समाचारं

लज्जा : पूर्वोत्तरसेनावायुसेना यत् १८ सेप्टेम्बर् दिनाङ्के नष्टम् अभवत् तत् कियत् शक्तिशाली आसीत् ?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९३१ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्के जापानी-क्वाण्टुङ्ग-सेना केवलं असन्तुष्ट-विभागेन पूर्वोत्तर-सेनायाः उपरि आकस्मिक-आक्रमणं कृतवती । चियाङ्ग काई-शेक्, झाङ्ग ज़ुएलियाङ्ग च सूर्यात् भीताः आस्ताम्, तेभ्यः पूर्वोत्तरसेनायाः सैनिकानाम् अपि पृष्टं यत् ते "प्रतियुद्धं न कुर्वन्तु। सर्वे स्थित्वा म्रियन्ते, देशस्य कृते बलिदानं कुर्वन्तु! ईशान्यप्रान्तत्रयं विद्युत्वेगेन पतितम्, वशीकृतदेशस्य दासाः च ३० मिलियनं देशवासिनः अभवन् । ईशान्यसेनायाः बहूनां आयुधसामग्रीणां अपि जापानीसेना जप्तवती ।

अत्र सर्वाधिकं दुःखं पूर्वोत्तरसेनायाः वायुसेना अस्ति । युद्धनायक-सङ्घर्षस्य युगे एतत् बलिष्ठतमं वायुसेना अस्ति ।

झाङ्ग ज़ुओलिन् पूर्वोत्तरसेनायाः संस्थापकः आसीत्, परन्तु पूर्वोत्तरप्रान्तत्रयस्य निर्माणस्य स्वकीयाः विशिष्टाः विशेषताः अवश्यमेव आसन् । पूर्वोत्तरप्रान्तत्रयं देशे स्वस्य आधिपत्यस्य आधाररूपेण निर्मातुं डाकूपृष्ठभूमियुक्तः अयं निरक्षरः शिक्षायाः, उद्योगस्य, आधुनिकप्रौद्योगिक्याः च महत्त्वं दत्तवान्

१९१७ तमे वर्षे दुआन् किरुई इत्यनेन झाङ्ग क्सुन इत्यस्य वेणीकृतसेनायाः विरुद्धं धर्मयुद्धं कृत्वा बमप्रहाराय, बम्बं पातुं च अनेकानि विमानानि प्रेषितानि यद्यपि वेणीकृतानि सेना भयभीताः अभवन्, यः पार्श्वेतः पश्यन् आसीत्, सः अतीव विकीर्णः आसीत् ईर्ष्यालुः । १९२० तमे वर्षे झीली-अन्हुई-युद्धस्य समये झीली-गुटस्य झाङ्ग-जुओलिन्-इत्यनेन अन्हुई-गुटस्य दुआन् किरुई-इत्यस्य पराजयार्थं झीली-गुटस्य काओ-कुन्-वू-पेइफु-योः सहायतां कृत्वा, दुआन्-किरुइ-इत्यस्य अष्ट-विमानानाम् आक्रमणस्य अवसरं स्वीकृत्य, विमाननविभागस्य स्थापना च कृता पूर्वप्रान्तत्रयस्य । १९२२ तमे वर्षे झाङ्ग ज़ुओलिन् इत्यनेन काओ कुन्, वु पेइफु इत्यनेन सह प्रथमं झीली-फेङ्ग्टियन-युद्धं कृतम् झीलीसेनाविमानेन समीपं गत्वा बम्बं पातयित्वा पतनम् अभवत् । अतः झाङ्ग ज़ुओलिन् इत्यनेन शक्तिशालिनः वायुसेनायाः निर्माणस्य निर्णयः कृतः ।

