समाचारं

रूसदेशः युक्रेनदेशे विशेषसैन्यकार्यक्रमं सम्मिलितं विडियो गेम विकसितं कुर्वन् अस्ति? क्रेमलिनस्य प्रतिक्रिया

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ दिनाङ्के tass इत्यादिषु रूसीमाध्यमेषु प्रकाशितानां समाचारानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः क्रेमलिनस्य प्रवक्ता च पेस्कोवः "रूसः युक्रेनविरुद्धं विशेषसैन्यकार्यक्रमस्य विषये एकं वीडियो गेमं विकसयति" इत्यादीनां प्रासंगिकविषयाणां प्रतिक्रियायै पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्

tass-समाचार-संस्थायाः सूचना अस्ति यत् यदा पृष्टः यत् "तस्य मनसि कथं भवति यत् रूसः युक्रेन-विरुद्धं विशेषसैन्य-कार्यक्रमानाम् आधारेण एकं वीडियो-क्रीडां विकसयति" तदा पेस्कोव् इत्यनेन उत्तरं दत्तम् यत् "अहं टिप्पणीं कर्तुं न शक्नोमि । मम समीपे प्रासंगिकसूचना नास्ति - यत्र एषः कोऽस्ति इति अपि अस्ति ." अतः अहं तस्मिन् विषये टिप्पणीं कर्तुं न शक्नोमि।"

रूसस्य "इज्वेस्टिया" इत्यस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी रक्षामन्त्रालयस्य साहाय्येन युक्रेनविरुद्धस्य विशेषसैन्यकार्यक्रमस्य विषये एकं विडियो गेमं विकसितं करोति विकासकः donbass तथा mariu इत्येतयोः अन्तरक्रियाशीलरूपेण प्रस्तुतीकरणस्य योजनां करोति game boer इत्यादिषु क्षेत्रेषु घटनाः।

"इज्वेस्टिया" इत्यनेन अपि उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते यावत् एतत् क्रीडां प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।रूसी-रक्षामन्त्रालयः उपर्युक्तस्य क्रीडायाः विकासाय आर्थिकसमर्थनं न दास्यति, अपितु युक्ततां सुनिश्चित्य विभिन्नेषु चरणेषु परामर्शं दास्यति क्रीडायां प्रस्तुतानां सर्वेषां घटनानां। रूसस्य रक्षामन्त्रालयेन अद्यापि प्रतिक्रिया न दत्ता।

स्रोतः - वैश्विकसंजालः

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया