यूके-देशस्य आर्थिकवृद्धिः मन्दतायाः लक्षणं दर्शयति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२३ सितम्बर् दिनाङ्के यूके-देशस्य लिवरपूल्-प्रदर्शनकेन्द्रे प्रतिभागिनः भ्रमणं कृतवन्तः, यत्र लेबर-पक्षस्य वार्षिकसम्मेलनं आयोजितम् आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली यिंग
ब्रिटिश-राष्ट्रीय-सांख्यिकीय-कार्यालयस्य आँकडानि दर्शयन्ति यत् यतः जून-मासे ब्रिटिश-वास्तविक-सकल-घरेलु-उत्पादस्य (gdp) मास-मासस्य शून्य-वृद्धिः पञ्जीकृता, तस्मात् जुलै-मासे वास्तविक-जीडीपी-वृद्धिः स्थगिता एव अभवत्, यत् पूर्वं अपेक्षितस्य ०.२%-वृद्धेः दरात् न्यूनम् अस्ति अर्थशास्त्रज्ञाः । ब्रिटिशवित्तमन्त्री राचेल् रीव्स् इत्यनेन उक्तं यत् जुलैमासस्य आर्थिकदत्तांशस्य प्रदर्शनेन ब्रिटिश-अर्थव्यवस्थायाः समक्षं स्थापितानां तीव्र-चुनौत्यानां विषये स्पष्टतया अवगतवती, तथा च कन्जर्वटिव-सर्वकारेण आरोपः कृतः यत् सः १४ वर्षाणां स्थगित-आर्थिक-वृद्धेः "गडबडं" त्यक्तवान् इति परिवर्तनं "रात्रौ" भवितुं न शक्नोति।
अस्मिन् समये प्रकाशिताः मासिकसांख्यिकीयदत्तांशः ब्रिटिशप्रधानमन्त्री स्टारमरस्य नेतृत्वे नूतनस्य लेबरसर्वकारस्य जुलैमासस्य ४ दिनाङ्के सत्तां प्राप्तवान् ततः परं प्रथमं आर्थिकप्रतिवेदनपत्रम् अस्ति। राष्ट्रीयसांख्यिकीयब्यूरो इत्यनेन आँकडानां प्रकाशनात् पूर्वं अर्थशास्त्रज्ञाः सामान्यतया मन्यन्ते स्म यत् जूनमासे आर्थिकमन्दता अस्थायी एव अस्ति, निर्वाचनस्य पूर्वं राजनैतिक-अनिश्चिततायाः कारणेन च अभवत् परन्तु वर्तमान समये मासिकं आर्थिकप्रदर्शनं दर्शयति यत् ब्रिटिश-अर्थव्यवस्था २०२३ तमस्य वर्षस्य अन्ते आरभ्य मध्यमवृद्धिमार्गात् व्यभिचरति, २०२४ तमस्य वर्षस्य उत्तरार्धे च क्षीणवृद्धेः मार्गं प्रति गमिष्यति इङ्ग्लैण्ड्-बैङ्केन पूर्वं भविष्यवाणी कृता यत् तृतीयत्रिमासे ब्रिटिश-आर्थिक-वृद्धेः दरः ०.४% भविष्यति, चतुर्थे त्रैमासिके ०.२% यावत् अधिकं मन्दः भविष्यति इति
विशिष्टा आर्थिकदत्तांशैः ज्ञातं यत् सेवा-उद्योगस्य कुल-उत्पादने वस्तुतः जुलै-मासे मासे मासे ०.१% वृद्धिः अभवत्, जून-मासे तु ०.१% न्यूनता अभवत् जुलैमासे सेवा-उद्योगस्य वृद्धेः बृहत्तमं चालकं सूचनाप्रौद्योगिकी-सञ्चार-उद्योगात् अभवत् अस्य उद्योगस्य मासिक-उत्पादने ०.८% वृद्धिः अभवत्, यत् मुख्यतया सङ्गणक-प्रोग्रामिंग्, आईटी-परामर्शः, एआइ-इत्यादीनां आर्थिकक्रियाकलापैः चालितम् थोक-खुदरा-व्यापारे अपि मास-मासस्य सकारात्मकवृद्धिः अभवत् तस्मिन् एव काले खुदरा-उद्योगः प्रवृत्तिं प्रतिकारं कृत्वा जूनमासे उत्पादनस्य १.२% न्यूनतायाः अनन्तरं जुलैमासे ०.५% वृद्धिः अभवत्, यत्र कुल-अखाद्यविक्रयः (विभागभण्डारस्य, वस्त्रस्य, गृहसाजसज्जायाः इत्यादीनां विक्रयः) १.४ वर्धितः % मास-मासः । खुदरावृद्धेः पुनरुत्थानं मुख्यतया ऋतुकारकाणां कारणेन भवति अधिकांशः विक्रेतारः अवदन् यत् ग्रीष्मकालीनस्य छूटस्य ऋतुः, यूरोपीयपदकक्रीडायाः इत्यादिभिः विक्रयः वर्धितः ।
उत्पादनक्षेत्रेषु जुलैमासे विनिर्माणक्षेत्रे मासे मासे १.०% न्यूनता अभवत्, यत् सम्पूर्णस्य उत्पादनक्षेत्रस्य कुलउत्पादने न्यूनतायाः मुख्यकारणम् आसीत् परिवहनसाधननिर्माणउद्योगः (२.३% न्यूनः) । सोसाइटी आफ् मोटर मेन्युफैक्चरर्स् एण्ड् ट्रेडर्स् (smmt) इत्यस्य आँकडानि दर्शयन्ति यत् जुलैमासे ब्रिटिश-वाहन-उत्पादने १४.४% न्यूनता अभवत् आपूर्ति श्रृङ्खला। अस्मिन् वर्षे जुलैमासपर्यन्तं ब्रिटिश-वाहन-निर्यातस्य मासे मासे १४.३% न्यूनता अभवत्, यूरोपीय-सङ्घः, अमेरिका-देशः, चीन-देशः इत्यादिषु प्रमुखेषु विपण्येषु निर्यातः सर्वेषु न्यूनः अभवत्, येन ब्रिटिश-वाहन-कम्पनीभिः वर्षे सम्मुखीकृताः प्रतिस्पर्धा-चुनौत्यं प्रतिबिम्बितम् अस्ति जगत् । एसएमएमटी-सीईओ हार्वेस् इत्यनेन उक्तं यत् वस्तुतः यथा यथा वाहन-उद्योगः विद्युत्करणं करोति पुनर्गठनं च करोति तथा शून्य-उत्सर्जन-वाहन-उत्पादने संक्रमणं करोति तथा तथा ब्रिटिश-वाहन-उत्पादनस्य निर्यातस्य च अस्थिरता निरन्तरं भवितुं शक्नोति। ब्रिटिशकारकम्पनीनां वैश्विकप्रतिस्पर्धायाः उन्नयनार्थं प्रत्येकं अवसरं ग्रहीतुं आवश्यकता वर्तते येन कारनिर्माणे पुनः उछालः भवति। तस्मिन् एव काले यूके-देशाय स्वस्थबाजाराणां, सस्तीनां हरित ऊर्जायाः आवश्यकता वर्तते तथा च ब्रिटिशकारनिर्मातृणां वैश्विकबाजारेषु सुलभतया एकीकरणस्य समर्थनार्थं अधिककुशलव्यापारसौदान् स्थापयितुं प्रयतते।
ब्रिटिश-सांख्यिकीय-ब्यूरो-द्वारा १८ सितम्बर्-दिनाङ्के प्रकाशित-महङ्गानि-दत्तांशैः ज्ञातं यत् अगस्त-मासे ब्रिटिश-महङ्गा-दरः स्थिरः अस्ति, उपभोक्तृमूल्य-सूचकाङ्कः (cpi) जुलै-मासे २.२% वर्धितः च तस्मिन् एव काले विमानपरिवहन-उद्योगे वर्धमानमूल्यानां चालनेन, बैंक-ऑफ्-इङ्ग्लैण्ड्-द्वारा निकटतया अनुसृतः सेवा-मूल्य-सूचकाङ्कः (यूके-देशे घरेलु-मूल्य-स्तरस्य उपरि उर्ध्व-दबावस्य मूल-सूचकः) ५.६% यावत् वर्धितः, यत् ५.५% अर्थशास्त्रज्ञैः अपेक्षितम्, तथा च इदं जुलैमासे ५.