१९२३ तमे वर्षे झाङ्ग ज़ुओलिन् इत्यनेन झाङ्ग ज़ुएलियाङ्ग इत्यस्य नियुक्तिः कृता यत् सः त्रिषु पूर्वोत्तरप्रान्तेषु विमाननविभागस्य निदेशकरूपेण एकत्रैव कार्यं कर्तुं शक्नोति, ततः पूर्वोत्तरप्रान्तत्रयस्य विमाननविद्यालयस्य स्थापनां कृतवान्, यत्र झाङ्ग ज़ुएलियाङ्गः प्रधानाध्यापकः आसीत् कॉर्पोरल झाङ्ग ज़ुएलियाङ्ग् इत्यनेन फेङ्ग योङ्ग्, वान क्षियान्झाङ्ग इत्यादीन् व्यावसायिकान् अपि च जापानी-रूसी-परामर्शदातृन् आमन्त्रितवान्, अपि च विदेशेषु अध्ययनार्थं बहूनां युवानां प्रेषणं कृतवान् झाङ्ग ज़ुएलियाङ्गः स्वयमेव कठिनतया अध्ययनं कृतवान्, शीघ्रमेव उड्डयनकौशलं च निपुणः अभवत् ।

(झाङ्ग ज़ुएलियाङ्ग इत्यनेन फ्रान्सदेशे अध्ययनं कुर्वन्तः विमानचालकाः प्रेषिताः)

(झाङ्ग ज़ुएलियाङ्गः विमानं उड्डीयते)

झाङ्ग ज़ुएलियाङ्ग इत्यस्य परिश्रमपूर्णप्रबन्धने फेङ्गटियन-वायुसेना अधिकाधिकं शक्तिशालिनी अभवत् । १९२४ तमे वर्षे द्वितीये झिली-फेङ्गटियन-युद्धे फेङ्गटियन-वायुसेना वायु-आधिपत्यं गृहीत्वा पूर्व-अपमानं प्रक्षालितवती । १९२५ तमे वर्षे विमाननविद्यालयात् ६० तः अधिकानां छात्राणां प्रथमः समूहः स्नातकपदवीं प्राप्तवान् अस्मिन् समये फेङ्गजुन् इत्यस्य स्वामित्वं पूर्वमेव ५० तः अधिकानि विमानानि आसन्, अपितु तस्य स्वकीयं विमानस्थानकं, भूमौ निबन्धनं, उपकरणानि, अपि आसन् । कारखानानि, प्रशिक्षणसंस्थाः इत्यादयः प्रौढः आसीत् । फेङ्गजुन् इत्यनेन स्वकीयं विमानम् अपि निर्मितम्, यत्र द्विपक्षीयं लियाओ एफ१ युद्धविमानं, लियाओ एफएचएल दीर्घदूरपर्यन्तं बम्बविमानं यत् चत्वारि विमानबम्बानि वहितुं शक्नोति, द्विपीठयुक्तं मध्यमबम्बविमानं "लियाओ एच्१" च सन्ति

१९२६ तमे वर्षे गुआङ्गडोङ्ग-क्रान्तिकारिशासनेन स्वस्य उत्तर-अभियानस्य आरम्भः कृतः, उत्तर-युद्धनायकाः फेङ्ग-युक्सियाङ्ग्, यान् क्षिशान् इत्यादयः अपि उत्तर-अभियानस्य प्रतिक्रियाम् अददुः । फेङ्गटियन-वायुसेना बहुधा युद्धं गच्छति स्म, फेङ्ग्, यान् इत्यादीनां सैनिकानाम् विरुद्धं युद्धं करोति स्म, हेनान्-नगरे क्षेत्रं ग्रहीतुं सैनिकाः अपि प्रेषयति स्म, यत् अत्यन्तं श्रेयस्करम् आसीत्

१९२८ तमे वर्षे राष्ट्रियक्रान्तिकारिसेनायाः द्वितीयउत्तर-अभियानस्य समये उत्तर-चीने झाङ्ग-जुओलिन्-इत्यस्य वधः जातः, ततः फेङ्गजुन्-इत्यस्य नाम पूर्वोत्तर-सेना इति अभवत् । १९२९ तमे वर्षे पूर्वमार्गघटनायां पूर्वोत्तरसेनायाः विमानाः सोवियतवायुसेनायाः सह युद्धं कृत्वा सोवियतविमानद्वयं पातयन्ति स्म । परन्तु अन्ते तेषां संख्या अतिक्रान्ताः, वायुनियन्त्रणं कर्तुं असमर्थाः च आसन् ।

