समाचारं

हैङ्ग सेङ्ग् सूचकाङ्कः २३,००० अंकानाम् अभिलेख-उच्चतया समाप्तः, दलाली-समूहाः च उन्मत्ताः अभवन्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर-निवेशकाः स्वस्य उत्साहं नियन्त्रयितुं न शक्नुवन्ति ।

अद्य हाङ्गकाङ्गस्य स्टॉक्स् अधिकतया बन्दः अभवत्, हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः १.६% वर्धितः, २३,००० बिन्दुषु च दृढः अस्ति, यत् २०२२ तमस्य वर्षस्य फरवरीमासे नूतनं उच्चतमम् अस्ति ।

हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः ३.०५% वर्धितः । एसएमआईसी इत्यस्य वृद्धिः प्रायः २२% अभवत्, यत्र भारी मात्रायाः व्यापारः ११.५ अब्ज हाङ्गकाङ्ग डॉलरात् अधिकः अभवत् ।

huahong semiconductor इत्यस्य वृद्धिः १६% अधिका अभवत्, तथा च xiaomi group तथा byd electronics इत्यस्य ५% अधिकं वृद्धिः अभवत् ।

चीनीयदलाली-भण्डारः निरन्तरं सुदृढः अभवत्, शेनवान् होङ्गयुआन्-इत्येतत् ४०% अधिकं, चीन-व्यापारिणां प्रतिभूति-समूहेषु प्रायः २९%, cicc, citic securities-इत्येतयोः २०% अधिकं च वृद्धिः अभवत्

चीनी उपशीर्षकेषु अपराह्णे उतार-चढावः अभवत्, सुदृढः च अभवत् ।

एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा लाभः २.६४% यावत् विस्तारितः ।

guoxin.com इत्यस्य अनुसारं राज्यपरिषदः सूचनाकार्यालयः ८ अक्टोबर् (मङ्गलवासरे) प्रातः १० वादने पत्रकारसम्मेलनं करिष्यति, यत्र निदेशकः झेङ्ग शान्जी तथा राष्ट्रियविकासस्य उपनिदेशकाः लियू सुशे, झाओ चेन्क्सिन्, ली चुनलिन्, झेङ्ग बेइ च आमन्त्रयिष्यन्ति तथा च... "व्यवस्थायाः कार्यान्वयनम्" प्रवर्तयितुं सुधारआयोगः वृद्धिशीलनीतीनां संकुलं अर्थव्यवस्थायाः ऊर्ध्वगामि संरचनात्मकसुधारं ठोसरूपेण प्रवर्धयिष्यति तथा च विकासप्रवृत्तिः निरन्तरं सुधरति।"सः संवाददातृणां प्रश्नानाम् उत्तरमपि दत्तवान्।

बाह्य नकारात्मकवार्ताभ्यः भयं मा कुरुत! हाङ्गकाङ्ग-नगरस्य वाहन-भण्डारस्य ऊर्ध्वगामि-प्रवृत्तिः निरन्तरं वर्तते

अद्यत्वे अपि अधिकांशः हाङ्गकाङ्ग-नगरस्य वाहन-समूहः स्वस्य लाभं निरन्तरं कृतवान् । समापनपर्यन्तं जीएसी समूहः, जीली आटोमोबाइलः, लीप् मोटर्स्, एक्सपेङ्ग मोटर्स्-डब्ल्यू, ली ऑटो-डब्ल्यू च क्रमशः १९.०६%, ६.९२%, ३.५३%, ३.२८%, १.२६% च वर्धिताः ।

वार्तानुसारं अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीयसङ्घस्य सत्रे सदस्यराज्येषु चीनीयविद्युत्वाहनेषु पञ्चवर्षीयप्रतिकारशुल्कस्य कार्यान्वयनार्थं मतदानं कृतम् यूरोपीय-आयोगस्य घोषणानुसारं अस्य प्रस्तावस्य पर्याप्तं समर्थनं प्राप्तम् अस्ति । परन्तु चीनस्य वाणिज्यमन्त्रालयेन अस्य प्रबलविरोधः प्रकटितः यत् एतदपि यूरोपीयसङ्घः अपि वार्ताद्वारा विवादस्य समाधानं कर्तुं स्वस्य इच्छां प्रकटितवान् इति। उभयपक्षस्य तकनीकीदलानां योजना अक्टोबर् ७ दिनाङ्के संवादं निरन्तरं कर्तुं योजना अस्ति।

