समाचारं

अस्मिन् अवकाशकाले सर्वाधिकं उष्णं स्थानं कुत्र अस्ति ? कः उद्योगः सर्वाधिकं व्यस्तः अस्ति ?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिवसयात्रायाः लोकप्रियता अद्यापि वर्तते
राष्ट्रदिवसस्य अवकाशस्य तृतीये दिने देशे सर्वत्र परिवहनं उच्चस्तरेन प्रचलति स्म ।
राष्ट्रियरेलमार्गे १७.३ मिलियनं यात्रिकाः गमिष्यन्ति इति अपेक्षा अस्ति, ८५२ अतिरिक्तयात्रीयानानां व्यवस्था अपि कृता अस्ति । तस्मिन् दिने ९:०० वादनपर्यन्तं रेलवे १२३०६ इत्यनेन स्वर्णसप्ताहस्य परिवहनकाले कुलम् १३१ मिलियनं टिकटं विक्रीतम् आसीत् ।
देशस्य अधिकांशभागेषु मौसमः उत्तमः अस्ति, राजमार्गयानयानयानम् अपि अधिकं वर्तते । बीजिंग, निङ्गबो, चोङ्गकिङ्ग्, शाङ्घाई, वुक्सी इत्यादीनां नगरानां परितः मार्गजालेषु यातायातस्य अत्यधिकदबावः अस्ति । भीडप्रवणस्य द्रुतमार्गस्य मन्दगतिखण्डाः बीजिंग-तिब्बत-द्रुतमार्गस्य बीजिंग-खण्डे, बीजिंग-शंघाई-द्रुतमार्गस्य ताइझोउ-खण्डे, निङ्गबो-डोङ्ग्वान्-द्रुतमार्गस्य निङ्गबो-खण्डे च केन्द्रीकृताः भविष्यन्ति इति अपेक्षा अस्ति
नागरिकविमाननस्य दृष्ट्या तस्मिन् दिने राष्ट्रव्यापिरूपेण नागरिकविमानयानेन २२२ लक्षं यात्रिकाः प्रेषिताः भविष्यन्ति, १७,५४८ विमानयानानां गारण्टी च भविष्यति इति अपेक्षा अस्ति
चलचित्रस्य बक्स् आफिसः १ अरब युआन् अतिक्रान्तवान्
बीकन प्रोफेशनल् एडिशन इत्यस्य अनुसारं अक्टोबर् ३ दिनाङ्के ८:०६ वादनपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य सत्रे (प्रदर्शनानि पूर्वविक्रयणं च सहितम्) नूतनानां चलच्चित्रेषु बक्स् आफिस १ अरब युआन् अतिक्रान्तम्! "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्", "७४९ ब्यूरो", "रोड् टु फायर" च सम्प्रति बक्स् आफिस-मध्ये शीर्षत्रयेषु सन्ति ।
राष्ट्रदिवसस्य प्रथमदिने बक्स् आफिसः ४९४ मिलियन युआन् अतिक्रान्तवान्! अस्मिन् वर्षे मे-मासस्य प्रथमदिनस्य पञ्चमासाभ्यन्तरे एकदिवसीय-बक्स्-ऑफिसः पुनः ४० कोटि-युआन्-रूप्यकाणि अतिक्रान्तवान्, गतवर्षस्य राष्ट्रियदिवसस्य प्रथमदिने ४३ कोटि-युआन्-रूप्यकाणि अतिक्रान्तवान्, चलच्चित्रे च राष्ट्रियदिवसस्य बक्स्-ऑफिस-सूचौ शीर्षचतुर्णां मध्ये प्रविष्टवान् इतिहास। एकस्मिन् दिने आगन्तुकानां कुलसंख्या ११.४६ मिलियनं, कुलप्रदर्शनानां संख्या ४६४,००० च आसीत्, येन चीनीयचलच्चित्र-इतिहासस्य राष्ट्रियदिवसस्य प्रदर्शनस्य नूतनः अभिलेखः स्थापितः
उष्णघटभोजनागाराः, दुग्धचायस्य दुकानानि च प्रफुल्लिताः सन्ति
राष्ट्रदिवसस्य अवकाशकाले भोजन-उद्योगः पूर्णतया प्रचलति स्म, जन-उपभोगस्य उत्साहः अपि अधिकः आसीत् । अक्टोबर्-मासस्य प्रथमे दिने देशे सर्वत्र एकस्मिन् हॉट्-पोट्-शृङ्खला-भण्डारे कुलम् १९ लक्षाधिकाः ग्राहकाः प्राप्ताः, यत् वर्षे वर्षे ५% अधिकाः वृद्धिः अभवत् ।
तस्मिन् दिने देशे सर्वत्र अनेकेषु भण्डारेषु कस्यचित् चायपेयस्य ब्राण्ड् इत्यस्य आदेशानां महती वृद्धिः अभवत्, केषुचित् भण्डारेषु अवकाशपूर्वविक्रयस्य तुलने विक्रयस्य महती वृद्धिः अभवत् शेन्झेन्, चेङ्गडु, ज़ियामेन्, हाङ्गझौ इत्यादिषु स्थानेषु भण्डारस्य प्रदर्शनं उत्साहवर्धकं भवति राष्ट्रियदिवसस्य यात्रा-उन्मादस्य कारणेन शेन्झेन्-विमानस्थानकस्य भण्डारः, हाङ्गझू-विमानस्थानकस्य भण्डारः च विक्रयस्य दृष्ट्या शीर्षदशभण्डारयोः मध्ये स्थानं प्राप्तवान्
“जियांग्शी हल-फ्राइ” लोकप्रियं भवति
"अवकाशः अस्ति, अतिथिनां संख्यायां महती वृद्धिः अभवत्, अवकाशदिने च निजकक्ष्याः बुकाः कृताः सन्ति।" , पत्रकारैः उक्तवान् यत् राष्ट्रियदिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं तस्य लघु तलनस्य दुकानं the turnover is several thousand yuan.
अस्मिन् वर्षे "जियांग्सी जिओचाओ" लोकप्रियतां निरन्तरं प्राप्नोति, विशेषतः जियांगसु, झेजियांग, शङ्घाई च केषुचित् नगरेषु "जिआङ्गक्सी जिओचाओ" ग्राहकानाम् मध्ये अतीव लोकप्रियः अस्ति, तथा च तत्सम्बद्धविषयाणां चर्चा बहुधा भवति, ऑनलाइन-मञ्चेषु च प्रसारिता भवति "जियांग्क्सी जिओ चाओ" स्वादं योजयितुं हलचल-तण्डुलं भवति तथा च भोजनार्थिनः स्वागतार्थं "घटस्वादेन" परिपूर्णं भवति यत् ते स्वभोजनस्य आनन्दं लभन्ते ।
अनेके दृश्यस्थानानि "क्राउड् मोड्" इति प्रविष्टानि सन्ति ।
ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने घरेलुदृश्यस्थानानां टिकटस्य आदेशः वर्षे वर्षे ३७% वर्धितः, अनेकेषु स्थानेषु दर्शनीयस्थलानां टिकटं विक्रीतम् b&b बुकिंग् वर्षे वर्षे ५५% वर्धितम् ।
राष्ट्रियदिवसस्य अवकाशस्य प्रथमदिने बीजिंगस्य ११ नगरपालिकानिकुञ्जेषु चीनीयउद्यानसङ्ग्रहालये च कुलम् ३९०,००० तः अधिकाः पर्यटकाः प्राप्ताः, येन वर्षे वर्षे २७% वृद्धिः अभवत् शीर्षत्रय पर्यटनस्थलानि सन्ति ग्रीष्मकालीनप्रासादः, स्वर्गस्य मन्दिरं उद्यानं, बेइहाई उद्यानं च ।
विश्वस्य लोकप्रियसङ्ग्रहालयस्य टिकटं “कठिनं प्राप्तुं शक्यते”: अक्टोबर् २ दिनाङ्के ००:४० वादनपर्यन्तं ७ अक्टोबर् दिनाङ्के प्रातःकाले पैलेस संग्रहालयस्य टिकटम् अपि पूर्णतया बुकं कृतम् अस्ति; बुक् कृतम् अक्टोबर् ७ दिनाङ्कस्य टिकटं पूर्णतया बुकं कृतम् अस्ति; booked संग्रहालये आरक्षणार्थं उपलब्धाः सर्वे टिकटाः ये ३ दिवसपूर्वं आरक्षिताः सन्ति, तानि अपि पूर्णतया बुकं भवन्ति।
"प्रान्तं गमनम्" इति नूतना प्रवृत्तिः अभवत्
निम्नस्तरीय-आलाप-पर्यटनस्थलेषु महती वृद्धि-क्षमता वर्तते, अधिकाधिकाः जनाः च अस्य काउण्टी-नगरं गच्छन्ति । जिउझैगौ, अञ्जी, शाङ्ग्री-ला, पिंगटन, दुजियाङ्ग्यान्, जिंगहोङ्ग इत्यादयः काउण्टी-स्तरीयाः नगराणि च काउण्टी-नगराणि च सर्वेषां प्रथमदिने क्रमशः १०९%, ८६%, ७४%, ६७%, ५१%, ५०% च आदेशवृद्धिः प्राप्ता राष्ट्रीय दिवस।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले “निधिनिचे नगराणि” युवानां कृते जनसमूहं परिहरितुं विनोदं च कर्तुं विकल्पः अभवत् । गन्तव्यस्थानानां दृष्ट्या हुलुन्बुइर्, गन्झौ, वुहु, ल्हासा, रिझाओ च राष्ट्रियदिवसस्य समये मेइटुआन् विमानस्य बुकिंग् कृते शीर्षपञ्च निधिनगराणि सन्ति तस्मिन् एव काले बहवः जनाः "स्वगृहनगरं पुनः ज्ञातुं" स्वगृहनगरं प्रति प्रत्यागन्तुं चयनं कुर्वन्ति, "स्वगृहनगरं प्रति प्रत्यागमनम्" च प्रवृत्तिः अभवत्, निम्नस्तरीयनगरेषु, काउण्टीषु च पर्यटनस्य लोकप्रियता निरन्तरं वर्धमाना अस्ति
