2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिक पर्यवेक्षक संजाल xu mengyi/text "बोधिवृक्षस्य वृक्षः नास्ति, दर्पणः च स्थापनं नास्ति। आदौ किमपि नास्ति, अतः कथं रजः जनयितुं शक्नोति एषः लोकप्रियः बौद्धः श्लोकः दक्षिणसम्प्रदायस्य षष्ठस्य पितृपुरुषस्य हुइनेङ्ग इत्यस्मात् आगतः। "जेन् इत्यस्य पैतृकमन्दिरम्" इति नाम्ना प्रसिद्धं नान्हुआ जेन् मन्दिरं गुआङ्गडोङ्ग-प्रान्तस्य शाओगुआन्-नगरे स्थितम् अस्ति ।
शाओगुआन्-नगरं "प्रसिद्धं लिङ्गनान्-मण्डलम्" इति नाम्ना प्रसिद्धम् अस्ति
राष्ट्रदिवसस्य अवकाशे मौसमः स्पष्टः भवति, मेघेषु शरदस्य मन्दगन्धः यात्रायाः मनोभावं शीतलं करोति । शाओगुआन्-नगरात् त्रिंशत् मिनिट्-पर्यन्तं वाहनेन गत्वा सहस्रवर्षीयं मन्दिरं नान्हुआ-मन्दिरं प्राप्स्यति । यदा भवन्तः मन्दिरं प्रविशन्ति तदा भवन्तः उच्छ्रिताः प्राचीनाः वृक्षाः संस्कृतसङ्गीतस्य च शब्दं द्रक्ष्यन्ति यत् ते धूपदाहकस्य परितः भक्त्या श्रद्धांजलिम् अर्पयन्ति, स्वपरिवारस्य सुरक्षां स्वास्थ्यं च सर्वाणि शुभकामनाश्च प्रार्थयन्ति।
नवमचन्द्रमासस्य प्रथमदिवसः संयोगेन अक्टोबर्-मासस्य ३ दिनाङ्के मन्दिरस्य पार्किङ्गस्थानं देशस्य सर्वेभ्यः वाहनैः पूरितम् आसीत् । "अस्माकं पञ्चजनानाम् परिवारः अद्य प्रातः उत्थाय प्रातः ७ वादने चेन्झौ, हुनानतः प्रस्थानम् अकरोत्। मार्गे प्रातःभोजनं क्रीतवन् वाहनं च सुचारुतया अभवत्। वयं १० वादने नान्हुआ जेन् मन्दिरस्य पार्किङ्गस्थानं प्राप्तवन्तः: ४०." एकः पर्यटकः आकस्मिकचर्चायां अवदत् यत् एषा यात्रा अन्तिमनिमेषस्य निर्णयः अस्ति। राष्ट्रदिवसस्य अवकाशकाले परिवारः केवलं परितः अलोकप्रियनगराणि गन्तुम् इच्छति स्म। यतः ते वृद्धान् बालकान् स्वैः सह आनयन्ति स्म, तस्मात् ते चयनं कृतवन्तः शाओगुआन्, गुआङ्गडोङ्ग, यत् बहुदूरे नास्ति तदतिरिक्तं शाओगुआन्-नगरात् केचन पर्वत-उत्पादाः क्रीत्वा स्वशरीरं पुनः प्राप्तुं गृहं नेतुम् योजनां करोमि ।
वृक्षाणां नृत्यच्छायानां प्रतिबिम्बं कृत्वा पीतभित्तिभिः हरितैः टाइलैः च सुरुचिपूर्णे गम्भीरे च प्राचीनमन्दिरे विहारं कुर्वन् मनः असंख्यजेन्-निमित्तेषु शान्ततया भ्रमति, शुद्धं शान्तं च भवति षष्ठ-पैट्रिआर्क-भवनेन गत्वा, घुमावदार-प्लवमान-सेतुना च गत्वा वयं ज़ुओक्सी-वसन्तं प्राप्तवन्तः, यत् सामान्यतया "जिउलोङ्ग-वसन्त" इति नाम्ना प्रसिद्धम् अस्ति । कथ्यते यत् झुओक्सी वसन्तस्य जलं वर्षभरि निरन्तरं प्रवहति, स्पष्टं मधुरं च भवति षष्ठः पैट्रिआर्कः हुइनेङ्गः एकदा अत्र स्वस्य कासोक् प्रक्षालितवान् ।
प्राकृतिक-चीनी-उद्यान-दृश्ये पर्यटकाः अपि दीर्घ-पङ्क्तौ पङ्क्तिं कृतवन्तः, "लॉन्ग्क्वान्-जलेन" प्रथमं हस्तं मुखं च प्रक्षालितुं स्पर्धां कुर्वन्ति स्म, मलस्य, धुंधलापनस्य च निराकरणाय, सुस्वास्थ्यस्य च प्रार्थनां कुर्वन्ति स्म पर्वतस्रोतजलसङ्ग्रहार्थं बृहत् लोटाः जलपुटं वा धारयन्तः पर्यटकाः अपि बहवः सन्ति । "यदा अहं पुनः सूपं वा चायं वा निर्मातुं गच्छामि तदा तस्य स्वादः स्फूर्तिदायकः मधुरः च भवति। तत् वस्तुतः भिन्नम् अस्ति।
शाओगुआन् न केवलं २००० वर्षाणाम् अधिकस्य इतिहासस्य प्रसिद्धं ऐतिहासिकं सांस्कृतिकं च नगरम् अस्ति, अपितु समृद्धजलसम्पदां, अद्वितीयप्राकृतिकदृश्यानां च कृते प्रसिद्धं प्रसिद्धं परिदृश्यनगरम् अपि अस्ति
शाओगुआन्-नगरस्य नगरीयक्षेत्रे विहारं कुर्वन् भवन्तः झेन्जियाङ्ग-वूजियाङ्ग-बेइजियाङ्ग-नद्यः चतुष्पथं प्राप्नुवन्ति परस्पर। अत्र स्थगित्वा पश्यन्तु।रात्रौ नदी स्फुरति, चन्द्रः प्रतिबिम्बितः भवति, नदीयाः उभयतः प्रकाशाः मन्दाः सन्ति, अदूरे शताब्दपुराणाः वीथीः, फेङ्गकै भवनं च सन्ति, तत्र च शान्तं सौन्दर्यं दृश्यते शान्तिपूर्वकं सन्तोषेण च जीवनं कार्यं च।
शाओगुआन्-नगरे पर्वताः, नद्यः च परस्परं आश्रिताः सन्ति, दृश्यं च चित्रमयम् अस्ति । स्थानीयजनाः पीढीतः पीढीं यावत् प्रचलन्ति यत् डान्क्सिया पर्वतः "देवाः यत्र निवसन्ति तत् स्थानम्" इति । रक्तशिलाचमत्काराः रक्तप्रस्तरलक्षणाः प्रकृतेः पॅलेट् इव सन्ति, सुप्रमाणाः, प्रचण्डतां सौन्दर्यं च संयोजयन्ति २०१० तमे वर्षे शाओगुआन् डान्क्सिया पर्वतस्य नेतृत्वे "चीनी डन्क्सिया" इति विश्वप्राकृतिकविरासतां सफलतया घोषितम् ।
डैन्क्सिया-पर्वतस्य पन्थानेषु गच्छन् प्राचीन-आख्यायिकानां कुहूकुहू इव गुर्गुर-धाराणां शब्दः श्रूयते । "अहं फुजियान्-नगरात् मम पूर्वजान् अन्वेष्टुं आगतः, अहं च 'गुआङ्गडोङ्ग-नगरस्य अत्यन्तं मसालेदारं भोजनम्' इति विषये अतीव जिज्ञासुः आसम्। अहं पञ्चदिनानि यावत् अत्र अस्मि, आगत्य एव भृष्टहंसस्य प्रयोगं कृतवान्। तस्य स्वादः उत्तमः आसीत्, मम रोचते च it very much." एकः पर्यटकः शाओगुआन् इत्यस्मै अवदत् सः मसालेदारभोजनाभ्यासेषु अतीव रुचिं लभते तथा च शाओगुआन नानक्सिओङ्गस्य प्रसिद्धतमं स्वादिष्टं "meiling spicy goose" इति प्रशंसितवान्, तस्य प्रामाणिकस्वादः इति उक्तवान् यत् केवलं शाओगुआन् इत्यत्र एव खादितुं शक्यते।
