2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७ अक्टोबर २०१९.
हाङ्गकाङ्ग-नगरस्य स्टॉक्स् गतसप्ताहे ऊर्ध्वगामिनी प्रवृत्तिं निरन्तरं कृतवती,
समापनपर्यन्तं .
हैङ्ग सेङ्ग् सूचकाङ्कः १.६% वर्धमानः २३,००० बिन्दुषु दृढः अभवत् ।
२०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् नूतनं उच्चतमं स्तरं मारयन् ।
हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः ३.०५% वर्धितः ।
क्षेत्रदृष्ट्या औषधनिर्माणं, प्रतिभूतिसंस्थाः, अर्धचालकाः च शीर्षलाभकारिषु अन्यतमाः आसन् ।समापनपर्यन्तं एसएमआईसी २२.४९%, सीआईसीसी २३.६३%, चाइना मर्चेन्ट्स् सिक्योरिटीज २८.७८%, सीआईटीआईसी सिक्योरिटीज १०.४१%, हुआ हाङ्ग सेमीकण्डक्टर् १६.०७% च वर्धितः
हाङ्गकाङ्ग-एसएआर-सर्वकारस्य वित्तीयसचिवः पॉल् चान् मो-पो-महोदयः कालमेव हाङ्गकाङ्ग-एसएआर-सर्वकारस्य जालपुटे सचिवस्य निबन्धं प्रकाशितवान् यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रवेशं कृत्वा समग्र-बाजार-भावनायां महती सुधारः अभवत्, तथा च हैङ्ग-सेङ्ग-सूचकाङ्कः वर्धितः to a high of about two and a half years. विगत १५ व्यापारदिनेषु सञ्चितवृद्धिः ५,६०० बिन्दुभ्यः अधिका अस्ति, यत् ३३% वृद्धिः अस्ति । हाङ्गकाङ्ग-नगरस्य स्टॉक्-समूहस्य उच्च-अनुपातेन सह केषाञ्चन निवेश-उत्पादानाम् कार्यक्षमता अपि वर्धिता । अनिवार्यं भविष्यनिधिनिवेशं उदाहरणरूपेण गृहीत्वा एकया शोधसंस्थायाः ज्ञापितं यत् सितम्बरमासे हाङ्गकाङ्ग-समूहस्य बकाया-प्रदर्शनेन तृतीयत्रिमासे अनिवार्य-भविष्यनिधिनिधिनां समग्रप्रतिफलने ७% अधिकं योगदानं प्राप्तम्, यत् विगतद्वयेषु सर्वोत्तमत्रिमासे आसीत् वर्षाः।
चान मो-पो इत्यनेन उक्तं यत् अपेक्षा कर्तुं शक्यते यत् बाजारस्य परिस्थितौ पुनः उछालः तथा च विपण्यदृष्टिकोणस्य विषये निवेशकानां सावधानीपूर्वकं आशावादः हाङ्गकाङ्ग-देशे सूचीकरणस्य प्रक्रियां त्वरितुं बहवः कम्पनयः धक्कायिष्यन्ति, यत्र बहवः नवीनता-प्रौद्योगिकी-कम्पनयः अपि एतत् करिष्यन्ति अधिकानि कम्पनीनि हाङ्गकाङ्ग-नगरे निवसितुं प्रोत्साहयन्ति।
एकः भागः ध्यानं आकर्षयति
अफलाइन-खाता-उद्घाटनस्य “द्वौ-एक-”-व्यापारः प्रफुल्लितः अस्ति
राष्ट्रदिवसस्य अवकाशकाले अनेकेषां नवीनपुराणनिवेशकानां कृते शेयरबजारस्य प्रवृत्तिः उद्योगस्य लोकप्रियता च चर्चायाः उष्णविषयाः अभवन् । अनेकाः निवेशकाः अवकाशदिनेषु खातागुप्तशब्दपुनर्प्राप्तिः, मार्जिनव्यापारः, प्रतिभूतिऋणपरामर्शं च अन्यसेवाः च सम्पादयन्ति ।
बीजिंगनगरस्य एकः स्टॉकधारकः लियू महोदयः अवदत् यत्,यतः अहं अवकाशदिनात् पूर्वं स्टॉक् धारयितुं चितवान्, अतः राष्ट्रियदिवसस्य अवकाशस्य समये यत् वस्तु अहं अधिकतया प्रतीक्षामि तत् ए-शेयर-विपण्यस्य उद्घाटनम् अस्ति ।
यद्यपि ए-शेयर-चर्चा अतीव लोकप्रियाः सन्ति तथापि अधिकांशनिवेशकानां विशेषतः दिग्गजनिवेशकानां जोखिमानां प्रतिफलनस्य च विषये स्वकीयाः विचाराः सन्ति ।
शेन्झेन्-नगरस्य स्टॉकधारकः सोङ्गमहोदयः अवदत्, स्टॉक्स् इत्यत्र निवेशं कुर्वन् केवलं धनं प्राप्तुं न विचारणीयम्, स्वक्षमतायाः अन्तः निवेशं कर्तव्यम् ।
आदानप्रदानं, दलाली
बाजार उद्घाटनस्य सज्जतायां केन्द्रीकृतजाल सीमाशुल्कनिष्कासनपरीक्षणम्
यद्यपि राष्ट्रदिवसस्य अवकाशकाले ए-शेयर-विपण्यं बन्दं भवति तथापि प्रमुखाः विनिमयाः, दलाली च विरामं न कृतवन्तः । २९ सितम्बर् दिनाङ्के परीक्षणस्य अनन्तरं शङ्घाई-स्टॉक-विनिमय-संस्थायाः अद्य (७ तमे) अन्यत् जाल-व्यापी परीक्षणं प्रारब्धम् । आदानप्रदानस्य अतिरिक्तं देशे सर्वत्र प्रमुखदलालाः अपि अवकाशदिनानां अनन्तरं खाता उद्घाटनस्य आवेदनस्य, लेनदेनस्य आदेशस्य च बहूनां सङ्ख्यायाः सामना कर्तुं मार्केटविरामसमये गहनद्वारपरीक्षणं कुर्वन्ति।
बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु स्थानेषु संवाददातारः ज्ञातवन्तः यत् अनेकेषां प्रतिभूतिकम्पनीनां सूचनाप्रौद्योगिकी, परिचालनं, ग्राहकसेवा, ऑनलाइनवित्तम् अन्ये च पृष्ठान्ते संचालनं समर्थनविभागाः अवकाशोत्तरबाजारस्य उद्घाटनस्य सज्जतायै अतिरिक्तसमयं कार्यं कुर्वन्ति।
रिपोर्टरः बीजिंगनगरस्य एकस्याः प्रतिभूतिकम्पन्योः दूरभाषग्राहकसेवाकेन्द्रे आगतः, अत्र शतशः कार्यस्थानकानि व्याप्ताः आसन्, सामान्यतः अपि अधिकव्यस्तता आसीत्
अवकाशदिनेषु प्रमुखेषु प्रतिभूतिसंस्थासु खातानां उद्घाटनस्य संख्या अभिलेखात्मकं उच्चतां प्राप्तवती।ऑनलाइन खाता उद्घाटनपरामर्शाः अभिभूताः सन्ति, तथा च अफलाइननिवेशपरामर्शः "द्वौ-एकस्मिन्" पूर्णरूपेण प्रचलति केचन दलालीविक्रयविभागाः अन्यप्रान्तेभ्यः समर्थनं तत्कालं अपि नियोजयन्ति।
झेशाङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ली चाओ इत्यस्य मतं यत् अवकाशदिनेषु हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य तीव्रवृद्धिः मुख्यतया आन्तरिकनीतीनां अपेक्षितविपर्ययस्य सुधारस्य च कारणेन अभवत्। भविष्ये अद्यापि वित्तनीतिं वर्धयितुं स्थानं वर्तते, तथा च विपण्यजोखिमस्य भूखस्य महती सुधारः भविष्यति तथा च भविष्ये विदेशीयनिवेशः द्वयोः विपण्ययोः कृते वृद्धिशीलनिधिः भविष्यति इति अपेक्षा अस्ति ए-शेयर हाङ्गकाङ्गस्य स्टॉक्स् अवकाशस्य अनन्तरं प्रतिध्वनितुं निरन्तरं सुदृढं च भविष्यति इति अपेक्षा अस्ति।
