ओङ्ग थिएन् थोङ्ग इत्यनेन उक्तं यत् थाईलैण्ड्देशः विश्वस्य सर्वेभ्यः पर्यटकानाम्, विशेषतः चीनीयपर्यटकानाम् स्वागतं करोति, थाईलैण्ड्देशे पर्यटकानाम् सुरक्षां सुनिश्चित्य सर्वप्रयत्नाः करिष्यति, अतः यत् पर्यटकाः सुरक्षिततरं अधिकगुणवत्तायुक्तं च यात्रानुभवं आनन्दयितुं शक्नुवन्ति।
स्रोतः - xinhuanet ग्राहक
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता, पूर्णता वा कृते किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया