समाचारं

"एकं व्यक्तिं स्थानान्तरयितुं कतिपयानि निमेषाणि भवन्ति" इति एकः पर्यटकः आक्रोशितवान् यत् प्रायः ८ घण्टाः यावत् पङ्क्तिं कृत्वा! प्रसिद्धेभ्यः दृश्यस्थानेभ्यः प्रतिक्रिया

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले विभिन्नस्थानेषु दृश्यस्थानेषु "जनाः यूथस्य अनुसरणं कुर्वन्ति" इति प्रतिरूपं निरन्तरं कुर्वन्ति स्म ।

रेड स्टार न्यूज इत्यस्य अनुसारं ४ अक्टोबर् दिनाङ्के संवाददातारः सामाजिकमञ्चानां जाँचं कृत्वा ज्ञातवन्तः यत् जियांग्क्सी-नगरस्य शाङ्गराओ-नगरस्य संकिङ्ग्शान्-राष्ट्रीयपर्यटनक्षेत्रे पर्यटकाः दीर्घपङ्क्तिः, दृश्यक्षेत्रे भीडस्य च कारणेन "टिकट-वापसी" इति उद्घोषयन्ति स्म

सिचुआन् अवलोकनस्य अनुसारं स्थले एकः पर्यटकः अवदत् यत्, “अहं सायं ६ वादनात् आरभ्य सायं ८ वादनानन्तरं यावत् केबलकारस्य पर्वतस्य अधः गन्तुं प्रतीक्षमाणः आसम् घण्टाः प्रत्येकं कतिपयेषु निमेषेषु एकः व्यक्तिः चालयति स्म, सर्वे च पूर्वं पश्चात् च आगच्छन्ति स्म।

xiaoxiang morning news इति वृत्तपत्रस्य अनुसारं पर्यटकैः प्रकाशितेन भिडियो मध्ये अन्धकारः अस्ति, जनानां समूहः च एकत्र सङ्कीर्णः इति ज्ञातम्। पर्यटकस्य शीर्षके उक्तं यत्, "दशसहस्राणि जनाः शीतलवायुना कम्पिताः कतिपयानि घण्टानि यावत् स्थिराः सन्ति। बहवः जनाः ह्रस्ववस्त्रं ह्रस्वास्तनं च धारयन्ति, तापमानं च केवलं १४ डिग्री अस्ति। ते वदन्ति यत् ते प्रवाहं सीमितं कुर्वन्ति, परन्तु ते जनान् प्रविशन्ति।अधुना अतिसङ्कीर्णः अस्ति।

केचन पर्यटकाः अवदन् यत् ते ८:१० वादने १.५ घण्टाः यावत् शटलबस् प्रतीक्षन्ते, १२:०० वादने पर्वतस्य उपरि रज्जुमार्गं ग्रहीतुं पङ्क्तिं कृत्वा, १४:४० वादने रज्जुमार्गं ग्रहीतुं पर्वतात् अधः पङ्क्तिं कृत्वा अधः आगतवन्तः of the mountain at 18:00 इति पङ्क्तिं स्थापयितुं केवलं प्रायः ८ घण्टाः यावत् समयः अभवत् ।

अन्यस्मिन् भिडियायां बहवः पर्यटकाः "टिकटं प्रत्यागच्छतु, टिकटं प्रत्यागच्छतु" इति उद्घोषयन्ति इति दृश्यते स्म । यः पर्यटकः एतत् भिडियो स्थापितवान् सः अवदत् यत्, "एवं सङ्किङ्ग्-नगरे निराशाजनक-स्थितिः अभवत् । दशसहस्राणि जनाः उत्तिष्ठितुं अधः वा न शक्तवन्तः।"

अपस्ट्रीम-वार्ता-समाचार-अनुसारं चतुर्थे दिनाङ्के संवाददाता हे-महोदयेन (छद्मनाम) सम्पर्कं कृतवान् यः तृतीये दिने सङ्किङ्ग-पर्वतं गतः । तस्य मते तेषां समूहः केबलकारस्य कृते ३ घण्टाः, शटलबसस्य कृते २ घण्टाः च पङ्क्तिं कृतवान्, ते पर्वतस्य अधः गन्तुं रात्रौ ८वादनतः १०:३० वादनपर्यन्तं प्रतीक्षन्ते स्म, यदा ते पार्किङ्गस्थानं प्रति प्रत्यागतवन्तः तदा रात्रौ १२ वादनम् एव आसीत् . "अहं मन्ये प्रबन्धनसमस्या अस्ति।"

अन्यः पर्यटकः लियू महोदयः (छद्मनाम) आक्रोशितवान् यत् "अहं सायं ४वादने पुनरागमनं आरब्धवान् अन्ते च १०:३० वादने पर्वतात् अधः गतः। ३ घण्टां यावत् बसयानं प्रतीक्ष्य पर्वतवायुना अहं शीतं गृहीतवान्।

xiaoxiang morning news इत्यस्य अनुसारं, अक्टोबर् ४ दिनाङ्के संवाददाता sanqing mountain scenic area इत्यनेन सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत्, अन्तिमेषु दिनेषु पर्वतस्य उपरि प्रचण्डवायुः भवति इति कारणतः केबलमार्गस्य क्षमता सीमितम् अस्ति, पर्यटकानाम् पङ्क्तिः करणीयः इति अपरिहार्यम् केबलमार्गं ग्रहीतुं उपरि, परन्तु सर्वे पर्यटकाः सुरक्षिततया पर्वतात् अधः प्रेषिताः । "अस्माकं केवलं नीतेः व्याख्यानस्य उत्तरदायित्वं वर्तते, परन्तु अन्ते सर्वे पर्यटकाः सुरक्षितरूपेण पर्वतात् अधः प्रेषिताः, तथा च दृश्यक्षेत्रे व्यवस्थां निर्वाहयितुम् सहस्राणि कर्मचारिणः व्यवस्थापिताः। राष्ट्रदिवसस्य अन्येषु अवकाशदिनेषु च प्रत्येकस्मिन् दर्शनीयक्षेत्रे बहवः पर्यटकाः सन्ति, अतः पङ्क्तिस्थापनम् अपरिहार्यम् अस्ति।"

रेड स्टार न्यूज इत्यस्य अनुसारं दृश्यस्थले एकः कर्मचारी पत्रकारैः सह अवदत् यत् पर्वतात् अधः गच्छन् केबलमार्गस्य अतिरिक्तं पर्यटकाः पदातिरूपेण पर्वतस्य अधः गन्तुं अपि विकल्पयितुं शक्नुवन्ति। "वयं निःशुल्कं अदरकस्य सूपं दद्मः अथवा स्थले वर्षाकोटं वितरामः।" पर्वतः एकस्मिन् एव समये ।

ज्ञातव्यं यत् अक्टोबर्-मासस्य ३ दिनाङ्के संकिङ्ग्शान्-दृश्यक्षेत्रस्य वीचैट्-सार्वजनिक-खातेन "अक्टोबर्-मासस्य ४ दिनाङ्के ऑनलाइन-टिकटविक्रयणं स्थगयितुं घोषणा" जारीकृता । अक्टोबर् ४ दिनाङ्के अधिकारी घोषितवान् यत् अक्टोबर् ५ दिनाङ्के पुनः ऑनलाइन टिकटविक्रयः आरभ्यते इति।

संकिङ्ग् पर्वतस्य आधिकारिकजालस्थलस्य अनुसारं संकिङ्ग् पर्वतः राष्ट्रियदृश्यस्थानं, विश्वस्य प्राकृतिकविरासतां, विश्वभूवैज्ञानिकपार्कः, राष्ट्रियः ५ ए पर्यटनस्थलः, राष्ट्रियहरिद्रापर्यटनप्रदर्शनस्य आधारः च अस्ति तथा च युजिङ्ग्, युक्सु, युहुआ इति त्रयाणां शिखराणां कृते प्रसिद्धम् अस्ति यत् एतत् पर्वतस्य शिखरे उपविष्टाः त्रयः उच्चतमाः ताओवादीदेवताः इव दृश्यते अस्य दृश्यस्थलस्य कुलक्षेत्रं २२९.५ वर्गकिलोमीटर् अस्ति ।