समाचारं

अमेरिके हेलेन-तूफाने न्यूनातिन्यूनं १९१ जनाः मृताः ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, अक्टोबर् ३ (रिपोर्टरः गाओ शान्) विगतदिनेषु दक्षिणपूर्वदिशि अमेरिकादेशस्य अनेकेषु राज्येषु हेलेन-तूफानेन मृतानां संख्या निरन्तरं वर्धते। अमेरिकीमाध्यमानां तथ्याङ्काः दर्शयन्ति यत् तृतीयस्थानीयसमयस्य प्रातः यावत् न्यूनातिन्यूनं १९१ जनाः मृताः, शतशः जनाः अद्यापि अदृश्याः सन्ति ।

सीएनएन-अनुसारं उत्तरकैरोलिना-देशः अद्यावधि सर्वाधिकं प्रभावितः क्षेत्रः अस्ति, यत्र ९५ जनाः मृताः । दक्षिणकैरोलिनादेशे ३९, जॉर्जियादेशे २५ जनाः मृताः । तदतिरिक्तं फ्लोरिडा-नगरे १९, टेनेसी-नगरे ११, वर्जिनिया-देशे च द्वौ जनाः मृताः । २००५ तमे वर्षे कट्रीना-तूफानस्य अनन्तरं हेलेना-महाद्वीपे अमेरिका-महाद्वीपे सर्वाधिकं घातकं तूफानं जातम् ।

अमेरिकीराष्ट्रपतिः बाइडेन् द्वितीयदिनाङ्के दक्षिणकैरोलिना-उत्तरकैरोलिना-देशयोः भ्रमणं कृत्वा आपदास्थितेः निरीक्षणं कृतवान् तथा च आपदानिवारणे पुनर्निर्माणे च सहायतार्थं उत्तरकैरोलिनादेशं प्रति १,००० यावत् अमेरिकीसैनिकाः प्रेषयितुं स्वस्य अनुमोदनं घोषितवान्

डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः उपराष्ट्रपतिः च हैरिस् द्वितीयदिने आपदास्थितेः निरीक्षणार्थं जॉर्जियादेशं गतः। रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः द्वौ दिवसौ पूर्वं जॉर्जिया-आपदाक्षेत्रं गतः आसीत् । नवम्बरमासस्य अमेरिकीनिर्वाचने जॉर्जिया-उत्तर-कैरोलिना-देशौ द्वौ अपि प्रमुखौ स्विंग्-राज्यौ स्तः ।

आपत्कालीनकर्मचारिणः आपदाक्षेत्रे अन्वेषणं, उद्धारं, आपदापश्चात् पुनर्प्राप्तिप्रयासान् वर्धयन्ति। अमेरिकी-शक्ति-निरीक्षण-जालस्थलस्य आँकडानां द्वारेण ज्ञातं यत् द्वितीय-दिनाङ्कस्य सायं यावत् १० लक्ष-अधिकाः व्यक्तिगत-निगम-उपयोक्तारः अद्यापि विद्युत्-रहिताः आसन्

२६ सितम्बर् दिनाङ्के स्थानीयसमये "हेलेनी" अमेरिकादेशस्य फ्लोरिडा-नगरे अवतरत्, ततः जॉर्जिया, दक्षिणकैरोलिना, उत्तरकैरोलिना, टेनेसी इत्यादिषु स्थानेषु गतः सप्तराज्येषु आपत्कालः प्रविष्टः