citic securities : अपेक्षासु महत् विपर्ययः, विपण्यां महत् मोक्षबिन्दुः

सीआईटीआईसी सिक्योरिटीज रिसर्च रिपोर्ट् इत्यनेन सूचितं यत् नीतिसंकेतेषु प्रमुखाः परिवर्तनाः अभवन् तथा च मार्केट् अपेक्षाः प्रमुखं विपर्ययम् अनुभवन्ति भविष्ये घरेलुमाङ्गनीतीः मूल्यसंकेतान् पूर्वं आगमनार्थं वर्धयिष्यन्ति वा धक्कायिष्यन्ति, तथा च मार्केट् क प्रमुखः मोक्षबिन्दुः अपेक्षितस्य प्रमुखविपर्ययस्य अनन्तरं, खुदरानिवेशकानां वृद्धिः मुख्यतया निधिनां एकाग्रप्रवेशेन लक्षणीयः भविष्यति, नाडीसदृशः वृद्धिः अल्पकालीनरूपेण निरन्तरं भविष्यति; बाजारे एकः प्रमुखः विभक्तिबिन्दुः, यत्र न्यूनपी/बी तथा घरेलुमागधपुनर्स्थापनं मूलरूपेण भवति एकवारं मूल्यसंकेतस्य पुष्टिः जातः चेत्, मोड़बिन्दुस्य अनन्तरं वार्षिकं वृषभबाजारः आरभ्यते यथा ऋणचक्रं तस्य मूलविशेषता आरभ्यते, संस्थागतनिवेशकानां प्रवेशस्य उत्तमाः अवसराः च भविष्यन्ति ।

सर्वप्रथमं नीतिमूल्यसंकेतानां दृष्ट्या मौद्रिकसाधनानाम् नवीनता तथा च सितम्बरमासस्य अन्ते अचलसम्पत्त्याः विषये पोलिट्ब्यूरो-समागमस्य रुखः वर्षस्य मध्ये वृद्धिशीलवित्तनीतेः परिमाणं तुल्यकालिकरूपेण सौम्यः भवितुम् अर्हति, परन्तु उपयोगस्य दिशायाः महत्त्वपूर्णविस्तारः परिमाणात्मकनीतीनां प्रभावेण मूल्यसंकेतानां मोक्षबिन्दुः पूर्वमेव आगमिष्यति इति अपेक्षा अस्ति।

द्वितीयं, बाजारस्य लक्षणस्य दृष्ट्या संस्थागतनिवेशकाः अद्यतनकाले ए-शेयरेषु स्वस्थानं महत्त्वपूर्णतया वर्धितवन्तः, परन्तु खुदरानिवेशकाः बाजारे अधिकवेगेन प्रवेशं कृतवन्तः, बाजारस्य अस्मिन् दौरे द्वौ लक्षणौ उपरि आरोपितौ स्तः: अपेक्षानां तीक्ष्णविपर्ययः, एकाग्रप्रवेशः च of incremental funds from retail investors.

अन्ते आवंटनविचारानाम् दृष्ट्या विपण्यसंक्रमणपदे मुख्यरेखाद्वयं भवति, एकः न्यूनपी/बीशैल्याः पुनर्मूल्यांकनम्, अपरं च घरेलुमागधाक्षेत्रस्य मूल्याङ्कनपुनर्स्थापनम् अस्ति लाभांशं न्यूनीकर्तुं गन्तुं च अनुशंसितम् विदेशेषु यदा मूल्यसंकेतस्य पुष्टिः भवति तदा विपण्यं प्रमुखं मोक्षबिन्दुं प्रवर्तयिष्यति तदनन्तरं संस्थाभिः नेतृत्वं कृत्वा विपण्यं क्रमेण पुनरागमनं अपेक्षितं भवति, तावत्पर्यन्तं उच्चगुणवत्तायुक्तवृद्धेः, घरेलुमागधायाः च प्रमुखक्षेत्रद्वयं अपेक्षितम् अस्ति निरन्तरं वर्चस्वं स्थापयितुं ।