समाचारं

लीबियादेशस्य पूर्वसर्वकारः तैलक्षेत्राणि, तस्य नियन्त्रणे स्थितानि बन्दरगाहानि पुनः उद्घाटयति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ट्यूनीशिया, ३ अक्टोबर (रिपोर्टर पान क्षियाओजिंग) लीबियादेशस्य बेन्गाजीतः समाचारः : लीबियासङ्घर्षे पक्षद्वयेन केन्द्रीयबैङ्कसंकटस्य समाप्त्यर्थं सम्झौते हस्ताक्षरं कृत्वा केन्द्रीयबैङ्कप्रबन्धनस्य पुनः नियुक्तेः अनन्तरं सर्वकारेण नियुक्तः... लीबियादेशस्य राष्ट्रियकाङ्ग्रेसेन तृतीये दिनाङ्के एकं वक्तव्यं जारीकृत्य स्वस्य तैलक्षेत्राणि बन्दरगाहानि च पुनः उद्घाटितानि।

तैलक्षेत्रेषु, बन्दरगाहेषु, तैलसुविधासु च अप्रत्याशितबलस्य स्थितिं हृत्वा तैलस्य उत्पादनं निर्यातं च पुनः आरभ्यत इति वयं घोषयामः इति वक्तव्ये उक्तम्।

लीबियादेशे संयुक्तराष्ट्रसङ्घस्य समर्थनमिशनेन चालितेन २६ सितम्बर् दिनाङ्के लीबियासङ्घर्षस्य उभयपक्षस्य प्रतिनिधित्वं कृत्वा राष्ट्रिय सर्वोच्चपरिषद्, राष्ट्रियकाङ्ग्रेसेन च लीबियादेशस्य राजधानी त्रिपोलीनगरे लीबियादेशस्य केन्द्रीयबैङ्कसंकटस्य समाप्त्यर्थं सम्झौते हस्ताक्षरं कृतम् सम्झौतेः अनुसारं राष्ट्रियकाङ्ग्रेसः सम्झौते हस्ताक्षरस्य एकसप्ताहस्य अन्तः नूतनं केन्द्रीयबैङ्कस्य राज्यपालं उपराज्यपालं च नियुक्तं करिष्यति, नूतनराज्यपालस्य नियुक्तेः सप्ताहद्वयस्य अन्तः केन्द्रीयबैङ्कस्य संचालकमण्डलस्य नियुक्तिं करिष्यति च।

पश्चिमं नियन्त्रयति लीबियाराष्ट्रपतिपरिषद् अगस्तमासस्य १२ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत्र लीबियादेशस्य केन्द्रीयबैङ्कस्य गवर्नर् इत्यस्य स्थाने अन्यस्य स्थापनस्य घोषणा कृता राष्ट्रियसभा अस्य निर्णयस्य विरोधं कृतवती यत् एतत् कदमः राष्ट्रपतिपरिषदः जनादेशात् परं गतः इति। राष्ट्रियकाङ्ग्रेसेन नियुक्तः प्रधानमन्त्री ओसामा हमदः तस्मिन् एव मासे २६ दिनाङ्के वक्तव्यं प्रकाशितवान् यत् सर्वकारस्य नियन्त्रणे सर्वेषु तैलक्षेत्रेषु बन्दरगाहेषु च अप्रत्याशितबलस्य सामनां कृत्वा तैलस्य उत्पादनं निर्यातं च स्थगितम् इति घोषितम्।

२०११ तमे वर्षे गद्दाफी-शासनस्य पतनस्य अनन्तरं लीबियादेशे अशान्तिः वर्तते । संयुक्तराष्ट्रसङ्घेन मान्यताप्राप्तः राष्ट्रियएकतायाः सर्वकारः, तस्य समर्थनं कुर्वन्तः सशस्त्रसेनाः च पश्चिमस्य भागान् नियन्त्रयन्ति, यदा तु "राष्ट्रीयसेना" इत्यनेन सह मित्रतां कृत्वा राष्ट्रियकाङ्ग्रेसः पूर्वस्य दक्षिणस्य च अधिकांशं भागं नियन्त्रयति

लीबियादेशस्य राष्ट्रियपुनर्निर्माणस्य जनानां आजीविकायाः ​​सुधारस्य च कृते तैलं आयस्य महत्त्वपूर्णः स्रोतः अस्ति । वर्षेषु प्रचलति युद्धं विभाजनं च देशस्य तैलस्य उत्पादनं निर्यातं च भृशं प्रभावितं कृतवान् । (उपरि)