ग्रामीणभ्रमणं, प्राचीननगरभ्रमणं च पर्यटकानाम् आकर्षणं करोति
संस्कृतिपर्यटनमन्त्रालयस्य समाचारानुसारम् अस्मिन् राष्ट्रियदिवसस्य अवकाशे ग्राम्यभ्रमणं प्राचीननगरभ्रमणं च उष्णस्थानं जातम् पर्यटकानां कृते विमर्शपूर्णसांस्कृतिकानुभवं प्रदातुं देशे सर्वत्र अमूर्तसांस्कृतिकविरासतां विषये अनेकाः क्रियाकलापाः आयोजिताः सन्ति ।
जियाङ्गसुनगरस्य लियङ्ग्, यान्चेङ्ग् इत्यादिषु स्थानेषु अवकाशदिनेषु बहवः पर्यटकाः अत्र आगच्छन्ति, तेषां सुन्दरं गोपालनदृश्यानां विशेषकृषिपदार्थानां च कारणेन अद्वितीयं "ग्राममनोहरं" अनुभवितुं
लियङ्ग-नगरस्य बैजियाटाङ्ग-ग्रामे नित्यं अवकाश-कार्यक्रमाः सन्ति । प्रातःकाले आगन्तुकाः प्रातःकाले चायविपण्यं गत्वा वाष्पयुक्तं विशेषं प्रातःभोजनं कर्तुं शक्नुवन्ति । दिने ग्रामस्य "सप्ततारकचूल्हो" "प्राचीनमञ्चः" इत्यादयः मञ्चाः पर्यटकानां कृते उद्घाटिताः सन्ति, पारम्परिकप्रदर्शनानि च क्रमेण क्रियन्ते प्रदर्शनं द्रष्टुं अतिरिक्तं बक-बक-ग्रहणं, अल्पाका-भोजनं च इत्यादीनि रोचकाः कृषिकार्यक्रमाः अपि बालकान् हसन्ति स्म राष्ट्रदिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं बैजियाताङ्गग्रामे २८,००० पर्यटकाः आगताः आसन् ।
(व्यापकस्रोताः : cctv news, cctv, the paper, china news network इत्यादयः)
----------------------------
श्रमिक दैनिकग्राहक [अंशकालिककार्यस्य विषये नवीनाः विषयाः] सं० १०४७सम्भावयति
पूर्वलेखाः : १.
अवकाशदिनेषु यातायातस्य स्थितिः कथं भवति?
शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च अवकाशदिनात् पूर्वं आधिकारिकतया घोषितवन्तः यत् प्रथमस्तरीयनगराणि स्वस्य आवासक्रयणप्रतिबन्धनीतिषु समायोजनं करिष्यन्ति!
राष्ट्रदिवसस्य अवकाशे १.९ अर्बं जनाः मार्गे भविष्यन्ति इति अपेक्षा अस्ति! यदि भवान् अतिरिक्तसमयं कार्यं करोति तर्हि निर्गतस्य "लाललिफाफस्य" उपयोगः अतिरिक्तसमयवेतनस्य प्रतिपूर्तिं कर्तुं न भविष्यति ।
यदि ते कम्पनीयां iphones आनयन्ति तर्हि कर्मचारी निष्कासिताः भविष्यन्ति वा? विचित्रविनियमाः क्रमेण उद्भवन्ति
रिपोर्टर-अनुभवः : कूरियर-बालकस्य साधारणः किन्तु चुनौतीपूर्णः दिवसः
प्रतिवेदन/प्रतिक्रिया