२% इत्यस्मात् अधिकं अस्ति, यत् दर्शयति यत् महङ्गानि उपरि ऊर्ध्वगामिनी दबावः अद्यापि अस्ति । यद्यपि अद्यतनदत्तांशैः ज्ञायते यत् यूके-अर्थव्यवस्थायाः कुल-उत्पाद-वृद्धिः स्थगितवती अस्ति तथा च वेतन-वृद्धिः मन्दतां गता, तथापि मूल-महङ्गानि दृढतया एव तिष्ठति, यस्य महत्त्वपूर्णः प्रभावः इङ्ग्लैण्ड-बैङ्कस्य व्याजदरेषु कटौतीषु भविष्यति, येन मौद्रिकनीतिं अधिकं सुगमं कर्तुं इङ्ग्लैण्ड-बैङ्कस्य विकल्पाः परिवर्तिताः भविष्यन्ति अल्पकालीनरूपेण प्रतिबन्धाः तेषां कृते व्याजदरेषु कटौतीं कर्तुं अधिकं कठिनं भविष्यति, येन तेषां व्याजदरेषु कटौतीयाः गतिः मन्दः भविष्यति। व्याजदरेषु कटौतीं कर्तुं निर्णयं प्रभावितं कुर्वन् अन्यः कारकः अस्ति यत् जुलैमासे ब्रिटिश-अर्थव्यवस्थायाः निराशाजनकं प्रदर्शनं भवति, यत् व्याजदरेषु कटौतीं कर्तुं उचितं समर्थनं ददाति आर्थिकवृद्धेः स्थगिततायाः कारणात् इङ्ग्लैण्ड-बैङ्कं द्रुततरगत्या मौद्रिकनीतिं शिथिलं कर्तुं प्रेरयितुं शक्नोति तथा च वर्षस्य उत्तरार्धे अधिकं प्रमाणम् । द्वयोः विरुद्धयोः चालककारकयोः सुपरपोजिशनस्य अन्तर्गतं केन्द्रीयबैङ्कस्य व्याजदरे कटौतीयाः मार्गः अधिकः अनिश्चितः अस्ति, यस्य अर्थः अस्ति यत् सः फेडरल् रिजर्व इव शीघ्रं व्याजदरेषु कटौतीं कर्तुं निर्णयं कर्तुं न शक्नोति।
यूके-शरद-बजटेन आर्थिकवृद्धेः समर्थनं भविष्यति इति मार्केट् अपेक्षां करोति । जुलैमासे निराशाजनकानाम् आर्थिकदत्तांशस्य अर्थः अस्ति यत् वर्षस्य उत्तरार्धे आर्थिकमन्दता अपेक्षितापेक्षया अधिका भवितुम् अर्हति, तृतीयत्रिमासिकस्य विकासस्य पूर्वानुमानं च तीव्ररूपेण अधः संशोधितं भविष्यति। मार्केट् इत्यस्य मतं यत् वृद्धौ निवेशे च निगमविश्वासं वर्धयितुं कम्पनीभ्यः वृद्धेः समर्थनार्थं पूर्वानुमानीयस्य कुशलस्य च करव्यवस्थायाः नीतीनां च आवश्यकता वर्तते श्रमिकसर्वकारस्य आगामिनि शरदऋतुबजटेन विकासस्य विषये सशक्तः, सकारात्मकः सन्देशः अवश्यमेव प्रेषितः। स्टारमरः रीव्स् च लेबरपक्षस्य कार्यसूचनायाः हृदये वृद्धिं स्थापितवन्तौ, परन्तु शरदऋतुस्य बजटे करवृद्धिः इत्यादयः "कष्टप्रदाः" विकल्पाः सम्भवतः समाविष्टाः भविष्यन्ति । कोषस्य कुलपतिः भूत्वा रीव्स् इत्यनेन उक्तं यत् अस्य सर्वकारस्य पूर्वस्य कन्जर्वटिव-सर्वकारात् २२ अरब-पाउण्ड्-रूप्यकाणां सार्वजनिकवित्त-घातः उत्तराधिकाररूपेण प्राप्तः यथा यथा शरदऋतुस्य बजटं समीपं गच्छति तथा तथा करवृद्धेः सम्भावना उपभोक्तृभ्यः अधिकाधिकं असहजतां जनयति तथा च ते वर्षस्य उत्तरार्धे व्ययविषये अधिकं सावधानाः अभवन् यद्यपि स्टारमरः अद्यैव आग्रहं कृतवान् यत् आगामिमासस्य बजटे आर्थिकवृद्धिं नियन्त्रयितुं कोऽपि उपायः न भविष्यति तथा च आर्थिकवृद्धेः पूर्वापेक्षारूपेण सार्वजनिकवित्तस्य स्थिरीकरणं पश्यति तथापि सः वैट्, आयकरं, राष्ट्रियबीमानीतिः च सम्भवं वर्धयितुं अपि अङ्गीकृतवान्। परन्तु अद्यापि विपण्यं भविष्यवाणीं करोति यत् श्रमिकसर्वकारः करव्यवस्थायां सुधारं करिष्यति, पूंजीलाभकरं, उत्तराधिकारकरं, ऊर्जाकरं च वर्धयिष्यति।
दीर्घकालं यावत् आर्थिकवृद्ध्यर्थम् अद्यापि निवेशसमर्थनस्य आवश्यकता वर्तते । अधुना एव oecd इत्यनेन उक्तं यत् ब्रिटिशसर्वकारेण करसुधारस्य विषये विचारः करणीयः, आगामिसर्वकारस्य बजटस्य वर्धनं च आवश्यकम्। फाइनेन्शियल टाइम्स् इति पत्रिकायाः अनुसारं अद्यैव अष्टाः अर्थशास्त्रज्ञाः लेबर-सर्वकारं चेतवन्तः यत् यदि लेबर-सर्वकारः "कठिनतां" वित्तनीतिं वारिसम्यति अर्थात् सकलराष्ट्रीयउत्पादे सर्वकारीयनिवेशव्ययस्य अनुपातं न्यूनीकरोति तर्हि सः दीर्घकालीन-आर्थिक-वृद्धिं पुनरावृत्तिं करिष्यति previous कंजर्वटिव पार्टी स्थगितता तथा त्रुटयः। यूके-देशे दीर्घकालीन-सार्वजनिक-निवेशस्य अभावेन स्थगिततायाः मन्दतायाः च दुष्चक्रं जातम् अस्ति, न्यूननिवेशः न केवलं आर्थिक-दुर्बलतां जनयति, श्रम-उत्पादकतायां सुधारं कर्तुं कठिनतां च जनयति, अपितु गम्भीराः सामाजिकाः पर्यावरणीय-समस्याः अपि जनयन्ति लेबर-सर्वकारेण ऊर्जायाः हरितसंक्रमणस्य च कृते वर्षे अतिरिक्तं ४.७ अरब-पाउण्ड्-रूप्यकाणि प्रतिबद्धानि सन्ति, परन्तु एतेन अद्यापि सकलराष्ट्रीयउत्पादस्य भागरूपेण शुद्धसार्वजनिकक्षेत्रनिवेशस्य न्यूनता भविष्यति राजकोषीय अध्ययनसंस्थायाः (ifs) उक्तं यत् २०२९-२०३० वित्तवर्षपर्यन्तं ब्रिटिशसर्वकारस्य निवेशः सकलराष्ट्रीयउत्पादस्य प्रायः १.७% भागं करिष्यति, यत् अत्यन्तं नवीनतमवर्षे अपेक्षितस्य २.५% तः न्यूनम् अस्ति अर्थशास्त्रज्ञाः चेतवन्तः यत् वित्तविवेकस्य नामधेयेन निवेशस्य कटौती आर्थिकमूलस्य क्षतिं करिष्यति इति ते ब्रिटिशसर्वकारेण अपि आह्वानं कृतवन्तः यत् सः बजटं अधिकं वर्धयतु, सार्वजनिकक्षेत्रस्य ऋणस्य विस्तारं करोतु, दीर्घकालीनं स्थायित्वं च सर्वकारीयनिवेशरूपरेखां स्थापयतु, "लघुकालं" च परिहरतु -term thinking" in the fiscal budget. स्थायिनिवेशस्य स्केल-अप-दृष्टिकोणस्य माध्यमेन यूके अर्थव्यवस्थायां दीर्घकालीनवृद्धेः सम्भावनां मुक्तं करणं। (अस्य लेखस्य स्रोतः : आर्थिकदैनिक लेखकः मा पियान्यु)
स्रोतः आर्थिक दैनिक