"हेझी यूडे" चाओबाई आर्द्रभूमि अर्धमैराथन् तियानजिन्-नगरे आयोजिता
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, तियानजिन्, अक्टोबर् १ (वाङ्ग शुन्की) प्रथमदिनाङ्कस्य प्रातःकाले तियानजिन् बाओडी स्टेडियम इत्यत्र द्वितीयः "हेझी यूडे" चाओबाई आर्द्रभूमिः अर्धमैराथन् आयोजितः। अस्मिन् कार्यक्रमे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति आयोजयितुं देशविदेशयोः प्रायः ५,००० धावनउत्साहिणः आकृष्टाः आसन्
"हेझी यूडे" चाओबाई आर्द्रभूमि अर्धमैराथन् आरब्धा । (फोटो आयोजकस्य सौजन्येन)
ज्ञातं यत् एतत् आयोजनं तियानजिन् नगरीयक्रीडाब्यूरो बाओडीजिल्लाजनसर्वकारेण च प्रायोजितम् अस्ति, यस्य आयोजनं बाओडीजिल्लाक्रीडाब्यूरो इत्यादिविभागैः क्रियते, तथा च तियानजिन् युएसेन् क्रीडासंस्कृतिविकासकम्पनी लिमिटेड् तथा बाओडीजिल्लारनिंगस्पोर्ट्स् इत्यनेन संचालितम् अस्ति संगठन। क्रीडायाः पूर्वं स्थले सर्वे मिलित्वा मातृभूमिस्य जन्मदिनम् आयोजयितुं "i love you, china" इति गीतं गायन्ति स्म । अस्य आयोजनस्य द्वौ आयोजनौ स्तः : हाफ मैराथन् तथा स्वास्थ्यधावनं देशस्य ३ देशेभ्यः २७ प्रान्तेभ्यः, नगरपालिकाभ्यः, स्वायत्तक्षेत्रेभ्यः च प्रतिभागिनः आगच्छन्ति । अयं पटलः चाओयाङ्ग-एवेन्यू, चाओबाई-नद्याः सेतुः च गत्वा "एकं नदी, द्वौ तटौ, त्रीणि क्षेत्राणि, अष्टाविंशतिदृश्यानि च" सह चाओबाई-नद्याः राष्ट्रिय-आर्द्रभूमि-उद्याने प्रविष्टवान्
"हेझी यूडे" चाओबै आर्द्रभूमि अर्धमैराथनस्य दृश्यम्। (फोटो आयोजकस्य सौजन्येन)
आयोजनस्य सुरक्षितं सुचारुतया च प्रगतिः सुनिश्चित्य आयोजकाः ४० चिकित्सासहायककर्मचारिणः, २० प्राथमिकचिकित्साधावकाः, २४० जनसुरक्षाधिकारिणः सुरक्षाकर्मचारिणः च ९०० तः अधिकाः स्वयंसेवकाः च संयोजयित्वा बहुविधचिकित्साबिन्दवः एम्बुलेन्साः च स्थापिताः, स्थापिताः च मार्गे ८ स्थिराः चिकित्सास्थानानि, ८ एम्बुलेन्साः च सन्ति येषु २१ एईडी उपकरणानि सन्ति येन खिलाडयः सुरक्षितरूपेण दौडं सम्पन्नं कुर्वन्ति।
प्रतियोगितास्थले स्थानीयविशेषकृषिउत्पादानाम्, पेटूभोजनस्य च आपूर्तिः अपि प्रदत्ता, तथा च जिंगडोङ्ग-ढोलक-पिङ्गजु-ओपेरा इत्यादीनां नाट्यप्रदर्शनानां व्यवस्था कृता, येन क्रीडकानां प्रेक्षकाणां च कृते उष्णप्रतियोगितायाः वातावरणं निर्मितम् (उपरि)