समाचारं

"यदा पर्वतपुष्पाणि पुष्पितानि सन्ति": एकं शीतलं शक्तिशालीं च प्रधानाध्यापकं झाङ्गं रचयन्तु

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

टीवी-श्रृङ्खला "यदा पर्वतपुष्पाणि पुष्पन्ति" इति । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
साक्षात्कारकर्ता युआन बुलेट् इत्यनेन प्रदत्तः तस्वीरः
गु यू नामिका १४ वर्षीयः छात्रा विद्यालयं त्यक्तुं बाध्यतां प्राप्तवती यतः तस्याः मद्यपानकर्तुः पिता तस्याः विवाहं कर्तुं बाध्यः अभवत् । झाङ्ग गुइमेइ इत्यनेन अन्धकारे एतस्याः बालिकायाः ​​उद्धाराय अतीव "शूरवीरता" कृता । झाङ्ग गुइमेई गु यू इत्यस्य पितरं ताडयित्वा निराशतया गु यू इत्यस्य विद्यालयं नीतवती यतः तस्याः दृढं विश्वासः आसीत् यत् "शिक्षां प्राप्तुं" बालकानां भाग्यस्य शृङ्गाभ्यः मुक्तिं कर्तुं सर्वोत्तमः उपायः अस्ति
सद्यः प्रसारितस्य "यदा पर्वतपुष्पाणि पुष्पन्ति" इति टीवी-मालायां एतत् उद्घाटन-कथा अस्ति ।
"पर्वतपुष्पाणि पुष्पन्ति" "जुलाई प्रथमपदकस्य" विजेता झाङ्ग गुइमेई इत्यस्य आधारेण निर्मितम् अस्ति, तथा च झाङ्ग गुइमेई इत्यस्याः संकल्पस्य कथां कथयति यत् सः हुआपिङ्ग् बालिकानां उच्चविद्यालयस्य स्थापनां कर्तुं शक्नोति तथा च स्वस्य रक्तेन पर्वतीयक्षेत्रेषु शिक्षायाः कृते नूतनं अध्यायं लिखति स्वेदं च । महिलानां उच्चविद्यालयस्य स्थापनार्थं झाङ्ग गुइमेई एकैकशः कठिनताः अतितर्तुं प्रबलेन चालनेन, निष्पादनेन च "विस्फोटं" कृतवती । केचन जनाः तस्याः सह गच्छन्ति, केचन तस्याः साहाय्यं कुर्वन्ति, केचन च पश्चात् संकुचन्ति... प्रेक्षकाः प्रधानाध्यापकस्य झाङ्ग गुइमेई इत्यस्य कष्टानि "विसर्जनं" कुर्वन्ति यदा सा दन्तं संकुचति, पदे पदे अग्रे गच्छति च।
कतिपयदिनानि पूर्वं नाटकस्य पटकथालेखकः युआन् झुआन् इत्यस्य साक्षात्कारः चीनयुवा दैनिकस्य चीनयुवादैनिकस्य च संवाददातृभिः कृतः यत् सः अस्य नाटकस्य निर्माणे स्वस्य अनुभवं साझां कृतवान्
"कटु" चरित्रं न, अपितु शीतलः शक्तिशाली च शिक्षकः
यदा नाटकदलेन युआन् तान् इति ज्ञातम् तदा सा अतीव संकोचम् अनुभवति स्म, "तत् ग्रहीतुं न साहसं कृतवती" ।
"शिक्षिका झाङ्गस्य स्तरः अतीव उच्चः अस्ति। सर्वे तस्याः आदरं कुर्वन्ति, तस्याः कर्माणि च बहु सम्यक् जानन्ति। एकः निर्मात्री इति नाम्ना अहं अनुभवामि यत् एतादृशं नाटकं लिखितुं कठिनम् अस्ति। भवन्तः चिन्तां करिष्यन्ति यत् भवन्तः तस्याः सदृशं लेखनं कर्तुं शक्नुवन्ति वा? भवन्तः एतत् लिखितुं शक्नुवन्ति वा।" कूपः? "
युआन् झुआन् आमन्त्रणं प्राप्य बहु चिन्तिता आसीत्, परन्तु तस्मिन् एव काले, तस्याः प्रधानाध्यापकः झाङ्ग गुइमेइ इत्ययं बहु रोचते स्म । "सदैव किञ्चित् उच्छ्रितं क्षेत्रं आदर्शवादी भावना च भवति यस्य कृते भवन्तः आकांक्षन्ति। शिक्षकः झाङ्गः यथार्थतया 'शक्तिशाली' व्यक्तिः अस्ति, तस्याः विषये लेखनस्य अवसरः अपि अतीव दुर्लभः अस्ति।
एकसप्ताहं यावत् सावधानीपूर्वकं विचारं कृत्वा युआन् डान्झान् "यदा पर्वतपुष्पाणि पुष्पन्ति" इति पटकथां लिखितुं निश्चयं कृतवती, पटकथालेखकाय स्वविचारं च प्रकटितवती यत् सा "कटु" पात्रं निर्मातुम् इच्छति स्म यत् केवलं कष्टानां विषये एव बलं ददाति स्म
"यः व्यक्तिः पर्वते बालिकानां विद्यालयं उद्घाटयितुं शक्नोति, यत् बहुजनाः 'असम्भवम्' इति मन्यन्ते, सः विशेषतया बलवान्, वीरः, शक्तिशालिनः च व्यक्तिः भवितुमर्हति, सः च अतीव 'शीतलः' शिक्षकः भविष्यति।
नाटके झाङ्ग गुइमेई इत्यस्य भूमिकां निर्वहन् अभिनेता सोङ्ग जिया इत्यनेन उक्तं यत् प्रधानाध्यापकस्य झाङ्ग गुइमेइ इत्यस्याः मर्मस्पर्शी कर्माणि, तस्याः महत्त्वं, निःस्वार्थता, तस्याः आध्यात्मिकशक्तिः च सर्वाणि कार्ये प्रतिबिम्बितानि सन्ति। "एकः अभिनेता इति नाम्ना अहं भवद्भ्यः आकर्षकव्यक्तित्वयुक्तं पात्रं आनयिष्यामि इति आशासे।"
"when mountain flowers are blooming" इत्यस्य मुख्यनिर्मातारः प्रारम्भिकपदे बहु निरीक्षणं शोधं च कृतवन्तः, अनेकेषां प्रासंगिकपाठानां, वीडियोसामग्रीणां च समीक्षां कृतवन्तः, कथासङ्ग्रहार्थं हुआपिङ्ग-महिला-उच्चविद्यालये अन्येषु स्थानेषु च गतवन्तः, पुनः गृहं प्रति यात्रां कृतवन्तः प्रधानाध्यापकस्य झाङ्गगुइमेई इत्यस्य भ्रमणं, तथा च झाङ्गगुइमेइ इत्यनेन परिचितानाम् मित्राणां, शिक्षकानां, छात्राणां च साक्षात्कारं कृतवती, सा एकस्य महिला उच्चविद्यालयस्य पूर्वविद्यार्थिनी, क्षेत्रसंशोधनस्य आधारेण पटकथां लिखति, पात्राणि च निर्माति। नाटकस्य निर्मातारः विशेषतया ग्राम्यजीवनस्य मौलिकरूपं यथार्थतया प्रस्तुतुं युन्नान्-प्रान्तस्य लिजियाङ्ग-नगरस्य हुआपिङ्ग्-मण्डले, यत्र एषा घटना अभवत्, तत्र कथां चलच्चित्रं कर्तुं चयनं कृतवन्तः
हुआपिङ्ग् काउण्टी इत्यस्मिन् क्षेत्रसंशोधनस्य समये युआन् ज़िजी इत्यनेन प्राचार्यः झाङ्ग गुइमेइ इत्यनेन सह साक्षात्कारः कृतः । युआन् डान्जी इत्यनेन झाङ्ग गुइमेइ इत्यस्य व्यक्तित्वं प्रसन्नं, विशेषतया आशावादी, हास्यप्रधानं च इति वर्णितम्, छात्रैः सह तस्याः संवादः अतीव "सजीवः" आसीत्, तत्र "उपदेशस्य भावः" नासीत्
युआन् झुनझान् इत्यनेन स्थले एव अनुभवितं यत् छात्राणां साहाय्यार्थं प्राचार्यस्य झाङ्गस्य सर्वात्मना समर्पणं मार्मिकं भवति, समस्यानां समाधानस्य तस्य मार्गः अपि बुद्धिमान् अस्ति। "तस्मिन् दिने प्रथमवारं यदा अहं तत्र गतः तदा अहं किमपि सम्मुखीकृतवान् यत् एकस्याः छात्रायाः परिवारस्य सदस्यः रोगी आसीत्, येन सा विद्यालये बहु ध्यानं न ददाति स्म। अध्यापिका झाङ्गः अतीव उत्तमं शैक्षिकपद्धतिं प्रयुक्तवती यत् बालकाः क्रीडाङ्गणं गत्वा झाडयितुं ददतु पतितानि पत्राणि चिन्तयन्तु च एतत् न भवेत् इति चिन्तयित्वा शिक्षका झाङ्गः बालकं स्वपरिवारस्य चिकित्साबिलम् आनेतुं पृष्टवान्, "अहं भवन्तं प्रतिपूर्तिं करिष्यामि" इति।
युआन् डान्जी इत्यनेन एषा भावना श्रृङ्खलायाः निर्माणे एकीकृता: टीवी-श्रृङ्खलायां प्रस्तुतः शिक्षाविदः न केवलं सम्मानितः अस्ति, अपितु तस्य आकर्षकं व्यक्तित्वं अपि अस्ति यत् असंख्यदर्शकान् आकर्षितवान्
किमपि कर्तुं न शक्यते इति ज्ञात्वा किन्तु तत् कृत्वा "अनिश्चिततायाः" पुनर्स्थापनं सृष्टेः प्रमुखः बिन्दुः अस्ति
युआन झुनझान् इत्यनेन उल्लेखितम् यत् हुआपिङ्ग् महिला उच्चविद्यालयः अधुना अतीव प्रसिद्धः अस्ति, साक्षात्कारं कर्तुम् इच्छन्तीनां जनानां अनन्तधारा अस्ति, ये साक्षात्कारं कर्तुम् इच्छन्ति, भ्रमणं च कर्तुम् इच्छन्ति, परन्तु शिक्षकः झाङ्गः विद्यालयस्य शुद्धभूमिं रक्षितुं छात्राणां भवितुं रक्षणाय च यथाशक्ति प्रयतते बाह्यलोकेन विक्षिप्तः । यथा, शिक्षकः झाङ्गः आगन्तुकानां कृते छात्राणां प्रत्यक्षं साक्षात्कारं न कुर्वन्तु अथवा अतिशयोक्तिपूर्णानि वस्त्राणि न धारयन्तु इति अपेक्षां करोति, अन्यथा छात्राणां ध्यानं विचलितं भविष्यति, अध्ययनकाले चञ्चलतां जनयिष्यति।
यदा टीवी-श्रृङ्खलायाः सृजनात्मकदलः कथासङ्ग्रहं कुर्वन् आसीत् तदा शिक्षकः झाङ्गः अवदत् यत् ते छात्राणां दुःखस्य अतिशयोक्तिं कर्तुम् इच्छन्ति न, न च इच्छन्ति यत् ते स्वस्य दुःखस्य विषये अधिकं चिन्तयन्तु इति। छात्राणां सर्वेषां आत्मसम्मानः भवति यदि तेषां स्वकीया स्थितिः पर्दायां "नौटंकी" अथवा "विक्रयबिन्दुः" इति रूपेण उपयुज्यते तर्हि तेषां क्षतिः भविष्यति।
"साक्षात्कारस्य समये अहं एकं पुस्तकं दृष्टवान्, यस्मिन् वर्षेषु साक्षात्कारं कृतानां छात्राणां प्रायः १०० लघुकथाः आसन्। एतानि सर्वाणि छात्राणां सहमतिपूर्वकं प्राप्तानि आसन् यदा सा एतां पुस्तिकाम् अपश्यत् तदा सा वास्तवमेव निःश्वसति स्म बालिकानां प्रति शिक्षकस्य झाङ्गस्य प्रेम्णः रक्षणं च अनुभूतवान् ।
शिक्षकः झाङ्गः दृढतया विद्यालयस्य पर्वतस्य च मध्ये शटलं करोति, त्यक्त्वा बालिकाः पुनः परिसरं प्रति आकर्षयति, तेषां कृते भविष्यं प्रकाशयति इति प्रकाशं धारयति च। "पर्वतपुष्प" इत्यस्य अन्तिमः प्रकरणः अनेकाः महिलाछात्रकथापङ्क्तयः केन्द्रितः अस्ति, यत्र हुआपिङ्ग बालिका उच्चविद्यालये बहवः छात्राः आकृतयः अनुभवाः च एकीकृताः सन्ति
युआन् डान्जी इत्यनेन प्रकटितं यत् अध्यापिका झाङ्ग इत्यनेन पटकथानिर्माणार्थं मूलभूतावश्यकता अग्रे स्थापिता यत् स्वस्य व्यक्तिगतकर्मणां सम्मानानां च प्रदर्शने न केन्द्रीभूता, अपितु सर्वेषां कृते द्रष्टव्यं यत् विद्यालयस्य, दलसमित्याः, सर्वकारस्य च सर्वस्तरस्य शिक्षकाः छात्राः च किं प्राप्तवन्तः for huaping girls' high school today परिणामान् प्राप्तुं प्रयत्नाः योगदानं च।
"अध्यापिका झाङ्गः मां अवदत् यत् यदा सा एतत् कुर्वती आसीत् तदा कोऽपि न जानाति स्म यत् एतत् सम्भवं भविष्यति वा अन्ते कुत्र गमिष्यति वा, परन्तु सा तथापि करिष्यति तथा च बहवः जनाः तदर्थं परिश्रमं कुर्वन्ति स्म .यदा सा न जानाति स्म यत् सा सफलतां प्राप्तुं शक्नोति वा इति तदा सा "ज्ञातवती यत् सा तत् कर्तुं न शक्नोति परन्तु तत् कृतवती"।
तदा झाङ्गमहोदयेन यत् "अनिश्चितता" आसीत् तस्य पुनर्स्थापनं युआन् डान्झानस्य कृते पटकथालेखनस्य प्रमुखः बिन्दुः अभवत् । "वयं प्रेक्षकान् अवगन्तुं आशास्महे यत् यद्यपि एतत् वस्तु सफलं न भवेत्, प्रत्येकं निमेषं असफलं च भवेत् तथापि बालिकानां विद्यालयस्य महत्त्वं सम्मानं प्राप्तुं न, अपितु "कथं अग्रे गन्तुं शक्यते" इति।
"शिक्षकस्य झाङ्गस्य गहनः प्रभावः अभवत् : तेषां पुरतः छात्राः बहु प्रभाविताः अभवन्, तेषां चिन्तनेन सह टकरावः च अभवन्, ते च अवगच्छन् यत् जीवने अनन्तसंभावनाः सन्ति, ते स्वस्य कृते युद्धं कर्तुं परिवर्तनं च कर्तुं शक्नुवन्ति इति।
यथा नाटके दर्शितं, अध्यापिका झाङ्गः तस्याः इव समर्पितैः शिक्षकैः, कर्मठछात्रैः, मनोहरैः तृणमूलकार्यकर्तृभिः च परितः अस्ति "नेता" इति नाम्ना झाङ्ग गुइमेई इत्यनेन जनानां समूहस्य नेतृत्वं कृत्वा उत्तमश्वः कृते एकत्र कार्यं कर्तुं शक्यते स्म ।
"यदा पर्वतपुष्पाणि पुष्पन्ति" इति निर्माणस्य अनुभवेन युआन् डान्झान् "ज्ञानं दैवं परिवर्तयति, शिक्षा जीवनं परिवर्तयति" इति महत्त्वं मूल्यं च गभीरं अनुभवति स्म
युआन् तानः, यः अनेकेषां महिलाविषयकनाटकानाम् पटकथालेखकरूपेण कार्यं कृतवान्, सः स्वीकृतवान् यत् "महिला + शिक्षा" विषयकं कार्याणि यावन्तः अधिकाः सन्ति, तावत् उत्तमम् । "यदि अधिकाः निर्मातारः लेखितुं इच्छन्ति तर्हि विशेषतया साधु वस्तु भविष्यति इति मन्ये।"
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता शेन जीकुन् स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया