2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नियामक-आवश्यकतानां अनुसारं 1 सितम्बरतः आरभ्य साधारणबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरस्य उच्चसीमा 1 अक्टूबरतः 2.5% यावत् न्यूनीकरिष्यते, सहभागीबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरस्य उच्चसीमा 2.0% भविष्यति; वर्तमान समये पूर्वनिर्धारितव्याजदरेण "2 युगे" प्रवेशः कृतः, बीमाविपण्यसंरचना चुपचापः परिवर्तितः, तदनुसारं विविधबीमाउत्पादानाम् विक्रयरणनीतयः, बङ्कानां विकल्पाः च समायोजिताः सन्ति
पूर्वनिर्धारितव्याजदरेण न्यूनीकरणानन्तरं के प्रकाराः बीमाउत्पादाः विपण्यां मुख्यधारायां भविष्यन्ति, बङ्कैः अनुशंसिताः च भविष्यन्ति? अक्टोबर् ७ दिनाङ्के बीजिंग-व्यापार-दैनिक-पत्रिकायाः संवाददाता अनेकेषां बैंक-विक्रय-स्थानानां भ्रमणं कृत्वा ज्ञातवान् यत् वृद्धिशील-समग्रजीवन-बीमा-इत्यादीनां पारम्परिक-बीमा-उत्पादानाम् अतिरिक्तं, गारण्टीकृत-न्यूनतम + प्लवमान-आय-युक्ताः अधिकाधिकाः सहभागी-बीमा-उत्पादाः अलमारयः सन्ति, विशेषतः लाभांशः | -वर्धनं सम्पूर्णजीवनबीमा, यत् गारण्टीं लाभांशं च गृह्णाति, तत् बङ्कानां कृते नूतनं उत्पादं भवति।
वर्धितं सम्पूर्णजीवनबीमा लोकप्रियं वर्तते
अस्मिन् वर्षे आरम्भात् एव बचतबीमायाः विक्रयः सुष्ठु अस्ति । तेषु ३.०% पूर्वनिर्धारितव्याजदरेण सह वृद्धिशीलं सम्पूर्णजीवनबीमा उच्चप्रतिफलदरेण लचीलेन उत्पादस्य डिजाइनेन च विपण्यां सर्वाधिकं लोकप्रियं बचतबीमाउत्पादं जातम्
परन्तु अधिकानि पूर्वनिर्धारितव्याजदराणि बीमाउद्योगे प्रसारहानिस्य जोखिमं अपि वर्धयन्ति । अस्य कृते नियामकेन अगस्तमासे "व्यक्तिगतबीमाउत्पादानाम् मूल्यनिर्धारणतन्त्रे सुधारस्य सूचना" जारीकृता, यया साधारणानां, सहभागिनां, सार्वभौमिकबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदराणां न्यूनीकरणं कृतम्, यत्र पूर्वनिर्धारितव्याजदराणि उपरितनतः अधिकाः सन्ति सीमा स्थगितवती अस्ति।
निर्धारितव्याजदरे कटौतीयाः अनन्तरं बीमाविपण्ये के नूतनाः परिवर्तनाः सन्ति? संवाददाता ७ अक्टोबर् दिनाङ्के विभिन्नानां बैंकशाखानां भ्रमणं कृतवान्।
एकस्य राज्यस्वामित्वस्य बैंकस्य वित्तीयलेखाप्रबन्धकः बीजिंग बिजनेस डेली संवाददातारं अवदत् यत् यद्यपि आयः पूर्ववत् उत्तमः नास्ति तथापि वृद्धिशीलः सम्पूर्णजीवनबीमा अद्यापि सर्वाधिकं लोकप्रियः उत्पादः अस्ति यदि सः युवा ग्राहकः अस्ति तर्हि सामान्यतया वयं क्रयणस्य अनुशंसयामः वृद्धिशील सम्पूर्ण जीवन बीमा उत्पाद।
वस्तुतः न केवलं बैंकशुरन्स-चैनेल्-मध्ये, अपितु व्यक्तिगत-बीमा-चैनेल्-मध्ये, मध्यस्थ-चैनेल्-मध्ये च, वृद्धिशील-समग्रजीवनबीमा अपि अस्मिन् क्षणे लोकप्रियः उत्पादः अस्ति संवाददाता अवलोकितवान् यत् बहवः बीमा एजेण्ट् अद्यापि स्वमित्रमण्डले वृद्धिशीलं सम्पूर्णजीवनबीमा "विक्रयन्ति" ।
"पूर्वनिर्धारितव्याजदरेण न्यूनीकरणानन्तरं अपि वर्धितः सम्पूर्णजीवनबीमा लोकप्रियः अस्ति, मुख्यतया यतोहि तस्य अधिका गारण्टीकृतव्याजदरः अधिकलचीलता च भवति, तथा च भवान् नीतिं समर्प्य नगदमूल्यं कदापि निष्कासयितुं शक्नोति of zhangru research institute, analyzed , वर्तमान ब्याजदर वातावरणस्य अन्तर्गतं, वृद्धिशीलं सम्पूर्णजीवनबीमा मध्यमदीर्घकालीनव्याजदराणां पूर्वानुमानेन सह मिलित्वा, वृद्धिशीलसमग्रजीवनबीमायाः लाभाः अपि अधिकं स्पष्टाः सन्ति .
लाभांशप्रदानां उत्पादानाम् महत्त्वं वर्धितम्
कस्यचित् नगरस्य वाणिज्यिकबैङ्कस्य लॉबीमध्ये गच्छन् एकः बीजिंग बिजनेस डेली संवाददाता एकं बीमाउत्पादप्रचारमण्डलं दृष्टवान् यत् "पञ्चवर्षपर्यन्तं मया सह निवेशं कुर्वन्तु, अहं भवन्तं आजीवनं रक्षिष्यामि। कृपया लॉबीप्रबन्धकं विवरणं पृच्छन्तु बैंकस्य खाताप्रबन्धकः संवाददात्रे एकं बीमाउत्पादं अनुशंसितवान् यत् सर्वे जीवनबीमायाः अन्तर्गतं सम्पूर्णजीवनबीमायां भागं गृह्णन्।
भविष्ये सहभागी बीमाउत्पादाः बीमाकम्पनीभिः विक्रीयमाणं महत्त्वपूर्णं उत्पादं भविष्यन्ति। अद्यैव २०२४ तमे वर्षे अन्तरिमपरिणामसम्मेलने सूचीकृतानां बीमाकम्पनीनां सङ्ख्या स्पष्टं कृतवती यत् तेषां अनन्तरं उत्पादरणनीतयः भागं ग्रहीतुं बीमायां केन्द्रीभवन्ति। चीनस्य पिंग एन्, चाइना पैसिफिक बीमा, चाइना ताइपे बीमाकम्पनी इत्यादीनां बृहत्बीमाकम्पनीनां कार्यकारीभिः सर्वैः सहभागिबीमाविक्रयस्य अनुपातं ५०% यावत् वर्धयितुं योजनाः प्रकटिताः सन्ति
पूर्वं मम देशस्य व्यक्तिगतबीमाविपण्ये सहभागी बीमा मुख्यः बीमाप्रकारः आसीत् । बीजिंग यूनियन यूनिवर्सिटी स्कूल आफ् बिजनेस इत्यस्य वित्तविभागस्य शिक्षकः याङ्ग ज़ेयुन् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् वर्तमानवास्तविकतातः यत्र व्याजदराः न्यूनाः भवन्ति अन्यनिवेशोत्पादाः च उतार-चढावः भवन्ति, तत्र सहभागी बीमा न केवलं कर्तुं शक्नोति बीमासंरक्षणं प्राप्नुवन्तु, परन्तु बीमां अपि साझां कुर्वन्ति कम्पनीसञ्चालनात् आयः उत्तमः विकल्पः अस्ति।
विभिन्नेषु भागं गृह्णन्तः बीमाउत्पादानाम् मध्ये भागं गृहीत्वा वृद्धिशीलं सम्पूर्णजीवनबीमा अधिकं ध्यानं आकर्षितवान् अस्ति । अन्यस्य संयुक्त-स्टॉक-बैङ्कस्य खाता-प्रबन्धकः पत्रकारैः अवदत् यत् भविष्ये लाभांश-वर्धितः सम्पूर्ण-जीवन-बीमा भविष्यति, अस्य प्रकारस्य उत्पादः लाभांशं अपि प्रदाति, तथा च... संयुक्तं प्रतिफलनं बहु उत्तमम् अस्ति। परन्तु नूतनं उत्पादं अद्यापि पूर्णतया प्रक्षेपणं न कृतम् अस्ति, अवकाशदिनानां अनन्तरं सम्पन्नं भविष्यति इति अपेक्षा अस्ति अधुना एव बैंकेन एकीकृतविक्रयप्रशिक्षणं कृतम् अस्ति।
बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् पूर्वनिर्धारितं २.०% व्याजदरं धारयितुं आधारेण लाभांशवर्धितः सम्पूर्णजीवनबीमा बीमाकम्पन्योः वास्तविकसञ्चालनस्थितेः आधारेण नीतिधारकेभ्यः अपि लाभांशं दातुं शक्नोति। परन्तु एतत् ज्ञातव्यं यत् नीतिलाभांशस्य स्तरं प्रभावितं कुर्वन् मुख्यः कारकः सहभागी बीमाव्यापारस्य वास्तविकसञ्चालनस्थितयः अस्ति अतः वार्षिकलाभांशवितरणे अनिश्चितता वर्तते।
जू युचेन्, एकः वरिष्ठः एक्चुअरी, अवदत् यत् सहभागितायाः वृद्धिशीलस्य सम्पूर्णजीवनबीमायाः गारण्टीकृतभागस्य पूर्वनिर्धारितः व्याजदरः न्यूनीभूता अस्ति, अधुना च २.०% अस्ति, यत् पारम्परिकवृद्धिशीलस्य सम्पूर्णजीवनबीमायाः २.५% अपेक्षया ०.५ प्रतिशताङ्कं न्यूनम् अस्ति गारण्टीकृतभागस्य अतिरिक्तं ग्राहकाः लाभांश-आयस्य आनन्दं लब्धुं शक्नुवन्ति, तथा च नीतिधारकाः लाभांश-उत्पादानाम् परिचालन-परिणामान् बीमा-कम्पनीया सह साझां कर्तुं शक्नुवन्ति
भविष्ये व्यक्तिगतबीमाबाजारे कः प्रकारः उत्पादः अधिकं लोकप्रियः भविष्यति, सहभागी बीमाउत्पादाः वा पारम्परिकं वृद्धिशीलं सम्पूर्णजीवनबीमा? जू युचेन् इत्यनेन उक्तं यत् वास्तवतः योजितस्य सम्पूर्णजीवनबीमायाः सहभागितायाः बीमायाः च मध्ये पारम्परिकाः उत्पादाः सहभागिनः उत्पादाः च सन्ति यथा कस्य प्रकारस्य उत्पादस्य विक्रयः उत्तमः भविष्यति, तत् वस्तुतः तस्य आयस्य उपरि निर्भरं भवति उत्पादः एव स्तरः।
जू युचेन् इत्यनेन सरलं उदाहरणं दत्तं तथा च उक्तं यत् नियमानाम् अनुसारं बीमाकम्पनीभिः चालूवर्षे सहभागिबीमाव्यापारस्य वितरणीयस्य अधिशेषस्य न्यूनातिन्यूनं ७०% भागं ग्राहकेभ्यः वितरितव्यम्। यदि कस्यापि बीमाकम्पन्योः सहभागितायाः बीमानिधिस्य निवेशप्रतिफलनस्य दरः ३.५% भवति, २.०% गारण्टीकृतं प्रतिफलनं न्यूनीकृत्य, तर्हि एतत् १.५% 70% गुणयित्वा, तर्हि ग्राहकनीतिधारकः अन्यत् १.५% लाभांशं प्राप्तुं शक्नोति % इत्यस्य परिधितः आयः ।
दीर्घकालीनमूल्ये अधिकं ध्यानं दातव्यम्
साधारणग्राहकानाम् कृते, भवेत् ते पारम्परिकबीमाउत्पादानाम् अथवा लाभांश-आधारित-उत्पादानाम् क्रयणं कुर्वन्ति, तेषां स्वकीयपरिस्थित्याधारितं विकल्पं कर्तुं आवश्यकं भवति तथा च तत्र सम्बद्धानां जोखिमानां विषये ध्यानं दातुं आवश्यकम् अस्ति
जू युचेन् स्मरणं कृतवान् यत् पारम्परिकजीवनबीमाउत्पादाः मध्यमदीर्घकालीनमूल्ये अधिकं ध्यानं ददति यत् अल्पकालीनरूपेण नीतिं समर्पणेन आर्थिकहानिः भविष्यति उपभोक्तृभिः स्वकीयानां आवश्यकतानुसारं चयनं करणीयम् अल्पकालिक उच्च आयस्य अपेक्षया मध्यम- दीर्घकालीन-स्थिर-प्रतिफलनम्। इदमपि ज्ञातव्यं यत् यदि भवान् सहभागी उत्पादं चिनोति, यदा बीमाकम्पन्योः सहभागिलेखस्य निवेशप्रतिफलनं विशेषतया उत्तमं न भवति तदा सहभागीबीमायाः लाभांशभागः ० भवितुम् अर्हति
बीजिंग वित्तीय पर्यवेक्षण ब्यूरो इत्यनेन अपि अद्यैव उपभोक्तृजोखिमचेतावनी जारीकृता यत् बीमाउत्पादानाम् क्रयणपूर्वं उपभोक्तृभ्यः बीमानुबन्धस्य शर्ताः सावधानीपूर्वकं पठितव्याः, उत्पादस्य प्रमुखसूचनाः यथा प्रीमियमभुक्तिः, कवरेजः, दावानां शर्ताः, बहिष्कारः इत्यादयः अवगन्तुं आवश्यकम्, तथा भिन्न-भिन्न-उत्पादानाम् लाभानाम् तुलनां कुर्वन्तु, भवतः स्वस्य आवश्यकताः उत्पाद-लक्षणैः सह मेलनं कुर्वन्ति वा इति मूल्याङ्कनं कुर्वन्तु, तथा च तर्कसंगत-विकल्पान् कुर्वन्तु ये भवतः स्वस्य वास्तविकतायाः अनुरूपाः सन्ति।
बीजिंग बिजनेस डेली रिपोर्टर ली ज़ुमेई