समाचारं

३५ वर्षेभ्यः अमेरिकादेशे प्रथमः! "परमाणुशस्त्रनिर्माणे उपयोगाय सज्जाः" इति ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अक्टोबर् ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ३५ वर्षेषु अमेरिकादेशेन निर्मितः प्रथमः प्लूटोनियमगर्तः अधुना "परमाणुशस्त्रनिर्माणे उपयोगाय सज्जः" अस्ति


अमेरिकी ऊर्जाविभागस्य अन्तर्गतं राष्ट्रियपरमाणुसुरक्षाप्रशासनेन (nnsa) घोषितं यत् w87-1 परमाणुशिरस्य प्रथमं शस्त्रश्रेणीयाः प्लूटोनियमपिट् नमूनानि सम्पन्नम् अस्ति। एषः युद्धशिरस्य महत्त्वपूर्णः घटकः अस्ति तथा च तापपरमाणुयन्त्रस्य विस्फोटं प्रेरयितुं प्रथमचरणस्य "उत्प्रेरक" यन्त्रस्य कार्यं करोति । एनएनएसए इत्यनेन एतत् "अमेरिकादेशस्य परमाणुशस्त्रशस्त्रागारस्य आधुनिकीकरणे महत्त्वपूर्णः माइलस्टोन्" इति उक्तम् ।


समाचारानुसारं w87-1 परमाणुशिरः क्रमेण वृद्धं w-78 युद्धशिरः वायुसेनायाः "सेन्टिनेल्" अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रे स्थापितं भविष्यति, एतत् प्रकारस्य क्षेपणास्त्रं २०३० तमस्य वर्षस्य आरम्भे नियोजितं भविष्यति, तथा च if you want to successfully achieve this goal , संयुक्तराज्यसंस्थायाः प्रथमं योग्यं प्लूटोनियमगर्तं निर्मातुं आवश्यकता वर्तते।


शीतयुद्धकाले अमेरिकादेशे प्रतिवर्षं एतादृशानां शतशः प्लुटोनियमगर्तानाम् उत्पादनं भवति स्म, परन्तु १९८९ तमे वर्षे उत्पादनं निवृत्तम् । एनएनएसए इत्यनेन उक्तं यत् वर्तमानं लक्ष्यं "प्रतिवर्षं न्यूनातिन्यूनं ८० दरेन प्लूटोनियमगर्तानाम् निर्माणस्य क्षमतायाः पुनर्निर्माणं ... शीतयुद्धोत्तरयुगे सम्पूर्णस्य परमाणुसुरक्षा उद्यमस्य क्षीणतां प्राप्तस्य उत्पादनक्षमतायाः पुनः उद्देश्यं च" इति


यूनियन आफ् कन्सर्न्ड् साइन्टिस्ट्स् इत्यस्य डायलन् स्पॉल्डिङ्ग् इत्यनेन द वॉर् जोन् इत्यस्मै उक्तं यत् प्रथमस्य प्लूटोनियमस्य गर्तस्य उत्पादनं यस्य उपयोगेन शस्त्राणि निर्मातुं शक्यते, दीर्घयात्रायाः प्रथमं सोपानमेव अस्ति। "इदं ज्ञातव्यं यत् एतस्य अर्थः न भवति यत् उत्पादनं घातीयरूपेण वर्धते। संभावना अस्ति यत् उत्पादितः प्रत्येकं प्लूटोनियमगर्तं मानकं न पूरयिष्यति, तथा च २०३० तमवर्षपर्यन्तं प्रतिवर्षं ८० प्लूटोनियमगर्तानां काङ्ग्रेसस्य लक्ष्यं प्राप्यतातः बहिः एव अस्ति, "वयं मन्यन्ते यत् एतत् लक्ष्यं अनावश्यकं भयङ्करं च अस्ति" इति सः अवदत्।


अमेरिकनवैज्ञानिकसङ्घस्य परमाणुसूचनाकार्यक्रमस्य निदेशकः, स्टॉकहोम-अन्तर्राष्ट्रीय-शान्ति-संस्थायाः सहायक-वरिष्ठसहचरः च क्रिस्टेन्सेन् अजोडत् यत्, “अमेरिकन-परमाणुशिरः-उत्पादन-योजनायाः विषये, w87-1-परियोजना यथानियोजितं सम्पन्नं कर्तुं शक्यते वा इति विषये पर्याप्तः संशयः अस्ति शोध संस्थान। सः अवदत् यत् योजनाकृतं कारखानम् "विलम्बितम् अस्ति, यत् प्रायः निश्चितरूपेण अधिकं विलम्बं जनयिष्यति" इति ।


परमाणुवैज्ञानिकानां बुलेटिन् (bas) इत्यनेन २०२३ तमे वर्षे एकस्मिन् प्रतिवेदने प्रवर्तयितम् यत् "उत्पादनपङ्क्तौ एकः न्यू मेक्सिकोदेशस्य लॉस अलामोस् राष्ट्रियप्रयोगशालायां स्थितः अस्ति, सा च उन्नतस्थितौ अस्ति; अन्यः उत्पादनपङ्क्तिः दक्षिणकैरोलिनादेशे स्थापिता भविष्यति" इति .the u.s. department of energy’s savannah river site (srs), परन्तु तत्रत्याः परिस्थितयः सज्जाः न सन्ति।”


तस्मिन् एव काले w87-1 परमाणुशिरःयोजनया सुसज्जिता सेन्टिनेल् क्षेपणास्त्रपरियोजना अपि कष्टे अस्ति, यत्र गम्भीरव्ययस्य अतिक्रमणस्य विलम्बस्य च सामना भवति सेन्टिनेल् क्षेपणास्त्रकार्यक्रमस्य नूतनं बजटं प्रायः १४१ अरब डॉलरं भविष्यति, यत् मूलबजटस्य प्रायः द्विगुणं भविष्यति, परियोजनायाः समयसूचना च कतिपयवर्षेभ्यः विलम्बः भविष्यति इति अपेक्षा अस्ति



समीक्षा |.लू चांगयिन

सम्पादक |

प्रूफरीडिंग |

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु