आर्थिकवृद्धौ माङ्गस्य बाधां भङ्गयितुं प्रतिकूलप्रभावः
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य आर्थिकवृद्धिप्रक्रियायां महत्त्वपूर्णौ अवधारणाद्वयम्
सुधारस्य उद्घाटनस्य च अनन्तरं चीनस्य अर्थव्यवस्थायां ३० वर्षाणाम् अधिकं कालात् प्रायः १०% तीव्रवृद्धिः अभवत् ।अस्मिन् क्रमे द्वौ अवधारणाः अतीव महत्त्वपूर्णौ स्तः । एकं ऐतिहासिकं माङ्गशिखरं ।अर्थात् दशकशः वा शतशः वर्षाणि यावत् औद्योगिकीकरणस्य नगरीकरणस्य च प्रक्रियायां यत्र माङ्गल्यं शीघ्रतया वर्धते अथवा माङ्गल्यं बृहत्तमं भवति अस्मिन् बिन्दौ वा परिधिः वा आर्थिकवृद्धिः मन्दतां प्रारभते ।अन्यः माङ्गसंरचना अस्ति।माङ्गसंरचनायाः पृष्ठतः आयसंरचना अस्ति । मुख्यतया द्वौ परिस्थितौ स्तः : एकः मध्यम-उच्च-आय-जनानाम् अनुपातः न्यूनः, न्यून-आय-जनानाम् अधिकः अनुपातः च अस्ति, अपरः मध्यम-आय-समूहानां उच्च-अनुपातेन, न्यून-अनुपातेन च संरचना; न्यूनावस्थायाः समूहानां, यत् सामान्यतया "जैतूनप्रकारस्य" संरचना इति प्रसिद्धम् अस्ति । ऐतिहासिकमाङ्गशिखरं उच्चवेगात् मध्यमवेगपर्यन्तं मोक्षबिन्दुं निर्धारयति, माङ्गसंरचना च मोक्षबिन्दुपश्चात् मध्यमवेगवृद्धेः अवधिं निर्धारयति
अन्तर्राष्ट्रीय-अनुभवात् न्याय्यं चेत्, येषु अर्थव्यवस्थासु दीर्घकालं यावत् मध्यम-गति-वृद्धिः निर्वाह्यते, तेषु सामान्यतया तुल्यकालिकरूपेण न्यूनः गिनी-गुणकः, ०.४ तः न्यूनः, तुल्यकालिकरूपेण लघुः आय-अन्तरः, बृहत् मध्यम-आय-समूहः च भवति एतादृशाः मध्यम-आय-समूहाः बृहत्तर-परिमाणं दीर्घकालीन-माङ्गं मुक्तुं शक्नुवन्ति, अतः दीर्घकालं यावत् मध्यम-गति-वृद्धेः समर्थनं कुर्वन्ति । प्रत्युत यदि आय-अन्तरं बृहत् भवति तथा च मध्यम-आय-समूहस्य आकारः अल्पः भवति, यदा अस्य समूहस्य माङ्ग-क्षमता सामान्यतया मुक्तः भवति तदा वृद्धिः महतीं मन्दतां प्राप्नोति, येन न्यूनवेगस्य वा समस्य वा दुविधा भवति स्थगितम् ।अस्मिन् स्तरे अस्माकं देशस्य मूलभूतस्थितिः अस्ति यत् मध्यम-आय-समूहे मोटेन एकतृतीयभागः अथवा प्रायः ४० कोटिः जनाः सन्ति । गिनी गुणांकः बहुवर्षेभ्यः ०.४ इत्यस्मात् उपरि एव अस्ति, केचन अध्ययनाः च ०.४५ अथवा अधिकं इति सूचयन्ति । वर्तमानमाङ्गस्य अभावः अस्याः माङ्गसंरचनायाः प्रत्यक्षतया सम्बद्धः अस्ति ।
प्रभावी उपभोगमागधा जीवितस्य उपभोगः विकास उपभोगः च इति विभक्तः अस्ति ।
प्रभावी उपभोगमागधा वर्धयितुं प्रथमं अस्माभिः जीवितस्य उपभोगस्य विकासस्य उपभोगस्य च भेदः करणीयः ।न्यूनावस्थायाः समूहान् समाविष्ट्य जीवितस्य उपभोगः, यस्मिन् मुख्यतया अन्नं, वस्त्रं, अन्यं दैनन्दिनं मूलभूतं उपभोगं च समाविष्टं भवति, तत् स्थिरं कृतवान्, अथवा अन्येषु शब्देषु, अन्नस्य, वस्त्रस्य च समस्यायाः मूलतः समाधानं कृतम् अस्ति जीवितस्य उपभोगे व्यक्तिगत उपभोगस्य प्रधानता भवति । विकासात्मक उपभोगः अधिकतया सामूहिक उपभोगस्य अथवा सार्वजनिकसेवानां रूपं गृह्णाति उदाहरणार्थं चिकित्साबीमा सामाजिकसुरक्षा च परस्परसहायतारूपं स्वीकुर्वन्ति, विद्यालयशिक्षा च सामूहिकशिक्षणरूपं भवति, यत् मूलभूतजनसभायाः समीकरणस्य सर्वकारस्य स्तरेन सह प्रत्यक्षतया सम्बद्धम् अस्ति सेवाः । केवलं विकासोन्मुखस्य उपभोगस्य विस्तारः व्यक्तिगतप्रयत्नानाम् उपरि अवलम्बितुं पर्याप्तं नास्ति अस्मिन् सर्वकारेण मञ्चः स्थापयितुं, व्यवस्थां स्थापयितुं, धनं च प्रदातुं आवश्यकता वर्तते।
मूलभूतजनसेवानां समीकरणस्य स्तरः पश्चात् अस्ति, यत् विकासोन्मुखस्य उपभोगस्य वृद्धिं प्रत्यक्षतया अधः कर्षति। अस्मिन् स्तरे नगरनिवासिनः शिक्षा, चिकित्सा, आवासयोः दबावस्य विषये अधिकं शिकायतुं वा चिन्तां कुर्वन्ति । नगरेषु प्रायः ३० कोटिप्रवासीश्रमिकाणां, प्रायः २० कोटिप्रवासीश्रमिकाणां च मूलभूतजनसेवानां अभावः ततोऽपि प्रमुखः अस्तिअतः उपभोगस्य विस्तारार्थं वेदनाबिन्दून् चिन्तयितुं आवश्यकम् : प्रथमं, मूलभूतसार्वजनिकसेवासु आधारितं विकासोन्मुखं उपभोगं, द्वितीयं च, प्रवासीश्रमिकेषु केन्द्रीकृताः मध्यम-निम्न-आय-समूहाः।
संरचनात्मकक्षमताम् उद्घाटयितुं सुधाराः माङ्गपक्षे स्थानान्तरिताः भवेयुः
चीनदेशे ३० वर्षाणाम् अधिकं तीव्रवृद्धिः १० वर्षाणाम् अधिकं मध्यमगतिवृद्धिः च अभवत्, ययोः द्वयोः अपि एकस्मिन् एव काले विकसितदेशानां वृद्धिदरात् महत्त्वपूर्णतया अधिकः आसीत् विकासस्य गतिः मुख्यतया चीनस्य उदयमानदेशत्वेन ग्रहणक्षमतायाः कारणात् आगच्छति । २०३५ तमे वर्षे वर्तमानप्रतिव्यक्तिस्तरात् १४,००० अमेरिकी-डॉलर्-पर्यन्तं ३५,०००-४०,००० अमेरिकी-डॉलर्-पर्यन्तं न्यूनातिन्यूनं २०,००० अमेरिकी-डॉलर्-पर्यन्तं ग्रहणक्षमता अस्ति, मुख्यतया उपभोगसंरचनायाः उन्नयनेन चालितस्य सेवा-उद्योगस्य विकासस्य, स्थिरीकरणस्य कारणतः तथा विनिर्माणस्य कृषिस्य च उन्नयनम् इत्यादि।
अस्मिन् काले स्थूल-आर्थिक-नीतीनां महत्त्वं आर्थिक-प्रक्रियायां स्थिरतां, संतुलनं च निर्वाहयितुम् अस्ति । अशुद्धरूपकं कर्तुं यदि अस्मिन् स्तरे सम्भाव्यवृद्धिदरः ५% भवति तर्हि स्थूल-आर्थिकनीतयः सम्भवतः १% प्रभाविताः भविष्यन्ति, शेषं ४% संरचनात्मकक्षमतायाः उपरि निर्भरं भवति यत् संरचनात्मकक्षमता कियत्पर्यन्तं मुक्ता भवति वा इति विषये निर्भरं भवति उपयुक्त संस्थागत नीतिवातावरण।सुधारस्य उद्देश्यं तादृशानां पर्यावरणीयस्थितीनां निर्माणम् अस्ति ।
अस्मिन् स्तरे मम देशस्य विकसित-अर्थव्यवस्थानां च मध्ये स्थूलनीतीनां भूमिकायाः अन्तरं स्पष्टीकर्तुं आवश्यकम् |विकसित अर्थव्यवस्थाः अपि परिपक्वाः अर्थव्यवस्थाः सन्ति ये न्यूनगतिवृद्धेः कालखण्डे सन्ति, यत् अल्पनवीनवृद्धिक्षमतायुक्ता अनुरक्षणस्य अवमूल्यनस्य च वृद्धिः भवति स्थूल-आर्थिकनीतिषु परिवर्तनं प्रायः आर्थिकवृद्धेः समग्रदिशां निर्धारयितुं शक्नोति यदि चीनस्य आर्थिकवृद्धिः वास्तवतः मुख्यतया स्थूल-आर्थिकनीतिषु अवलम्बते तर्हि तस्य न्यूनगतिवृद्धेः कालखण्डे प्रवेशः करणीयः आसीत् । यथा यथा चीनस्य अर्थव्यवस्था आपूर्तिबाधातः माङ्गबाधां प्रति गच्छति तथा तथा संरचनात्मकक्षमताम् अनलॉक् कर्तुं सुधाराः तदनुसारं माङ्गपक्षे स्थास्यन्ति। आवश्यकानां आपूर्तिपक्षीयसंरचनात्मकसुधारानाम् अग्रेसरणं निरन्तरं कुर्वन्, माङ्गपक्षीयसंरचनात्मकसुधारं प्रति ध्यानं स्थास्यति।
आर्थिकवृद्धौ माङ्गस्य बाधां भङ्गयितुं प्रतिकूलप्रभावः
अन्त्यमागधां पर्याप्तरूपेण विस्तारयितुं अर्थव्यवस्थां पुनः विस्तारात्मकवृद्धिमार्गं प्रति प्रेरयितुं प्रोत्साहनस्य सुधारस्य च आर्थिकपुनरुत्थानयोजनानां संकुलं प्रारम्भं कर्तव्यम्।वयं २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रे प्रवर्तितानां एकीकृतनगरीयग्रामीणविकासस्य सुधारपरिपाटनानां कार्यान्वयनं करिष्यामः, राजकोषनीतिं प्रति केन्द्रीकृत्य, उपभोगविस्तारस्य, विकासस्य स्थिरीकरणस्य, व्यापकप्रभावं उत्पादयितुं माङ्गपक्षीयसंरचनात्मकसुधारैः सह निकटतया सहकार्यं करिष्यामः तथा जोखिमानां निवारणम्।विशेषतः अस्मिन् १० खरब प्रोत्साहनपरिमाणं, प्रमुखौ सफलताद्वयं, महत्त्वपूर्णं लक्ष्यं च अन्तर्भवति ।
आर्थिक प्रोत्साहनसङ्कुलस्य आकारः : १.मुख्यं उद्देश्यं अतिदीर्घकालीनविशेषकोषबन्धनानां निर्गमनद्वारा धनसङ्ग्रहः अस्ति, येन एकतः द्वयोः वर्षयोः अन्तः १० खरबतः न्यूनं न भवति इति आर्थिकप्रोत्साहनपरिमाणं निर्मीयते
द्वे प्रमुखे सफलताः : १.प्रथमं वयं नूतननागरिकाणां, मुख्यतया नगरेषु प्रवासीकर्मचारिणां, किफायती आवासस्य, शिक्षायाः, चिकित्सापरिचर्यायां, सामाजिकसुरक्षायां, वृद्धानां परिचर्यायां च मूलभूतजनसेवानां स्तरं सशक्ततया सुधारयिष्यामः। अल्पकालिकं ध्यानं भवति यत् सर्वकारः अविक्रयणीयं आवासं प्राप्य तत् किफायती आवासरूपेण परिणमयित्वा नूतनानां नागरिकानां कृते तत् प्रदातुं शक्नोति। द्वितीयं महानगरक्षेत्रस्य अन्तः लघुमध्यम-आकारस्य नगरानां निर्माणं त्वरितुं, चीनस्य नगरीकरणस्य द्वितीयतरङ्गं चालयितुं, नगरीयग्रामीणक्षेत्राणां एकीकृतविकासाधारितं उच्चगुणवत्तायुक्तं, स्थायित्वं, आधुनिकं च नगरव्यवस्थां निर्मातुं च
एकं महत्त्वपूर्णं लक्ष्यम् : १.अस्याः आर्थिकपुनरुत्थानयोजनायाः कार्यान्वयनम् अवसररूपेण गृहीत्वा मध्यम-आय-समूहस्य वर्तमान-४० कोटि-जनानाम् मध्ये मध्यम-आय-समूहस्य द्विगुणीकरणस्य लक्ष्यं प्रायः दशवर्षेषु प्राप्तुं प्रयत्नः करणीयः |. अस्य लक्ष्यस्य साकारीकरणस्य प्रस्तावः प्रवर्धनं च मध्यमगतिवृद्धेः अवधिं यथासम्भवं विस्तारयितुं आर्थिकवृद्धौ माङ्गस्य बाधानां नकारात्मकप्रभावं भङ्गयितुं मौलिकं महत्त्वं वर्तते।
उपर्युक्ता आर्थिकपुनर्जीवनयोजनायाः प्रस्तावः कार्यान्वयनञ्च अल्पकालीनरूपेण मार्जिने समुच्चयमागधस्य अन्तरं शीघ्रं पूरयितुं साहाय्यं करिष्यति तथा च आर्थिकवृद्धिं विस्तारचक्रे प्रेषयिष्यति तत्सहकालं, प्रोत्साहनस्य सुधारस्य च पद्धतीनां उपयोगेन धनं व्यययितुं build new systems will also provide मध्यमदीर्घकालीनरूपेण उच्चगुणवत्तायुक्तानि स्थायि आर्थिकसामाजिकविकासाय परिस्थितयः निर्मायताम्।
(लेखकः राज्यपरिषदः विकाससंशोधनकेन्द्रस्य पूर्वोपनिदेशकः अस्ति)
स्रोतः - बीजिंग दैनिक ग्राहक
लेखकः लियू शिजिन्