समाचारं

युद्धस्य ज्वालानां पृष्ठतः अमेरिकी "शस्त्रहस्तांतरणब्यूरो": इजरायलदेशं प्राप्तुं अमेरिकीशस्त्राणां मुख्यस्विचः, तथा च सर्वकारस्य व्यापारिणां च मध्ये "हितस्य रक्तशृङ्खला" उपरि आगता

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲गाजावासिनः बमविस्फोटात् पलायन्ते२०२४ तमस्य वर्षस्य जनवरीमासे एकस्मिन् दिने यदा गाजा-पट्टिकायां प्यालेस्टिनीजनाः बम-प्रहारस्य अनुभवं कुर्वन्ति स्म तदा इजरायल्-देशे अमेरिकीराजदूतः जैक् ल्यू इत्यनेन वाशिङ्गटन-नगरं तारपत्रं प्रेषितं यत् इजरायल्-देशाय ३००० बम्ब-प्रदानस्य अनुमोदनं करणीयम् इति आग्रहः कृतः यद्यपि युद्धक्षेत्रे नागरिकानां मृत्योः संख्या २५,००० यावत् अभवत् तथापि तारपत्रे एतेषां नागरिकानां मृतानां क्रूरतथ्यानां उल्लेखः न कृतः तस्य स्थाने लेवः इजरायल-रक्षा-सेनायाः नागरिक-हानि-परिहारस्य "दशक-दीर्घ-वृत्त-अभिलेखस्य" उपरि बलं दत्तवान्, तर्कयति च यत् एते नूतनाः बम्बाः अधिकसटीकतया आतङ्कवादिनः अधिकं लक्ष्यं कर्तुं शक्नुवन्ति इतितथापि वास्तविकता दूरं न्यूना आशावादी अस्ति। तदनन्तरं मासेषु इजरायलसेना एतेषां अमेरिकननिर्मितानां gbu-39 सटीकमार्गदर्शितानां बम्बानां उपयोगेन प्यालेस्टिनीशरणार्थीशिबिरेषु आश्रयस्थानेषु च बमप्रहारं कृतवती, यत्र बालकाः सहिताः नागरिकाः मारिताः
प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन पूर्वं द्वितीय-दिनाङ्के प्रकाशित-आँकडानां अनुसारं, यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः, ततः गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् .
तदपि अमेरिकीसर्वकारेण इजरायल्-देशस्य कृते शस्त्रसमर्थनं न परिवर्तितम्, आपूर्तिप्रक्रियायाः त्वरिततां अपि निरन्तरं कृतवती । अस्य पृष्ठतः कीदृशी निर्णयशृङ्खला निगूढा अस्ति ?
अमेरिकीविदेशविभागस्य राजनैतिकसैन्यकार्याणां ब्यूरो (“शस्त्रहस्तांतरणब्यूरो” इति अपि ज्ञायते) अमेरिकीशस्त्राणां गाजापट्टिकायां निरन्तरं प्रवेशार्थं कथं प्रमुखं नालं जातम्?
■इजरायलदेशे अमेरिकीराजदूतस्य मतं यत् अमेरिका इजरायल्-देशं आश्वासयितुं शक्नोति यत् सः gbu-39 बम्बस्य उपयोगं कृत्वा लक्ष्यं सटीकरूपेण प्रहारं कर्तुं शक्नोति तथा च नागरिकानां क्षतिं परिहरितुं शक्नोति।■तदनन्तरं शरणार्थीशिबिरेषु विद्यालयेषु च gbu-39 बम्बं पातितम्, यत्र दर्जनशः प्यालेस्टिनीजनाः मृताः।■एतदपि अमेरिकीसर्वकारेण इजरायल्-देशस्य कृते शस्त्रसमर्थने परिवर्तनं न कृतम्, आपूर्तिप्रक्रियायाः गतिः अपि निरन्तरं कृता अस्ति।
एकः विरोधाभासी तर्कः
"आतङ्कवादिनः" लक्ष्यं कृत्वा सटीकबम्बाः नागरिकेषु पातिताः
नागरिकहतानां अवहेलना, शस्त्रप्रदायप्रक्रियायाः त्वरितीकरणं च
यदा कश्चन देशः अमेरिकीविदेशविभागाय शस्त्रहस्तांतरणस्य अनुरोधं करोति तदा स्थानीयदूतावासः (अमेरिकाविदेशविभागस्य अधिकारक्षेत्रे) प्रथमं केबलं लिखिष्यति, यत् "देशदलमूल्यांकनम्" इति कथ्यते, अमेरिकीविदेशविभागाय व्याख्यायते यत् देशः करोति वा इति बाहूनुरोधः उपयुक्तः अस्ति। ततः समीक्षायाः अधिकांशः भागः शस्त्रहस्तांतरणनिदेशालयेन क्रियते, अन्ये एजेन्सी अपि अत्र सम्मिलिताः भवन्ति ।
▲इजरायलदेशे अमेरिकीराजदूतः जैक् ल्यू
केबलेन ज्ञायते यत् इजरायल्-देशे अमेरिकीराजदूतः जैक् ल्यू तस्य वरिष्ठनेतारः च मन्यन्ते यत् अमेरिकादेशः इजरायल्-देशं एतान् नूतनान् अमेरिकीनिर्मितबम्बान् उपयोक्तुं आश्वासयितुं शक्नोति, ये gbu-39 इति नाम्ना प्रसिद्धाः सन्ति, ये लघुतराः, अधिकसटीकाः च सन्ति।
जैक् ल्यू इत्यनेन इजरायलस्य वायुसेना दशकैः एतेषां बम्बानां उपयोगं कुर्वन् लक्ष्यं सम्यक् प्रहारयितुं, नागरिकानां क्षतिं परिहरितुं च समर्था इति बोधितम् तथापि एतत् न भवति । शरणार्थीशिबिरेषु विद्यालयेषु च जीबीयू-३९ बम्बाः पातिताः, येन दर्जनशः प्यालेस्टिनीजनाः मृताः । तदपि जैक् ल्यू स्वस्य केबले स्वस्य रक्षणं कुर्वन् आसीत्, इजरायलस्य सैन्यकार्यक्रमेषु बम्बाः महत्त्वपूर्णाः सन्ति, इजरायल्-देशः आनुषङ्गिकक्षतिं परिहरितुं स्वस्य "क्षमताम् इच्छां च" प्रदर्शितवान् इति दावान् अकरोत्
गाजा-देशस्य मलिनमण्डपेषु शस्त्रविश्लेषकाः जीबीयू-३९-इत्यस्य शरापेनेल्-इत्येतत् प्राप्तवन्तः ।
प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन पूर्वं द्वितीय-दिनाङ्के प्रकाशित-आँकडानां अनुसारं, यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः, ततः गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् .
तदपि अमेरिकीसर्वकारेण इजरायल्-देशस्य कृते शस्त्रसमर्थनं न परिवर्तितम्, आपूर्तिप्रक्रियायाः त्वरिततां अपि निरन्तरं कृतवती ।
अमेरिकीविदेशविभागस्य अन्तः संशयाः सन्ति । इजरायल्-देशः अन्तर्राष्ट्रीय-मानवता-अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं करोति, तस्मात् शस्त्रविक्रयणं स्थगितव्यः इति मन्यन्ते, अनेके अधिकारिणः बहुवारं आक्षेपान् उत्थापितवन्तः तेषु एकः राज्यविभागस्य राजनैतिक-सैन्यकार्याणां ब्यूरो इत्यस्य पूर्वनिदेशकः जोश पौल् अस्ति यः इजरायल्-देशाय शस्त्रविक्रयणस्य अनुमोदनं बहुवारं न अस्वीकृतवान्
२०२१ तमस्य वर्षस्य मे-मासे इजरायल्-वायुसेनायाः कृते युद्धविमानानां विक्रयणस्य अनुमोदनं कर्तुं पौलः न अस्वीकृतवान् । “यस्मिन् काले इजरायल्-वायुसेना गाजा-नगरे नागरिक-अपार्टमेण्ट्-भवनानि विस्फोटयति” इति पौलः ईमेल-माध्यमेन लिखितवान् यत्, “अहम् अस्य आदेशस्य अनुमोदनं कर्तुं न शक्नोमि, तदनन्तरवर्षस्य फेब्रुवरी-मासे एम्नेस्टी-इण्टरनेशनल्-संस्थायाः इजरायल-अधिकारिणां उपरि आरोपः कृतः वर्णभेदस्य अभ्यासं कुर्वन् प्रतिवेदनस्य अनन्तरं सः अन्यस्य शस्त्रसौदस्य अनुमोदनं कर्तुं न अस्वीकृतवान् । उभयत्र तस्य आक्षेपाणां विषये तस्य तत्कालीनः पर्यवेक्षकः विक्रयं अनुमोदितवान् ।
■अस्य पृष्ठतः अमेरिकादेशः दशकैः इजरायलस्य कट्टरः मित्रराष्ट्रः इति तथ्यस्य अतिरिक्तं शस्त्रठेकेदारानाम्, पैरवीसमूहानां च गहनप्रवर्धनम् अपि अस्ति।■राज्यपरिषदः अन्तः बहवः वरिष्ठाः अधिकारिणः ये शस्त्रविक्रयणस्य पर्यवेक्षणस्य दायित्वं धारयन्ति स्म, ते स्वकार्यं त्यक्त्वा एतेषु लॉबिंगकम्पनीषु सम्मिलिताः, हितशृङ्खलां निर्मितवन्तः।■इजरायलदेशस्य एकः पूर्वाधिकारी अवदत् यत् – “एषः व्यापारः अस्ति।”
अधिकारिणां व्यापारिणां च मध्ये "रक्तयुक्ता हितशृङ्खला"
शस्त्र ठेकेदार एवं लॉबिंग पावरपर्दापृष्ठे धक्कायन्ति
राजीनामा दत्ताः वरिष्ठाः अधिकारिणः सर्वकारस्य व्यावसायिकहितस्य च गुप्तजालं निर्मातुं सम्मिलिताः भवन्ति
अन्वेषणेन ज्ञातं यत् एतेषां शस्त्रविक्रयस्य धक्कायाः ​​पृष्ठतः न केवलं कूटनीतिकराजनैतिकविचाराः, अपितु अमेरिकीशस्त्रठेकेदारानाम्, लॉबिंग्-समूहानां च प्रबलदबावः अपि आसीत् यदा कदापि शस्त्रविक्रये बाधाः भवन्ति तदा शस्त्रव्यापारिणः सुचारुरूपेण प्रचलन्ति इति सुनिश्चित्य राज्यविभागस्य अधिकारिणां काङ्ग्रेसस्य सदस्यानां च उपरि प्रभावं कर्तुं शीघ्रमेव शस्त्रठेकेदाराः लॉबिस्ट् च पदाभिमुखीभवन्ति। विदेशविभागस्य अन्तः अपि बहवः वरिष्ठाः अधिकारिणः ये कदाचित् शस्त्रविक्रयणस्य निरीक्षणस्य उत्तरदायी आसन्, ते स्वकार्यं त्यक्त्वा एतेषु लॉबिंग्-कम्पनीषु सम्मिलिताः भूत्वा हितशृङ्खलां निर्मितवन्तः
▲गाजादेशे इजरायलस्य कार्याणि कृत्वा अनेके नागरिकाः मृताः अभवन्
न्यूयॉर्कनगरे इजरायलस्य वाणिज्यदूतावासस्य शस्त्रक्रयणाधिकारिणः द्वौ तलौ धारयन्ति, प्रतिवर्षं शतशः विक्रयं च संसाधयन्ति । तत्र कार्यं कुर्वन् एकः पूर्वः इजरायल-अधिकारी अवदत् यत् सः यथासम्भवं अधिकानि शस्त्राणि क्रेतुं प्रयतते, तस्य अमेरिकन-समकक्षाः तु तानि विक्रेतुं तथैव परिश्रमं कुर्वन्ति "एषः व्यापारः" इति सः अवदत् ।
पर्दापृष्ठे यदि सर्वकारीयाधिकारिणः कस्मिन् अपि सौदान्तरे बहुकालं गृह्णन्ति तर्हि बृहत्व्यापारपक्षधराः, येषु केचन विदेशविभागस्य नियामकरूपेण प्रमुखपदानि धारयन्ति, ते दबावं प्रयोक्तुं सौदान् अग्रे सारयितुं च पदाभिमुखीभवन्ति।
विदेशविभागस्य शस्त्रहस्तांतरणब्यूरो इत्यस्य न्यूनातिन्यूनं षट् वरिष्ठाः अधिकारिणः लॉबिंग् फर्मेषु सैन्यठेकेदारेषु च सम्मिलितुं अन्तिमेषु वर्षेषु प्रस्थिताः सन्ति। ब्यूरो इत्यस्य सहायकसचिवः जेसिका लुईस् जुलैमासे राजीनामा दत्त्वा वाशिङ्गटनस्य बृहत्तमे लॉबिंग्-संस्थायाः कार्यं स्वीकृतवती ।
पौल केली २००१ तः २००५ पर्यन्तं विदेशविभागस्य वरिष्ठकाङ्ग्रेसकार्याधिकारीरूपेण कार्यं कृतवान्, यदा अमेरिकादेशः इराक्-अफगानिस्तान-देशयोः आक्रमणं कुर्वन् आसीत् । सः अवदत् यत् निजीक्षेत्रं प्रायः "तस्य उपरि दबावं करोति" तथा च "ते मां घूसं न ददति, धमकी वा न ददति, परन्तु ते वदन्ति स्म 'कदा भवन्तः तत् अनुमोदनं कृत्वा काङ्ग्रेस-समित्याः समक्षं प्रस्तूयन्ते' इति।
अन्ये त्रयः विदेशविभागस्य अधिकारिणः ये सम्प्रति वा सद्यः वा सैन्यसहायतायां कार्यं कुर्वन्ति स्म, ते अवदन् यत् गाजा-युक्रेन-देशयोः युद्धेभ्यः लाभं प्राप्यमाणाः कम्पनयः बहुधा फ़ोनं वा ईमेलं वा कुर्वन्ति। एकदा पार्षदाः आसन्नविक्रयस्य सूचनां प्राप्नुवन्ति तदा पार्षदकार्यालयेषु अपि दबावः आगच्छति। तेषु नित्यं दूरभाषः, नियमितरूपेण दिवससमागमः च अन्तर्भवति इति संचारपरिचितस्य अधिकारीणः कथनम् अस्ति ।
ईमेल-पत्राणि दर्शयन्ति यत् रेथियोन्-उपाध्यक्षः यः एकदा विदेशविभागस्य शस्त्र-हस्तांतरण-ब्यूरो-मध्ये वरिष्ठ-अधिकारीरूपेण कार्यं करोति स्म, सः सटीक-निर्देशित-क्षेपणास्त्रस्य "आदेशस्य" प्रचारार्थं प्रत्यक्षतया स्वस्य पूर्व-सहकारिभिः सह सम्पर्कं कृतवान् यद्यपि एषः प्रत्यक्षदबावपद्धतिः अमेरिकीसङ्घीयपक्षपातविरोधीकायदानानां उल्लङ्घनस्य समीपे आगतः तथापि अन्ततः अमेरिकीविदेशविभागेन अस्य सौदास्य अनुमोदनं कृतम् ।
■ जेरुसलेमनगरे पूर्वः अमेरिकीराजनयिकः माइक केसी इत्यनेन उक्तं यत् अलिखितनीतिः "इजरायलस्य जाँचतः रक्षणं" शस्त्रप्रवाहस्य सुविधा च अस्ति।■अमेरिकादेशस्य विदेशविभागस्य राजनीतिकसैन्यकार्याणां ब्यूरो इत्यस्य पूर्वनिदेशकः पौलः बहुवारं चेतावनीम् अयच्छत् यत् अमेरिकीसर्वकारस्य इजरायलस्य “अन्धसमर्थनम्” तस्य शस्त्रविक्रयनीत्याः च लूपहोल्-इत्यस्य परिणामः भविष्यति यत् अमेरिकीसर्वकारः इजरायलस्य नियन्त्रणं कर्तुं असमर्थः भविष्यति सैन्यकार्यक्रमाः ।
