समाचारं

वुचिच् चीनीय-उद्यमेन कृतस्य परियोजनायाः उद्घाटनसमारोहे भागं गृहीतवान् : चीनीयमित्राणां धन्यवादेन जनाः आस्ट्रिया-देशे वा स्विट्ज़र्ल्याण्ड्-देशे वा सन्ति इव अनुभूयन्ते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/qi qian, observer network] चतुर्थे स्थानीयसमये सर्बियादेशे चीनीय उद्यमेन कृतस्य अपर मिलानोवाक् रिंग रोड् परियोजनायाः उद्घाटनसमारोहः आयोजितः।

सर्बियादेशस्य पोलिटिका-पत्रिकायाः ​​राष्ट्रपतिजालस्थलस्य च समाचारानुसारं सर्बियादेशस्य राष्ट्रपतिः वुचिच् तस्मिन् दिने समारोहे भाषणं कृतवान् यत् अस्य सुन्दरस्य पर्वतीयक्षेत्रस्य परितः घुमावदारः अयं आधुनिकः राजमार्गः "जनानाम् आस्ट्रिया-देशे स्विट्ज़र्ल्याण्ड्-देशे वा इव अनुभूयते" इति स्वभाषणे सः विशेषतया "चीनीमित्रान्" धन्यवादं दत्तवान् यतोहि "भवतां साहाय्यं विना वयं राजमार्गस्य निर्माणं सम्पन्नं कर्तुं न शक्नुमः" इति ।

"केवलं स्वस्य स्वक्षमतायां च विश्वासं कृत्वा एव वयं आधुनिकं सर्बियादेशं निर्मातुं शक्नुमः।" सः उल्लेखितवान् यत् आङ्ग्लभाषायां "belt road" "heart bypass" इति शब्दस्य प्रयोगः एकमेव शब्दः भवति, यथा रक्तसञ्चारः शरीराय महत्त्वपूर्णः भवति ।आधारभूतसंरचनादेशस्य प्राणः ।

वुचिच् इत्यनेन दर्शितं यत् ३० मिलियन यूरो (लगभग २३० मिलियन युआन्) अधिकं मूल्यस्य अपर मिलानोवाक् रिंग रोड् उच्चतमस्तरेन निर्मितः, येन न केवलं स्थानीययातायातस्य दबावः न्यूनीकृतः, अपितु सर्बियादेशस्य क्षेत्रीय आर्थिकविकासाय अपि महत्त्वपूर्णः आसीत् सः अवदत् यत् - "एषः राजमार्गः अस्मान् अधिकं वेतनं पेन्शनं च आनयिष्यति, स्थानीयनिवासिनः कृते कारखानानि, कार्यस्य अवसरान् च आनयिष्यति, सुखदं, उत्तमं जीवनं च सृजति।"

वुचिच् इत्यनेन चीनस्य साहाय्यं सर्वदा स्मर्यते इति बोधितम् । "अहं अस्माकं चीनीयमित्राणां धन्यवादं दातुम् इच्छामि यतोहि भवद्भिः विना वयं एतत् कर्तुं न शक्तवन्तः। अस्माकं चीनीयमित्रैः अस्माकं कृते किं कृतम् इति अहं कदापि न विस्मरामि।"

सः आशां अपि प्रकटितवान् यत् चीनीयकम्पनयः स्वप्रयत्नाः निरन्तरं करिष्यन्ति, उच्चगुणवत्तायुक्तपरियोजनाप्रदर्शनस्य निर्माणस्य च माध्यमेन सर्बियादेशस्य जनानां कृते अधिकं लाभं आनयिष्यन्ति।

तस्मिन् एव दिने वुचिच् इत्यस्य अतिरिक्तं उद्घाटनसमारोहे सर्बियादेशे चीनदेशस्य राजदूतः ली मिंगः, सर्बियादेशस्य निर्माणमन्त्री, परिवहनं, आधारभूतसंरचना च वेसिच्, अपर मिलानोवाक् इत्यस्य मेयरः डेजान् कोवासेविच् च उपस्थिताः आसन्

