2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने रेलयानयात्रिकाणां संख्या २१.४४८ मिलियनं यावत् अभवत्, येन एकदिवसीयः अभिलेखः उच्चतमः अभवत् । अवकाशदिनात् आरभ्य अनेकस्थानेषु यात्रीरेलयानानि प्रक्षेपितानि, लोकप्रियरेखासु "रात्रौ उच्चवेगयुक्तानि रेलयानानि" अपि प्रक्षेपितानि । अतः केचन नेटिजनाः अवदन् यत् यतः यात्रिकाणां प्रवाहः निरन्तरं वर्धते, तस्मात् अधिकानि रात्रौ उच्चवेगयुक्तानि रेलयानानि किमर्थं न उद्घाटयन्ति? एतेन प्रश्नेन सह संवाददाता उत्तरं अन्वेष्टुं रेलयानयानस्य अग्रपङ्क्तौ अगच्छत्।
तथाकथिताः रात्रौ उच्चवेगयुक्ताः रेलयानाः उच्चवेगयुक्ताः रेलयानाः सन्ति ये प्रतिदिनं प्रातः ० तः ४ वादनपर्यन्तं गच्छन्ति । सामान्यपरिस्थितौ अस्मिन् काले उच्चगतिरेलयानानां निरीक्षणं परिपालनं च करणीयम् । यथा कारस्य नियमितरूपेण परिपालनस्य आवश्यकता भवति, तथैव उच्चगतिरेलरेलयानं एकदिनं यावत् चालितस्य अनन्तरं परदिने सुरक्षितसञ्चालनं सुनिश्चित्य ईएमयू, रेखाः, भोजनालयः इत्यादीनां उपकरणानां निरीक्षणं, परिपालनं च करणीयम्
प्रत्येकं "रात्रौ उच्चगतिरेलयानम्" आरभ्यतुं पूर्वं परिवहन, प्रेषण-यात्रीपरिवहनविभागैः परिवहनयोजनायाः आधारेण तथा उपकरणस्य स्थितिः, मौसमपरिवर्तनानि इत्यादीनां परिस्थितीनां व्यापकविचारः च आधारितं "रात्रौ उच्चगतिरेलयानम्" परिचालनयोजनायाः अध्ययनं कृत्वा निर्माणं कर्तव्यम् .
वुहान उच्चगतिरेलस्थानकसुरक्षाउत्पादनकमाण्डकेन्द्रस्य उपनिदेशकः हू दाओलोङ्गः : १.अस्माभिः यात्रिकयात्रायाः माङ्गल्यं, उपकरणानां सुविधानां च अनुरक्षणं, ईएमयू-उपकरणस्य कारोबारः, तथा च द्वयोः अन्तयोः सार्वजनिकयानसंयोजनानि इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः, तथा च तर्कसंगतरूपेण रात्रौ उच्चगतिरेलं योजयितव्यम्।
यदा "रात्रौ उच्चगतिरेलः" प्रचलति तथापि निर्धारितरेलयानानां क्रमबद्धसञ्चालनं सुनिश्चितं कर्तुं अपि आवश्यकम् अतः विभिन्नस्थानानां वर्तमान अवकाशपरिवहनयोजनाभ्यः न्याय्यः "रात्रौ उच्चगतिरेल" परिचालनस्य अनुपातः अस्ति not large.राष्ट्रीयरेलवे वुहान ब्यूरो अवकाशदिनेषु यात्रिकाणां संख्यां वर्धयति, यत्र २३४ रात्रौ उच्चगतिरेलयानानि सन्ति, येषु १५% तः न्यूनाः सन्ति ।
चीनरेलमार्गस्य वुहानब्यूरो इत्यस्य प्रेषणकार्यालयस्य उपनिदेशकः याङ्गली : १.परिवहनप्रक्रियायाः कालखण्डे सर्वेषु स्तरेषु अस्माकं सुरक्षाकमाण्डकेन्द्राणि २४ घण्टानि कार्यरताः सन्ति, तथा च उच्चगतिरेलईएमयू, रेखाः अन्ये च उपकरणानां तकनीकीस्थितेः वास्तविकसमयनिरीक्षणं कर्तुं दूरस्थनिरीक्षणसाधनानाम् उपयोगं कुर्वन्ति, तथैव प्रत्येकस्य रेखायाः संचालनस्य स्थितिः व्यावसायिकमेरुदण्डदलानि निरीक्षणार्थं नियन्त्रणार्थं च परिवहनस्य अग्रपङ्क्तौ गभीरं गच्छन्ति, प्रत्येकस्य "रात्रौ उच्चगतियानस्य" सुरक्षितसञ्चालनं सुनिश्चित्य सर्वप्रयत्नाः कुर्वन्ति
(स्रोतः सीसीटीवी न्यूजः)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।