जिन्जियाङ्ग-नद्याः क्रूज-जहाजं गृहीत्वा "डान्क्सिया-नद्याः माध्यमेन धावितुं" शक्यते
क्रूज-जहाजः किञ्चित् डुलति स्म, कप्तानः पर्यटकानाम् उपरि डैन्क्सिया-पर्वतस्य मिथक-कथाः च कथयति स्म, पर्यटकाः शाओगुआन-विशेष-जलपानं यथा चिकित्सितं मांसं, तण्डुल-नूडल्स् वा टोफू-दधिं वा हस्तेषु धारयन्ति स्म, सहजतां, आरामं च अनुभवन्ति स्म "अस्माभिः उष्णजलस्रोतयुक्तं b&b चितम् यतः अस्माकं चत्वारः आसन् तथा च होटेले स्थातुं b&b इव आरामदायकं नासीत्।" not been fully commercialized.रात्रौ परिवारेण सह पर्वतस्य शान्तिं भोक्तुं दुर्लभः चिकित्सासमयः अस्ति।
"यदि इच्छसि तर्हि नानहुआ गच्छतु, परन्तु डान्क्सिया न।" विशेषतः भव्यं गहनं च सहस्राणि जनान् द्रष्टुं आकर्षयति। तदतिरिक्तं डैन्क्सिया-पर्वते स्थितं बिएझुआन्-जेन्-मन्दिरं एकदा नान्हुआ-जेन्-मन्दिरस्य, युन्मेन्-जेन्-मन्दिरस्य च पार्श्वे पार्श्वे स्थितम् आसीत्, एतत् जेन्-बौद्धधर्मस्य काओडोङ्ग-सम्प्रदायस्य महत्त्वपूर्णेषु डोजोषु अन्यतमम् अस्ति प्रस्तरेषु शिलालेखाः अवलोकयन्तु, पर्वतमन्दिरस्य घण्टाः शृणुत, ततः "पर्वतान् पर्वतरूपेण, जलं जलं दृष्ट्वा" इति जेन् अर्थं भवन्तः अवगन्तुं शक्नुवन्ति
शाओगुआन्-नगरे सशक्तं ऐतिहासिकं सांस्कृतिकं च वातावरणं न केवलं हक्का-संस्कृतेः समागमस्थानं, अपितु माबा-जनानाम् गृहनगरम्, शिक्सिया-संस्कृतेः जन्मस्थानं, प्रसिद्धस्य प्रधानमन्त्रिणः झाङ्ग-जिउलिंग्-इत्यस्य गृहनगरम् अपि अस्ति २०२४ तमे वर्षे शाओगुआन्-नगरस्य संस्कृतिः, रेडियो, दूरदर्शनं, पर्यटनं, क्रीडाकार्यसम्मेलने प्रस्तावः कृतः यत् शाओगुआन् अस्मिन् वर्षे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे "कल्याणस्थानस्य" निर्माणं त्वरितं करिष्यति
अक्टोबर्-मासस्य प्रथमे दिने शाओगुआन् इत्यनेन "डान्क्सिया-पर्वतः" इति उच्चगति-रेलयानस्य नामकरणस्य अवसरः स्वीकृतः, शाओगुआन्-पर्यटन-रेलयानानां कृते २० तः अधिकानि प्राधान्य-उपायान् प्रारभ्य विशेष-पर्यटन-रेलयानं योजितम् शाओगुआन्-नगरस्य प्रारम्भिकस्थानीय-आँकडानां अनुसारं राष्ट्रियदिवसस्य प्रथमदिने शाओगुआन्-नगरे ३०८,९०० पर्यटकाः प्राप्ताः, पर्यटन-राजस्वस्य वर्षे वर्षे ३.२८% वृद्धिः, यत्र वर्षे वर्षे १३.०२% वृद्धिः अभवत्; .