डेबोन् सिक्योरिटीज इत्यनेन विदेशेषु विपण्यसाप्ताहिकप्रतिवेदनं प्रकाशितम् अस्ति तथा च तस्य मतं यत् अक्टोबर् मासे उच्चा अनिश्चिततायाः चरणे प्रविष्टः अस्ति, यत्र अमेरिकीव्याजदरे कटौतीः पुनः भवितुं शक्नुवन्ति, मध्यपूर्वस्य स्थितिः अधिकं वर्धयितुं शक्यते, एशिया-प्रशांतविपण्यं च नूतनानां आरम्भं करोति चराः । अस्याः पृष्ठभूमितः अनुशंसितं यत् वैश्विकसम्पत्त्याः आवंटनस्य आक्रामकः अन्तः हाङ्गकाङ्ग-स्टॉक्स्, ए-शेयर्स् इत्यादिषु आरएमबी-सम्पत्तौ केन्द्रितः भवेत्, यदा तु रक्षात्मकः अन्तः अमेरिकी-स्टॉक्, जापानी-स्टॉक्, कच्चे तैलः, सुवर्णे च केन्द्रितः भवेत्
राष्ट्रीयदिवसस्य समये नूतनं खाता उद्घाटनम्
केवलं ९ अक्टोबर् दिनाङ्के व्यापाराय उपलब्धम्
संवाददाता ज्ञातवान् यत् पूर्वकार्यव्यवस्थानुसारं चाइना क्लियरिंग् आधिकारिकतया एकीकृतलेखामञ्चं परिचयसूचनासत्यापनप्रणालीं अन्यचैनलप्राधिकरणं च ७ अक्टोबर् तः पुनः आरभेत, यत्र परिचयसत्यापनफोटोरिटर्नकार्यं प्रदातुं तथा च ऑनलाइनखाता उद्घाटनसमीक्षायाः समर्थनं च समाविष्टम्।
तेषु खाता उद्घाटनस्य माङ्गं निरन्तरं पूरयितुं परिचयसूचनासत्यापनप्रणालीप्रतिक्रिया सामान्यतः ३ घण्टाभिः विस्तारिता भविष्यति, शेषं सामान्यसमयानुसारं बन्दं भविष्यति
ज्ञातव्यं यत् अक्टोबर्-मासस्य ६ दिनाङ्के चाइना-क्लियरिंग्-संस्थायाः एकीकृत-लेखा-मञ्चः, समीक्षा-व्यवस्था च पूर्वमेव उद्घाटिता, खाता-उद्घाटनार्थं निवेशकानां आवश्यकतानां पूर्तये च दिवसस्य उद्घाटन-समयः अस्थायीरूपेण सायं-घण्टापर्यन्तं वर्धितः अस्ति .
उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं अवकाशदिनात् पूर्वं अवकाशदिनेषु च खाता उद्घाटनस्य माङ्गल्याः पश्चात्तापः पर्यवेक्षणस्य दलालीसंस्थानां च अतिरिक्तसमयकार्यस्य कारणेन न्यूनीकृतः अस्ति।
द्रष्टव्यं यत्नव उद्घाटितप्रतिभूतिलेखानां कृते ये १ अक्टोबर् (मंगलवासर) तः ८ अक्टोबर् (मंगलवासर) पर्यन्तं आवेदनपत्राणि प्रदत्तवन्तः, तेषां उपयोगः केवलं ९ अक्टोबर् (बुधवासर) तः व्यापाराय एव कर्तुं शक्यते।
स्रोतः : गुआंगझौ दैनिक व्यापक सीसीटीवी समाचार, सीसीटीवी डॉट कॉम, वित्तीय समाचार एजेन्सी, चीन कोष समाचार