यत् भविष्यं नियन्त्रणात् बहिः गन्तुं प्रवृत्तम् अस्ति
अमेरिकीविदेशविभागस्य अनेके अधिकारिणः शस्त्रहस्तांतरणनीत्या सह असहमताः इति कारणेन राजीनामा दत्तवन्तः
“अमेरिकासर्वकारः इजरायलस्य सैन्यकार्यक्रमं नियन्त्रयितुं न शक्नोति
▲बाइडेन् नेतन्याहू च
गाजादेशे इजरायलस्य विमानप्रहारात् नागरिकानां क्षतिः वर्धमानः अस्ति चेदपि विदेशविभागस्य वरिष्ठाधिकारिणः शस्त्रविक्रयणस्य अनुमोदनं निरन्तरं कुर्वन्ति स्म, विशेषज्ञानाम् असहमतिस्य आन्तरिकज्ञापनपत्राणि अपि नीतिं परिवर्तयितुं असफलाः अभवन् असहमतिस्य एषा अवहेलना शस्त्रविक्रये मध्यपूर्वकूटनीतिविषये च अमेरिकीसर्वकारस्य प्राथमिकतानां प्रतिबिम्बं करोति: इजरायलस्य अन्तर्राष्ट्रीयपरीक्षायाः रक्षणं, शस्त्रापूर्तिमार्गान् उद्घाटितान् स्थापयितुं च।
जेरुसलेमनगरे पूर्वः अमेरिकीराजनयिकः माइक केसी इत्यनेन उक्तं यत् अलिखिता नीतिः अस्ति यत् "इजरायलस्य परीक्षणात् रक्षणं करणीयम्" तथा च इजरायलस्य मानवअधिकारस्य उल्लङ्घनस्य कियन्तः सूचनाः उजागरयन्ति इति न कृत्वा शस्त्रप्रवाहस्य सुविधां कर्तुं। एषा समस्या इति वयं स्वीकुर्वितुं न शक्नुमः इति पूर्वाधिकारी अवदत्।
अमेरिकीविदेशविभागस्य शस्त्रविक्रयक्षेत्रे सर्वाधिकप्रवीणविशेषज्ञत्वेन राजनैतिकसैन्यकार्याणां ब्यूरो इत्यस्य पूर्वनिदेशकः पौलः २०२१ तमे वर्षे असहमतिज्ञापनपत्रे असहायरूपेण लिखितवान् यत् अमेरिकीसर्वकारः ऐतिहासिकरूपेण स्वस्य अनुसरणं कर्तुं असमर्थः अस्ति मानकानि, “साझेदारेभ्यः, उद्योगेभ्यः, नीति-आवश्यकतानां दबावात् च सर्वकारस्य अन्तः उदयमान-धमकीनां सम्मुखे ।”
अन्ते पौलः शस्त्रहस्तांतरणस्य विरोधे राजीनामा दत्तवान्, सः बाइडेन् प्रशासनस्य प्रथमः वरिष्ठः अधिकारी अभवत् यः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् विरोधे सार्वजनिकरूपेण राजीनामा दत्तवान् राजीनामापूर्वं पश्चात् च सः बहुवारं चेतवति स्म यत् अमेरिकीसर्वकारस्य इजरायलस्य “अन्धसमर्थनम्” तस्य शस्त्रविक्रयनीत्याः च लूपहोल्-इत्यनेन अमेरिकीसर्वकारस्य इजरायलस्य सैन्यकार्यक्रमस्य नियन्त्रणं कर्तुं असमर्थता भविष्यति इति ततः परं विदेशविभागस्य अनेके अधिकारिणः अमेरिकीनीतिभिः सह असहमताः इति कारणेन स्वेच्छया राजीनामा दत्तवन्तः ।
शस्त्रप्रवाहस्य पृष्ठतः सत्तायाः, हितस्य, नैतिकतायाः च संघर्षः अस्ति, युद्धे ये नागरिकाः स्वप्राणान् बलिदानं कृतवन्तः ते अस्य क्रीडायाः बृहत्तमाः शिकाराः भवितुम् अर्हन्ति
रेड स्टार न्यूज रिपोर्टरः डेङ्ग शुयी व्यापकः सीसीटीवी समाचारः (रिपोर्टरः वाङ्ग ज़ुएजिंग्)
सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया