2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निर्मातृणां कृते "सुवर्णनव-रजतदश" इत्यस्य आगमनस्य अर्थः अपि अस्ति यत् वाहन-विपण्यस्य कृते शिखर-ऋतुस्य आरम्भः । राष्ट्रदिवसस्य अवकाशस्य सङ्गमेन येषां उपभोक्तानां धनं समयः च अस्ति ते स्वस्य चिकित्सायै कारं क्रेतुं योजनां कर्तुं आरभन्ते। अत्र "कार वन सर्किल्" इत्यनेन दृढशक्तियुक्तानि विशालानि स्थानं च युक्तानि अनेकानि हार्ड-कोर-एसयूवी-वाहनानि अनुशंसितानि सन्ति । यदि भवान् पूर्वमेव आदेशं ददाति तर्हि राष्ट्रियदिवसस्य अवकाशकाले स्वपरिवारेण सह स्वयमेव चालनयात्रायां अपि सुलभयात्रायै चालयितुं शक्नोति।
नवीनं फोर्ड एक्स्प्लोररं : 3 मीटर् अधिकं चक्रस्य आधारः
८० वर्षाणाम् अधिकं कालात् एसयूवीक्षेत्रे गभीररूपेण संलग्नः सन् फोर्डस्य हार्डकोर-एसयूवी-क्षेत्रे स्पष्टाः लाभाः सन्ति । बहुकालपूर्वं नूतनं फोर्ड एक्स्प्लोररं प्रक्षेपितम् आसीत् नूतनं कारं द्वयोः रूपयोः विभक्तम् अस्ति : नियमितसंस्करणं कुन्लुन् पीकसंस्करणं च षट् मॉडल् मूल्यं ३०९,८०० तः ३९९,८०० युआन् यावत् अस्ति । ये युवानः कठोर-कोर-ऑफ-रोडिंग्-इत्येतत् रोचन्ते, तेषां कृते नूतनं फोर्ड-एक्सप्लोररं उत्तमः विकल्पः अस्ति ।
रूपस्य दृष्ट्या नूतनं फोर्ड एक्स्प्लोरर् अतीव भव्यं दृश्यते । अग्रेतः दृष्ट्वा, विशालः षट्कोणीयः वायुसेवनजालः वाहनं पार्श्वतः दृष्ट्वा शक्तिं ददाति, शरीररेखाः कठिनाः सन्ति, येन अतीव स्पष्टं "अमेरिकन मांसपेशीकार" इति भावः सृज्यते
कारं प्रविश्य १२.३ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् + २७ इञ्च् क्षैतिजरूपेण चालितस्क्रीन् प्रौद्योगिक्याः प्रबलं भावम् आनयति । शरीरस्य आकारस्य दृष्ट्या दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५०६३/२००४/१७७८मि.मी., चक्रस्य आधारः च ३०२५मि.मी गृहे उपयोगाय अधिकं उपयुक्तम्।
शक्तिस्य दृष्ट्या अस्य कारस्य अधिकतमशक्तिः २१३किलोवाट्, शिखरटोर्क् च ४४५n·m इति नूतनपीढीयाः २.३टी इकोबूस्ट् इञ्जिन् अस्ति । दृढशक्तिः, सुचारुशिफ्टिंग् च अस्य कारस्य मुख्यविषयाणि सन्ति । विशेषतः, कुन्लुन् पीक एडिशन टोर्सेन् बी-प्रकारस्य सीमित-स्लिप् डिफरेन्शियल, सर्व-इस्पात-कवच-रक्षकैः, सर्व-भूभाग-टायरैः सह आगच्छति, अपि च 2.1-टन-टोइंग-योग्य-व्यावसायिक-ट्रेलर-प्रणाल्याः अपि सुसज्जितः अस्ति driving the new ford अन्वेषकः खलु वन्यः अस्ति।
स्मार्ट-प्रौद्योगिक्याः दृष्ट्या नूतनं फोर्ड-एक्सप्लोररं अपि अतीव समृद्धम् अस्ति । समानमाडलस्य तुलने नूतनस्य फोर्ड एक्स्प्लोररस्य समृद्धाः स्मार्टप्रौद्योगिकीः उपयोक्तृभ्यः अधिकं सुविधाजनकं द्रुततरं च वाहनचालनस्य अनुभवं आनयन्ति ।
नवीनं lynk & co 09 चतुःचक्रचालकक्रीडासंस्करणम्: अतीव दबंगं दृश्यते
विगतवर्षद्वये कट्टर-एसयूवी-विपण्यं प्रफुल्लितं भवति, येन बहवः निर्मातारः नूतनानां मॉडल्-प्रवर्तनार्थं आकर्षिताः, येन युवानां उपभोक्तृभ्यः अधिकविकल्पाः प्राप्यन्ते lynk & co 09 चतुःचक्रचालकक्रीडासंस्करणं युवानां कारस्य आवश्यकतानां उत्तमः संयोजनः अस्ति अस्य कारस्य सीमितसमयस्य अनन्यमूल्यं केवलं 212,800 युआन् अस्ति, मूल्यमपि अतीव घातकम् अस्ति।
रूपस्य दृष्ट्या lynk & co 09 4wd sports edition इत्यस्य अग्रे मुखं विशालं सीधां जलप्रपातजालं स्वीकुर्वति, यत् उभयतः हेडलाइट् इत्यनेन सह एकीकृतं भवति, येन अतीव दबंगं दृश्यते
आन्तरिकस्य विषये तु एतत् सरलं सुरुचिपूर्णं च अस्ति । शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०४२/१९७७/१७८०मि.मी., चक्रस्य आधारः २९८४मि.मी. पञ्चासनस्थानविन्यासः अन्तरिक्षं बृहत्तरं करोति । तस्मिन् एव काले द्वितीयपङ्क्तौ आसनानि अधः कृत्वा १५२२l यावत् स्थानं विस्तारयितुं शक्यते, यत्र अधिकानि वस्तूनि स्थापयितुं शक्यते, बहिः शिविरार्थं च अतीव उपयुक्तम् अस्ति
शक्तिविषये अस्मिन् कारमध्ये २.०t+४८v लघु-संकरसंयोजनस्य उपयोगः भवति, यस्य युग्मं ८-गति-मैनुअल्-ट्रांसमिशन् इत्यनेन सह अस्ति । पावरट्रेन अधिकतमं २५४ अश्वशक्तिं निर्गन्तुं शक्नोति, येन चालकानां कृते प्रचुरं शक्तिअनुभवं प्राप्यते ।
स्मार्ट विन्यासस्य दृष्ट्या lynk & co 09 चतुःचक्रचालकस्य स्पोर्ट्स् संस्करणम् अपि पुरातनं नास्ति यत् एतत् lynk os n स्मार्ट कॉकपिट् सिस्टम् तथा 8155 चिप् इत्यनेन सह मानकरूपेण आगच्छति, येन उपयोक्तृभ्यः नूतनः अनुभवः प्राप्यते। तस्मिन् एव काले कारः l2+ बुद्धिमान् चालनप्रणाल्याः सुसज्जितः अस्ति, यत् लीवरलेनपरिवर्तनसहायता, सक्रियवाहनस्य विक्षेपः, आपत्कालीनसुगतिपरिहारः इत्यादीनां कार्याणां समर्थनं करोति, येन उपयोक्तृभ्यः अधिकं सुरक्षारक्षणं प्राप्यते
डार्क ब्लू g318: ऑफ-रोड् मोड् अतीव शक्तिशाली अस्ति
हार्ड-कोर-एसयूवी-वाहनेषु डार्क ब्लू जी३१८ इति एकः मॉडलः अस्ति यस्य व्यापकं व्यापकक्षमता अस्ति । न केवलं मूल्यं किफायती अस्ति, अपितु तस्य दृढं उत्पादक्षमता युवानां उपभोक्तृणां कृते अधिकविकल्पान् अपि प्रदाति ।
रूपेण श्यामनीलवर्णीयं g318 वाहनं शान्तं भव्यं च दृश्यते । दबंगं अग्रमुखं, सरलैः हेडलाइटैः सह मिलित्वा, अतीव क्रीडालुभावं ददाति । कारमध्ये प्रवेशं कुर्वन् गहरे नीलवर्णीयः g318 इत्यस्य आन्तरिकः अतीव फैशनयुक्तः प्रौद्योगिकीयुक्तः च अस्ति, यत्र 14.6-इञ्च्-अन्तर्गतं उच्च-परिभाषा-स्मार्ट-स्क्रीन्, 10.25-इञ्च्-पूर्ण-एलसीडी-यन्त्रं च अस्ति, यत् न केवलं व्यावहारिकं अपितु प्रौद्योगिक्याः प्रबलं भावः अपि अस्ति .
शक्तिप्रणाल्याः दृष्ट्या deep blue g318 इत्यस्मिन् विस्तारित-परिधि-शक्तिः उपयुज्यते, अग्रे पृष्ठे च 1.5t इञ्जिनं + द्वय-मोटराः, यत् शून्यात् १०० सेकेण्ड्-पर्यन्तं त्वरणसमयः ६.३ सेकण्ड् अस्ति wltc परिस्थितौ क्रूजिंग् रेन्जः 155km अस्ति विद्युत्शक्तेः अन्तर्गतं wltc परिचालनस्थितौ ईंधनस्य उपभोगः 7.4l अस्ति ।
इञ्जिनस्य उत्तमसंख्यात्मकप्रदर्शनस्य अतिरिक्तं, कारः पङ्कविधिः, हिमविधिः, रेतविधिः, उबड़-मोड, वेडिंग-मोड्, ऑफ-रोड्-क्रीपिंग्, खड्ग-प्रवण-अवरोहणं इत्यादयः मोड्स् अपि प्रदाति, येन ऑफ- मार्गानुरागीः वाहनचालनस्य अनुभवः। तदतिरिक्तं deep blue g318 इत्यस्य बाह्य निर्वहनशक्तिः 6kw यावत् भवति एते सुपर फंक्शन्स् बहिः शिविरं कुर्वतां युवानां कृते अतीव उपयुक्ताः सन्ति।
द्वितीय-पीढीयाः हवल एच् ९: गृहे ऑफ-रोड् उपयोगाय प्रथमः विकल्पः
आफ्-रोड्-वाहनानि सर्वदा जनानां कृते रूक्ष-कठोर-त्वस्य आभासं दत्तवन्तः, परन्तु द्वितीय-पीढीयाः हवल-एच्९-इत्यनेन गृहे-अफ-रोड्-उपयोगस्य अवधारणा प्रस्ताविता, यत् किञ्चित् अपरम्परागतम् अस्ति अचिरेण पूर्वमेव अस्य कारस्य आधिकारिकरूपेण प्रक्षेपणं जातम्, यस्य मूल्यं १९९,९०० तः २२९,९०० युआन् यावत् त्रयः संस्करणाः अभवन् । यदि मूल्यं पश्यति तर्हि गृहे अमार्गप्रयोगस्य स्थितिनिर्धारणेन सह खलु सङ्गतम् अस्ति।
रूपेण, द्वितीय-पीढीयाः haval h9 एकं वर्गाकारं पेटी-आकारं दर्शयति हेडलाइट्स् ग्रिल-सहितं निकटतया सम्बद्धाः सन्ति, येन एलईडी-दिवसस्य चलन-प्रकाशाः चतुराईपूर्वकं स्टीयरिंग-कार्यं एकीकृत्य .
कारमध्ये प्रवेशः अस्य कारस्य गृहप्रभावं अधिकतया प्रतिबिम्बयितुं शक्नोति। सर्वप्रथमं, कारः १०.२५-इञ्च् पूर्ण-एलसीडी-यन्त्रेण सुसज्जितः अस्ति, तथा च केन्द्रीय-नियन्त्रण-भागः १४.६-इञ्च्-प्लवमान-बृहत्-पर्दे सुसज्जितः अस्ति यस्य अन्तः ८१५५ कार-ग्रेड-चिप्-इत्यनेन सह अन्तः निर्मितः अस्ति, यत् न केवलं परिचालन-सुविधां आनयति, परन्तु प्रौद्योगिक्याः प्रबलं भावः अपि सृजति। शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५०७०/१९७६/१९३० मि.मी., चक्रस्य आधारः २८५० मि.मी. यद्यपि पूर्वत्रिषु मॉडलेषु चक्रस्य आधारः किञ्चित् लघुः अस्ति तथापि विशालस्थानस्य उपयोक्तृणां आवश्यकतां न प्रभावितं करोति ।
शक्तिस्य दृष्ट्या अयं कारः 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जितः अस्ति यस्य अधिकतमशक्तिः 224 अश्वशक्तिः अस्ति, यस्य मेलनं 8-गति-मैनुअल् ट्रांसमिशन् इत्यनेन सह भवति, येन सुचारुः कुशलः च नियन्त्रण-अनुभवः आनयति
तदतिरिक्तं, ऑफ-रोड्-प्रदर्शने अधिकं सुधारं कर्तुं हवल-एच्९-इत्येतत् समये चतुश्चक्रचालक-प्रणाल्या, त्रीणि डिफरेन्शियल-लॉक्-इत्यनेन च सुसज्जितम् अस्ति, येन विविध-जटिल-मार्ग-स्थितीनां चुनौतीनां सहजतया सामना कर्तुं शक्यते दृश्यते यत् यद्यपि द्वितीयपीढीयाः हवल एच् ९ गृहस्य आफ्-रोड् वाहनरूपेण स्थिता अस्ति तथापि हार्डवेयरसुविधानां दृष्ट्या सर्वथा दुष्टं नास्ति युवानां कृते नगरे कुत्रापि गन्तुं शक्नुवन्त्याः एसयूवी-वाहनस्य प्रथमः विकल्पः एषः एव ।
"कार सर्कल" इत्यस्य अनुसारं अद्यतनस्य हार्ड-कोर-एसयूवी-वाहनानां न केवलं प्रबलशक्तिः व्यावहारिकः च आफ्-रोड्-क्षमता च अस्ति, अपितु चालन-अनुभवं अधिकं आरामदायकं कर्तुं प्रौद्योगिकी-बुद्धौ अपि पर्याप्तं सुधारं कृतम् अस्ति उपर्युक्तचतुर्णां मॉडलानां प्रत्येकस्य उत्पादस्य दृष्ट्या स्वकीयाः लक्षणानि सन्ति, मूल्यरेखाः च तुल्यकालिकरूपेण दीर्घाः सन्ति । अतः ये उपभोक्तृभ्यः कठोर-एसयूवी-वाहनानि रोचन्ते, तेषां कृते ते कः प्राधान्यं ददति?