समाचारं

सोमालियादेशस्य सर्वे पक्षाः संवादद्वारा मतभेदानाम् समाधानार्थं आग्रहं करिष्यन्ति इति चीनदेशः आशास्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ समाचार एजेन्सी, संयुक्तराष्ट्रसङ्घः, अक्टोबर् ३ (सिन्हुआ) संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः दाई बिङ्गः तृतीये दिनाङ्के सोमालीविषये सुरक्षापरिषदः समीक्षायाः समये अवदत् यत् चीनदेशः आशास्ति यत् सोमालियादेशस्य सर्वे पक्षाः गतिं निर्वाहयिष्यन्ति, सुदृढां करिष्यन्ति संवादं एकतां च कुर्वन्ति, संवादद्वारा मतभेदानाम् समाधानं कर्तुं च आग्रहं कुर्वन्ति।

दाई बिङ्ग् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु सोमालियादेशेन राष्ट्रियपुनर्निर्माणे, शान्तिसुरक्षासु च महत्त्वपूर्णा प्रगतिः कृता, संयुक्तराष्ट्रसङ्घः, आफ्रिकासङ्घस्य मिशनं च द्वौ अपि महत्त्वपूर्णं संक्रमणकालं प्रविष्टवन्तौ। अस्मिन् महत्त्वपूर्णे चरणे अन्तर्राष्ट्रीयसमुदायस्य समर्थनं साहाय्यं च शिथिलं कर्तुं न शक्यते।

दाई बिङ्ग् इत्यनेन उक्तं यत् अद्यतनकाले सोमालीसङ्घीयसर्वकारेण सदस्यराज्यसर्वकारैः सह संचारः स्थापितः, संविधानस्य, निर्वाचनस्य, राजनैतिकदलानां इत्यादीनां पक्षेषु महत्त्वपूर्णसहमतिः प्राप्ता, यत् मान्यतां अर्हति। चीनदेशः सोमालियादेशस्य संघीयसर्वकारस्य राष्ट्रियैकतायाः, सार्वभौमत्वस्य, प्रादेशिकअखण्डतायाः च रक्षणार्थं प्रयत्नानाम् समर्थनं सर्वदा कृतवान् अस्ति । अन्तर्राष्ट्रीयसमुदायेन सोमालियादेशस्य राष्ट्रियस्थितेः अनुकूलस्य विकासमार्गस्य अन्वेषणार्थं समर्थनं कर्तव्यं तथा च सोमालियादेशस्य दीर्घकालीनस्थिरविकासमार्गे प्रवेशस्य गारण्टी प्रदातव्या। चीनदेशः आतङ्कवादस्य निवारणार्थं सोमालियादेशस्य प्रयत्नानाम् पूर्णतया स्वीकारं करोति तथा च अन्तर्राष्ट्रीयसमुदायं सोमालियादेशस्य सुरक्षाक्षमतानिर्माणार्थं अधिकं समर्थनं दातुं आह्वयति।

दाई बिङ्गः अवदत् यत् अग्रिमे चरणे सोमालियादेशे आफ्रिकासङ्घस्य संक्रमणकालीनमिशनं नूतनं आफ्रिकासङ्घस्य मिशनं प्रति संक्रमणं करिष्यति। चीनदेशः आशास्ति यत् सोमालिया, आफ्रिकासङ्घः, संयुक्तराष्ट्रसङ्घः अन्ये च प्रासंगिकाः पक्षाः संचारं समन्वयं च सुदृढं करिष्यन्ति, नूतनमिशनस्य विविधव्यवस्थासु सहमतिम् आप्नुयुः, प्रासंगिककार्यस्य सुचारुप्रगतिः सुनिश्चितं करिष्यन्ति च। चीनदेशः यूरोपीयसङ्घ इत्यादीनां पारम्परिकदातृणां आह्वानं करोति यत् ते नूतनमिशनस्य कृते स्ववित्तपोषणं निर्वाहयन्तु, सोमालियादेशस्य सुरक्षायां स्थिरतायां च योगदानं निरन्तरं कुर्वन्तु। सुरक्षापरिषद् आफ्रिकादेशस्य उपक्रमस्य प्रतिक्रियां दातव्या, विविधप्रभाविविकल्पानां सक्रियरूपेण अध्ययनं कर्तव्यं, नूतनानां मिशनानाम् कृते स्थायिरूपेण पूर्वानुमानीयं च वित्तीयसमर्थनं दातव्यम्।

दाई बिङ्ग् इत्यनेन उक्तं यत् वर्षेषु सोमालियादेशस्य राजनैतिकसंक्रमणं निरन्तरं उन्नतं भवति तथा च राष्ट्रियशासनस्य उन्नतिः निरन्तरं भवति सोमालियादेशे संयुक्तराष्ट्रसहायतामिशनेन (unsom) अस्य प्रयोजनाय बहु कार्यं कृतम्। सोमाली-सर्वकारेण यून्सोम-सङ्घस्य संयुक्तराष्ट्रसङ्घस्य देशदले संक्रमणं कर्तुं बहुवारं आह्वानं कृतम्, अधुना एव सुरक्षापरिषदे द्विवर्षीयसंक्रमणयोजना प्रदत्ता अस्य आधारेण सुरक्षापरिषद् सोमालियादेशस्य राष्ट्रियविकासप्राथमिकतानां अनुरूपं यूएनएसओएम-सङ्घस्य जनादेशं समायोजयितुं सुव्यवस्थितं च कर्तव्यं यत् सुचारुतया व्यवस्थितं च संक्रमणं सुनिश्चितं भवति।

दाई बिंग् इत्यनेन उक्तं यत् चीनदेशः सोमालियादेशस्य शान्तिविकासप्रक्रियायाः समर्थनं करोति, सोमालियादेशस्य स्वतन्त्रविकासस्य आतङ्कवादविरोधिनां स्थिरतानिर्वाहस्य च क्षमतां वर्धयितुं समर्थनं करोति, सोमालियादेशे अन्तर्राष्ट्रीयशान्तिरक्षणकार्यक्रमेषु समर्थनं निरन्तरं प्रदास्यति। चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं इच्छुकः अस्ति यत् सोमालियादेशस्य स्थायिशान्तिं स्थायिविकासं च प्राप्तुं निरन्तरं योगदानं दातुं शक्नोति। (उपरि)