एतेन एव पराजयेन झाङ्ग ज़ुएलियाङ्ग इत्यनेन पूर्वोत्तरसेनायाः वायुसेनायाः विश्वस्य शक्तिशालिनः देशानां च मध्ये अन्तरं अपि दृष्टम् अतः सः वायुसेनायाः बलं सुदृढं कर्तुं उन्नतविमानानि अपि क्रीतवान् । १९३१ तमे वर्षे पूर्वोत्तरसेनायाः प्रायः ३०० नवीनपुराणविमानानि आसन्, येषु युद्धविमानानि, बम्बविमानानि, टोहीविमानानि, प्रशिक्षणविमानानि, समुद्रीविमानानि, झेनहाई-समुद्रविमानवाहकानि च आसन्

१९३१ तमे वर्षे जुलैमासे शि यूसान् फेङ्ग युक्सियाङ्ग्, यान् क्षिशान् इत्येतयोः समर्थनेन चियाङ्ग काई-शेक्, झाङ्ग् इत्येतयोः विरुद्धं अभियानं प्रारब्धवान् । झाङ्ग ज़ुएलियाङ्ग् इत्यनेन मित्रत्रयसमूहेषु बमप्रहारार्थं २० अधिकानि विमानानि प्रेषितानि । शि यूसनस्य मुख्याधिकारी ताङ्ग बङ्गझी स्मरणं कृतवान् यत् "तस्मिन् समये पूर्वोत्तरसेनायाः विमानानि अपि युद्धे भागं गृहीतवन्तः, अस्माकं सेनायाः बमप्रहारार्थं न्यून-उच्चतायां उड्डीयन्ते स्म । अस्माकं सेनायाः एकः मोर्टार-कम्पनी आसीत् या विमानेन विस्फोटिता आसीत्, येन कारणम् अभवत् all casualties in personnel, mules, horses." "चीनगणराज्ये युद्धनायकानां सेनायाः मर्दनार्थं वायुसेनायाः अवलम्बनस्य एतत् दुर्लभं उदाहरणम् अस्ति।

परन्तु पूर्वोत्तरसेनावायुसेनायाः अन्तिमः वैभवः अपि एषः एव आसीत् ।

शि यूसनस्य बमप्रहारात् एकमासपूर्वं जापानीगुप्तचरः नाकामुरा सेण्टारो इत्यादयः पूर्वोत्तरसेनायाः गृहीताः वधं च कृतवन्तः जापानदेशः पूर्वोत्तरचीनदेशस्य आक्रमणं प्रेरयितुं अवसरं स्वीकृतवान् १५ सेप्टेम्बर् दिनाङ्के जापानीसेना सैनिकप्रेषणस्य सज्जतां कुर्वती इति वार्ता प्रसृता । "युवा मार्शलस्य शिष्यः" इति नाम्ना ईशान्यवायुसेना आक्रोशेन परिपूर्णा अभवत्, जापानीसेनायाः बमप्रहारार्थं विमानानि प्रेषयितुं आग्रहं कृतवती । ईशान्यवायुसेनायाः सेनापतिः चेन् हैहुआ पेकिङ्ग्-नगरे झाङ्ग-क्सुएलियाङ्ग-इत्येतत् निर्देशान् प्राप्तुं आहूतवान्, परन्तु झाङ्ग-क्स्युएलियाङ्ग-इत्यनेन आदेशः दत्तः यत् "सर्व-वायुसेना-अधिकारिणः सैनिकाः च प्राधिकरणं विना कार्यं कर्तुं न अर्हन्ति" इति

१८ सेप्टेम्बर्-मासस्य रात्रौ जापानीसेना बेइडा-शिबिरे आक्रमणं कृतवती । पूर्वोत्तरसीमारक्षाबलस्य कार्यवाहकः मुख्यसेनापतिः रोङ्ग जेन् इत्यनेन अपि आदेशः जारीकृतः यत् "जापानीसैनिकाः उपद्रवं कुर्वन्ति, तेषां प्रतिरोधस्य अनुमतिः नास्ति। यः कोऽपि आदेशान् अवज्ञाय उपद्रवं जनयति सः सैन्यकानूनानुसारं निबद्धः भविष्यति ." परेण दिने प्रातःकाले पूर्वोत्तरचीनविमानसेवायां १०० तः अधिकाः जापानीसैनिकाः प्रच्छन्नाः आसन् । ​​विद्यालयस्य जापानीप्रशिक्षकाणां नेतृत्वे ते शेन्याङ्गविमानस्थानकं आक्रमणं कृतवन्तः एतादृशस्य महत्त्वपूर्णस्य क्षेत्रस्य रक्षणं न भवति इति ज्ञात्वा ते आश्चर्यचकिताः अभवन् । अवश्यं रक्षकाः सन्ति चेदपि "प्रतिरोधः नास्ति" इति आदेशेन केवलं व्यर्थं मृत्यवे प्रतीक्षते एव । जापानी-आक्रमणकारिणः न केवलं विमानस्थानकस्य नियन्त्रणं कृतवन्तः, अपितु २६० विमानानि अपि जप्तवन्तः । तेषु ब्रिटिशनिर्मिताः विमेल्-बम्ब-विमानाः आसन् । फ्रांसदेशे निर्मिताः ब्रेगुएट्, बोटाई, गौडेलोन् च बमविमानाः, जर्मनीदेशे निर्मिताः जङ्कर्स् टोही बमविमानाः, जापानीदेशे निर्मिताः टाइप्-ए-युद्धविमानाः, टाइप्-८८ टोहीविमानाः च, तथैव ४० नवीनाः ये चेकोस्लोवाकिया-देशात् अन्येभ्यः देशेभ्यः अधुना एव आयाताः सन्ति, अधुना एव आयाताः सन्ति, सन्ति च अद्यापि विमानं न विमोचितं स्थापितं च।

(शेन्याङ्ग-विमानस्थानकस्य जापानीयानां कब्जाविषये प्रतिवेदनम्)

दुःखदं यत् चीनगणराज्यस्य एतत् विशालं अभिजातं च प्रथमवायुसेना केवलं शतेन जापानीयानां समुद्री-डाकुभिः एकं बम्बं न प्रहार्य गृहीतम् |.

भवन्तः अवश्यं ज्ञातव्यं यत् एतेषु शताधिकानि विमानानि युद्धयोग्यानि सन्ति यदि ते एकत्र आक्रमणं कर्तुं उड्डीयन्ते तर्हि शेन्याङ्ग-नगरस्य जापानीसेनायाः केवलं दशसहस्राणि सैनिकाः सन्ति, प्रभावी वायुरक्षायाः आयोजनं च कठिनं भवितुम् अर्हति यदा गुओ सोङ्गलिङ्ग् फेङ्ग् इत्यनेन सह युद्धं कृतवान् तदा झाङ्ग ज़ुएलियाङ्ग् इत्यनेन ज्ञातं यत् सः विमानं गुओ जुन् इत्यस्य हस्ते न पतितुं शीघ्रं निष्कासयितुं आदेशं दत्तवान् । इदानीं जापानी-आक्रमणकारिणां सम्मुखे न केवलं वायुसेना प्रतिरोधं कर्तुं न अनुमन्यते, अपितु स्थानान्तरणस्य, निवृत्तेः च व्यवस्था अपि न कृता, यत् वस्तुतः निराशाजनकम् अस्ति

१८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः अनन्तरं यद्यपि पूर्वोत्तरसेना उत्तरचीनदेशे अद्यापि क्षेत्रं धारयति स्म तथापि सा नष्टः श्वः जातः आसीत् । अवशिष्टानि कतिचन विमानानि, तथैव कब्जितक्षेत्रेभ्यः पलायिताः वायुसेनाकर्मचारिणः च शीघ्रमेव चियाङ्ग काई-शेक् केन्द्रीयसमित्या विलयः अभवन् झाङ्ग ज़ुएलियाङ्गस्य पितुः महती आशा आसीत्, परन्तु झाङ्ग ज़ुएलियाङ्ग् दशवर्षपर्यन्तं यत् अभिजातदलं चालितवान् आसीत् तत् अन्तर्धानं जातम् ।