2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये रूस-राजधानी-मास्को-नगरे अफगानिस्तान-विषये “मास्को-माडल”-परामर्शस्य षष्ठी-समागमः अभवत् रूसीमाध्यमानां "रूस टुडे" इत्यस्य अनुसारं अफगानिस्तानस्य कृते रूसीराष्ट्रपतिस्य विशेषप्रतिनिधिः जमीर् काबुलोवः चतुर्थे दिनाङ्के अवदत् यत् रूसदेशेन अफगानिस्तानस्य तालिबान्-सङ्घटनं रूसी आतङ्कवादीनां संस्थानां सूचीतः निष्कासयितुं आरब्धम् अस्ति तथा च प्रासंगिकविभागाः कानूनीकार्यं सम्पन्नं कुर्वन्ति इति।
काबुलोवः अवदत् यत् - "रूसीनेतृत्वेन अस्मिन् विषये सिद्धान्ततः निर्णयः कृतः, परन्तु सम्पूर्णा प्रक्रिया कानूनीरूपरेखायाः अन्तः एव कर्तव्या" इति सः प्रकटितवान् यत् रूसीविदेशमन्त्रालयः संघीयसुरक्षासेवा च अन्यैः सर्वकारीयसंस्थाभिः सह औपचारिकरूपेण सहकार्यं कुर्वन्ति अफगानिस्तानस्य तालिबान् रूसस्य आतङ्कवादीसङ्गठनसूचिकातः निष्कासितः भविष्यति, अचिरेण भविष्ये अन्तिमनिर्णयः भविष्यति इति आशायाः सह।
एतस्याः वार्तायाः पुष्टिः रूसीसङ्घीयसुरक्षासेवायाः प्रमुखेन अलेक्जेण्डर् बोर्ट्निकोव् इत्यनेन अपि कृता । बोर्टनिकोवः अवदत् यत् रूसः तालिबान्-दलस्य "कालासूचौ" निष्कासयितुं अन्तिमनिर्णयं कुर्वन् अस्ति इस्लामिक स्टेट" खोरासान प्रान्त”।
रूसस्य वक्तव्यस्य विषये कतारदेशे अफगानिस्तानस्य तालिबान्-राजनैतिककार्यालयस्य निदेशकः सुहैल् शाहीनः रूसी-उपग्रह-समाचार-संस्थायाः समीपे अवदत् यत् रूसस्य निर्णयस्य कृते तालिबान्-सङ्घः कृतज्ञः अस्ति।
शाहीनः अवदत् यत् - "अफगानिस्तान-रूसयोः द्वयोः अपि सम्बन्धं सुदृढं कर्तुं, विभिन्नेषु क्षेत्रेषु सहकार्यं आरभ्यत इति इच्छा वर्तते, परन्तु (तालिबान्) आतङ्कवादीसङ्गठनानां सूचीयां द्वयोः देशयोः सम्बन्धेषु बाधकः अस्ति। अहं मन्ये यत् एतत् दूरीकर्तुं आवश्यकम् अस्ति अस्मात् सूचीतः तालिबान् आम्, अहं रूसीसङ्घस्य नेतृत्वाय धन्यवादं ददामि यत् तेन एतत् विषयं विचारितम्” इति।
अफगानिस्तानस्य अन्तरिमसर्वकारस्य कार्यवाहकः विदेशमन्त्री मोट्टाकी अपि चतुर्थे दिनाङ्के सत्रे रूसीमाध्यमेभ्यः अवदत् यत् अफगानिस्तान-रूसयोः व्यापारस्य परिमाणं वर्धितम्, अफगानिस्तानस्य अन्तरिमसर्वकारः रूस-देशेन सह कूटनीतिकसम्बन्धस्य स्तरं सुधारयितुम् आशास्ति। सः अवदत् यत् वर्तमानः परामर्शविधिः लाभप्रदः अस्ति तथा च आशास्ति यत् एषः परामर्शः निरन्तरं कर्तुं शक्नोति।
रूसदेशेन २००३ तमे वर्षे अफगानिस्तान-तालिबान्-सङ्घटनं आतङ्कवादीनां सङ्गठनानां सूचीयां योजितम् । "रूस टुडे" इति वृत्तपत्रे उक्तं यत् रूसीसर्वकारेण १९९५ तमे वर्षे रूसी-आईएल-७६ परिवहनविमानस्य अपहरणं कृत्वा उत्तरकाकेशस्-देशे आतङ्कवादीनाम् आक्रमणैः सह सम्बद्धम् इति आरोपः कृतः
परन्तु उत्तरकाकेशसस्य स्थितिः क्रमेण स्थिरतां प्राप्तवती ततः परं तालिबान् प्रति रूसस्य दृष्टिकोणं परिवर्तयितुं आरब्धम् अतिवादीसङ्गठनस्य "इस्लामिक स्टेट्" इत्यस्य विस्तारः विदेशेषु आक्रमणानि च अस्य परिवर्तनस्य अधिकं प्रचारं कृतवन्तः २०२१ तमे वर्षे अफगानिस्तानदेशे तालिबान्-सङ्घस्य सत्तां प्राप्तस्य अनन्तरं रूसदेशः शीघ्रमेव तस्य सम्पर्कं स्थापितवान्, परन्तु संस्थायाः निर्मितस्य अन्तरिम-अफगानिस्तान-सर्वकारस्य आधिकारिकरूपेण मान्यतां न दत्तवान्
अस्मिन् वर्षे मेमासे काबुलोवः अवदत् यत् तालिबान् "निश्चयेन रूसस्य शत्रवः न सन्ति" इति । रूसस्य विदेशमन्त्री लावरोवः जूनमासे अवदत् यत् रूसः तालिबान्-नेतृत्वेन अफगानिस्तानस्य अन्तरिमसर्वकारस्य मान्यतां न दास्यति यावत् सः अनेकाः शर्ताः न पूरयति, यथा मादकद्रव्यव्यापारस्य आतङ्कवादस्य च निवारणार्थं प्रतिबद्धता तथा च "अफगानिस्तानस्य सर्वेषां जातीयसमूहानां मूलभूतानाम् अधिकारानां सम्मानः" इति
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् जुलैमासे अवदत् यत् अफगानिस्ताने तालिबान् वास्तविकशक्तिः अभवत् यत् "अस्मिन् अर्थे तालिबान् आतङ्कवादविरुद्धे युद्धे अस्माकं भागिनः सन्ति इति सहकार्यं अन्वेष्टुम्।" ".
अफगानिस्तानविषये "मास्को मॉडल" परामर्शस्य षष्ठी सभा चतुर्थे दिनाङ्के मास्कोनगरे अभवत् रूस, चीन, इरान्, पाकिस्तान, ताजिकिस्तान, उज्बेकिस्तान इत्यादीनां देशानाम् प्रतिनिधिः, तथैव अफगानिस्तानस्य तालिबान् प्रतिनिधिमण्डलस्य च।
रूसस्य विदेशमन्त्रालयेन चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् सभायां भागं गृह्णन्तः सर्वे पक्षाः अफगानिस्तानस्य स्वतन्त्रं, एकीकृतं, शान्तिपूर्णं च देशं विकसितुं स्वसमर्थनं पुनः उक्तवन्तः, काबुलस्य आतङ्कवादविरोधी तथा च औषधकार्यम् । सभायां भागं गृहीतवन्तः सर्वेऽपि पक्षाः अफगानिस्तानसम्बद्धानां क्षेत्रीयमूलसंरचनापरियोजनानां विकासे रुचिं प्रकटितवन्तः तथा च अफगानिस्तानदेशेन सह आर्थिकव्यापारविनिमयस्य निवेशसहकार्यस्य च सम्भावनाः अवलोकितवन्तः। अफगानिस्तानदेशाय अन्तर्राष्ट्रीयमानवतावादीसहायतायाः महत्त्वं अपि सर्वैः पक्षैः अवलोकितं, सहायता राजनैतिकप्रेरितं न भवेत् इति च बोधितम्।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।