समाचारं

सोवियतशीतयुद्धस्य "परमाणुतोपः" वस्तुतः स्वयमेव चालितः तोपः आसीत्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानव-इतिहासस्य अद्यावधि दीर्घतमं तोपं निःसंदेहं प्रसिद्धेन कनाडा-देशस्य तोप-निर्मातृणा डॉ. जेराल्ड् बुल-इत्यनेन डिजाइनं कृतं "बार्बाडोस्-तोपम्" अस्ति यद्यपि न तु अमेरिका-देशः न च सोवियत-सङ्घः अधिकतम-परिधि-युक्तस्य अस्य सुपर-तोपस्य आडम्बरं न गृहीतवान् ४,००० किलोमीटर् यावत् परन्तु शीतयुद्धकाले अमेरिकादेशः सोवियतसङ्घः च वस्तुतः अत्यन्तं शक्तिशालिनः असामान्यः च "परमाणुतोपाः" विकसितवन्तौ, अर्थात् सुपरतोपाः येषु परमाणुबम्बानां गोलाकाररूपेण उपयोगः कृतः परमाणुतोपानां विकासस्य दृष्ट्या सोवियतसङ्घः स्वस्य अद्वितीयं उग्रतायाः कारणात् अमेरिकादेशं बहु पृष्ठतः त्यक्तवान् यत् एतत् अभूतपूर्वं 406mm 2a3 परमाणुतोपः अस्ति।

१९५३ तमे वर्षे मे-मासस्य २५ दिनाङ्के अमेरिकादेशस्य नेवाडा-मरुभूमिस्थे एकः कवच-मेघः उच्चैः कोलाहलेन आकाशे उत्थितः । अमेरिकीसैन्यस्य २८० मि.मी.कैलिबर् m65 परमाणुतोपस्य प्रथमः परीक्षणप्रहारः अयं मानव-इतिहासस्य प्रथमः परमाणु-तोपः । १९५३ तमे वर्षे अमेरिका-सोवियत-सङ्घयोः बैलिस्टिक-क्षेपणास्त्राः अद्यापि विकास-पदे एव आसन्, उभयतः सर्वाणि युद्धविमानानि प्रोपेलर-युद्धविमानानि चिरकालात् निर्मूलितानि आसन्, परन्तु दीर्घदूर-बम्ब-विमानानि अद्यापि तस्य आधारेण एव आसन् the traditional b-29 propeller aircraft मुख्यतया शत्रुविरुद्धं द्रुतगतिना परमाणुप्रहारं प्राप्तुं अमेरिकीसैन्येन एकां परियोजनां स्थापितं, २८० मि.मी.कैलिबरस्य m65 परमाणुतोपं च विकसितम् । अचिरेण एव एषा विशालकाय तोपः पश्चिमजर्मनीदेशे स्थिता अमेरिकीसेनायाः कृते नियोजितः अमेरिकीसेनायाः एम६५ तोपखाना बटालियन-इकायिकासु संगठितः आसीत् प्रत्येकं बटालियनं २ एम६५ परमाणुतोपैः सुसज्जितम् आसीत् , यस्य ट्रैक्टर्-इत्यस्य उपयोगः तोप-वाहनार्थं भवति, ट्रकाः तु परमाणु-तोप-गोलानां, बन्दुक-दलस्य सर्वेषां कर्मचारिणां च परिवहनार्थं भवन्ति

सोवियतसङ्घः तत्क्षणमेव निश्चलतया उपविष्टुं न शक्तवान्, तत्क्षणमेव परमाणुतोपानां विकासाय स्वस्य विशालं सैन्यउद्योगव्यवस्थां संयोजितवान् अन्ते १९५७ तमे वर्षे स्वस्य इच्छां प्राप्य एतत् २ए३ "परमाणुतोपं" विश्वस्य सम्मुखं स्थापितवान्

सोवियतसङ्घस्य २ए३ परमाणुतोपः "स्टालिन् २" टङ्कस्य विस्तारितायाः संस्करणस्य उपयोगं करोति ७५० अश्वशक्तियुक्तं v-12 डीजलइञ्जिनम् । अस्य ४०६ मिमी. परन्तु लज्जाजनकं वस्तु अस्ति यत् यतः २ए३ इत्यनेन प्रयुक्तं तोपं मूलतः नौसेनायाः "सोवियत-वर्गस्य" युद्धपोतेषु उपयोगाय अभिप्रेतं ४०६ मि.मी.

परीक्षणकाले अपि ज्ञातं यत् कारस्य शरीरं विशालं प्रतिगमनबलं सहितुं न शक्नोति स्म, तदा प्रत्येकं संचरणं विदीर्णं भवति स्म, इञ्जिनं च क्षतिग्रस्तं भवति स्म . तथा च 2a3 परमाणुतोपस्य सर्वाधिकं लज्जा अस्ति यत् तस्य अधिकतमं व्याप्तिः 25.6 किलोमीटर् अस्ति, तथा च तया प्रक्षेपितानां परमाणुगोलानां वधत्रिज्या 27 किलोमीटर् अस्ति! अन्येषु शब्देषु, एकदा एतत् बन्दुकं प्रज्वलति चेत्, बन्दुकदलः एव अवश्यमेव म्रियते, यतः परमाणुविस्फोटस्य आघाततरङ्गेन चॅसिस् प्रत्यक्षतया विदीर्णः भविष्यति, येन दूरं गन्तुं अपि असम्भवं भविष्यति

टङ्कस्य चेसिस् टी१० टङ्कस्य आधारेण सुदृढीकरणं परिवर्तनं च कृतम् अस्ति यत् गोपुरस्य भारस्य अनुकूलतायै उभयतः मार्गचक्राणां संख्या अष्टपर्यन्तं वर्धिता, पटलाः अपि अधिकं विस्तारिताः, स्थूलाः च कृताः . गोलानां प्रहारसमये अतिशयोक्तिपूर्णप्रतिक्रियायाः प्रत्याशायां अभियंताः गोपुरस्य शरीरस्य च मध्ये एकं निश्चितं बफरस्तरं अपि स्थापितवन्तः, शरीरस्य निलम्बनव्यवस्था च अधिकं सुदृढा अभवत् २ए३ परमाणुबम्बतोपः केवलं विशेषरणनीतिकपरमाणुबम्बं वा उच्चविस्फोटकं ग्रेनेड् वा प्रहारं कर्तुं शक्नोति यतः गोलाकाराः अतिभारवन्तः सन्ति, अतः शरीरस्य अन्तः बम्बः नास्ति, बम्बभारार्थं पृष्ठभागे विशेषरूपेण गोलाकारवाहकः स्थापितः भवति

एतत् पठित्वा भवान् पृच्छतु, एतादृशस्य विशालस्य कृते, गोलीकाण्डे सुपर रिकोइलः कारं न पलटयिष्यति? भवन्तः एवम् चिन्तयन्ति वस्तुतः यदा वयम् अस्य विशालस्य तोपस्य निर्माणं आरब्धवन्तः तदा मुख्यकारणं अमेरिकादेशस्य सङ्गतिं कर्तुं आसीत् यथा आरम्भे उक्तं, मम समीपे यत् अस्ति तत् अवश्यमेव अस्ति, तस्य वास्तविकं युद्धकार्यक्षमता च तोपः सर्वथा न विचारितः आसीत् । यद्यपि सैन्यकारखानस्य तकनीकिभिः विभिन्नैः साधनैः टङ्कस्य चेसिस् सुदृढं कृतम् अस्ति तथापि एषः वयस्कः एकस्य शॉट्-अनन्तरम् अपि सम्पूर्णं वाहनम् ओवरहाल्-कृते कारखाने प्रत्यागन्तुं भवति, अन्यथा तस्य पतनं भविष्यति इति गारण्टी नास्ति अग्रिमशूटेन सह। अतः जन्मतः आरभ्य २ए३ परमाणुतोपस्य उपयोगः सैन्यपरेडेषु प्रदर्शनरूपेण भवति, वास्तविकयुद्धे कदापि न नियोजितः पश्चात् दीर्घदूरपर्यन्तं गन्तुं शक्नुवन्ति बैलिस्टिकक्षेपणास्त्राः परमाणुशक्तयः कृते मुख्यं परमाणुशस्त्रवितरणसाधनं जातम् । एकदा सोवियत-इतिहासस्य सर्वाधिकशक्तिशालिनः इति उक्तः अयं तोपखण्डः अद्यपर्यन्तं प्रदर्शनी अभवत् ।

वस्तुतः सोवियतसङ्घस्य अपि अन्यः अधिकः असामान्यः ४२० मि.मी.परमाणुतोपः अस्ति, यस्य विषये अहं पश्चात् वदामि ।

अधिकरोमाञ्चकारीसामग्रीणां कृते कृपया पश्यन्तु: सेवाजीवनं शतवर्षेभ्यः अधिकं भवितुम् अर्हति, अमेरिकीरणनीतिकवायुसेनायाः दिग्गजमाडलस्य b-52 stratofortress बमवर्षकपरिवारस्य पूर्णतया व्याख्या कृता अस्ति

विशाखापत्तनम्-वर्गस्य कोलकाता-वर्गस्य च मध्ये किं किं परिवर्तनं भवति ? किं वास्तवमेव तस्य पृथक् स्तरस्य पृथक्करणस्य आवश्यकता अस्ति ?

द्वितीयविश्वयुद्धस्य समये लघु-पनडुब्बी-विरोधी-विमानवाहक-वाहनात् आरभ्य २०२० तमे दशके mq-25 stingray-ड्रोन्-इत्येतत् यावत्: अमेरिकी-नौसेनायाः विमानन-विरोधी-पनडुब्बी-युद्ध-चिन्तनस्य शताब्द-दीर्घः विकासः

अमेरिकीविमानवाहकद्वीपेषु निर्विघ्नविहङ्गमजालककेबिनानां किं प्रयोजनम् ? (अद्भुत चित्रम्) २.

एकं बलं दशं पराजयिष्यति: क्रूरं अमेरिकन "मॉन्स्टर्" वायुतः वायुपर्यन्तं परमाणुरॉकेटं "बोमाक्" परमाणुशिरः विमानविरोधी क्षेपणास्त्रं च