कोवासेविच् समारोहे अवदत् यत्, रिंग रोड् परियोजनायाः यातायातस्य कृते उद्घाटितस्य अनन्तरं निवासिनः आवागमनसमयः बहु लघुः भविष्यति, सर्वेषां ट्रकानां सुचारुप्रवाहः सुनिश्चितः भविष्यति। सः अवदत् यत् - "एतेन प्रायः २५,००० निवासिनः जीवने महत्त्वपूर्णः सुधारः भविष्यति, औद्योगिक-उत्पादनस्य क्षमता वर्धते, स्थानीय-आर्थिक-विकासे च योगदानं भविष्यति

सीसीटीवी न्यूज इत्यस्य अनुसारं अपर मिलानोवाक् रिंग रोड् ९.४ किलोमीटर् दीर्घः अस्ति, तस्य निर्माणं चीनस्य चीनशक्तिनिर्माणनिगमेन कृतम् अस्ति ।

परियोजना मध्य सर्बियादेशस्य अपर मिरानोवाक् नगरे स्थिता अस्ति परियोजनायाः निर्माणं आधिकारिकतया जुलाई २०२२ तमे वर्षे आरब्धम् अस्ति प्रथमा परियोजना अपर मिरानोवाक् इत्यत्र हस्ताक्षरिता कार्यान्विता च विगत ३० वर्षेषु नोवाक्-नगरस्य बृहत्तमा निर्माणपरियोजना अस्ति । परियोजनायाः कार्यान्वयनकाले सर्वाणि स्थानीयश्रमाणि स्वीकृतानि, येन सर्बियादेशस्य परिसरेषु च निवासिनः बहूनां कार्याणां अवसराः सृज्यन्ते परियोजना सम्पन्नं भवति, यातायातस्य कृते च उद्घाटिता अस्ति, यस्याः महत्त्वं नगरीय-पारगमन-यातायातस्य मार्गान्तरणाय, नगरीयक्षेत्रे यातायात-दबावस्य न्यूनीकरणाय, नगरीय-यातायात-सुरक्षा-वायु-गुणवत्ता-सुधारार्थं च महत् अस्ति

ली मिंग इत्यनेन उक्तं यत् रिंग रोड् परियोजनायाः सुचारु उद्घाटनं सर्वेषां पक्षानां संयुक्तप्रयत्नस्य परिणामः अस्ति यत् सः सर्बियादेशे चीनवित्तपोषितानाम् उद्यमानाम् निर्माणे दीर्घकालीनसमर्थनस्य विश्वासस्य च कृते सर्बियासर्वकारस्य आभारं प्रकटितवान् , तथा च चीनीय उद्यमानाम् आभारं प्रकटितवान् यत् ते विविधान् आव्हानान् अतिक्रम्य परियोजनां समये एव सम्पन्नं कृतवन्तः तथा च चीनीय उद्यमाः अधिकं चीन-सर्बिया-सहकार्यं कार्यान्वितुं एतत् नूतनं प्रारम्भबिन्दुरूपेण गृह्णन्ति इति अपेक्षां कृतवान् परियोजनानि अधिकतया उत्साहेन कुर्वन्ति तथा च द्वयोः जनयोः कल्याणं सुधारयितुम् नूतनानि योगदानं निरन्तरं कुर्वन्ति।

गतवर्षस्य एप्रिलमासे चीनदेशस्य उद्यमैः निर्मितस्य सर्बियादेशस्य ई७६३ राजमार्गस्य नूतनस्य बेल्ग्रेड्-सुल्सिन्-खण्डस्य उद्घाटनसमारोहः बेल्ग्रेड्-नगरे अभवत्

तस्मिन् समये वुचिच् इत्यनेन उक्तं यत् चीनदेशे पुरातनं वचनं अस्ति यत् "यदि भवान् धनिकः भवितुम् इच्छति तर्हि प्रथमं मार्गाणि निर्मायताम्" इति; सः भविष्ये मार्ग-रेल-मूलसंरचनानिर्माणे बहुधा निवेशं करिष्यति इति प्रतिज्ञां कृतवान्, चीनीमित्रान् च धन्यवादं दत्तवान् यत् ते सदैव सर्बिया-देशेन सह तिष्ठन्ति, सर्बिया-चीनयोः मैत्रीं निरन्तरं निर्वाहयिष्यति, प्रवर्धयिष्यति च |.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।