2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव शङ्घाई-बैङ्केन मुकदम-विषयेषु घोषणा जारीकृता, यत्र वित्तीयऋण-अनुबन्ध-विवादस्य विषये "बाओनेङ्ग-समूहेन" सम्बद्धानां प्रतिवादीनां विरुद्धं मुकदमा दाखिलः अभवत्
घोषणायाम् कुलम् द्वौ प्रकरणौ सम्मिलितौ स्तः यत्र ऋणस्य मूलधनं ३.४७७२ अरब आरएमबी तथा ३.८९९ अरब आरएमबी, तथैव तत्सम्बद्धं व्याजं, अतिदेय परिसमाप्तक्षतिपूर्तिः, ऋणदातुः अधिकारस्य साकारीकरणे कृताः सर्वे व्ययः च सन्ति
अवगम्यते यत् शङ्घाई-बैङ्केन अस्मिन् मुकदमे सम्बद्धौ ऋणसुविधाद्वयं २०२१ तमस्य वर्षस्य अन्ते अप्रदर्शनी इति वर्गीकृतम् अस्ति । घोषणायाम् स्मरणं कृतं यत् द्वयोः ऋणसुविधायोः तदनुरूपं जमानतम् अस्ति तथा च कम्पनी पूर्णतया हानिप्रावधानं कृतवती अस्ति यत् अस्य मुकदमेन कम्पनीयाः वर्तमानस्य अथवा तदनन्तरस्य लाभस्य उपरि महत्त्वपूर्णः प्रभावः न भविष्यति।
बैंक् आफ् शङ्घाई इत्यस्य समीपस्थाः जनाः ब्रोकर्स् चाइना इत्यस्मै अवदन् यत् बाओनेङ्ग् रियल एस्टेट् इत्यस्य विषये बैंकस्य जोखिमाः मूलतः स्वच्छाः अभवन् ।
प्रायः ७.४ अर्बं जनाः स्वस्थाः अभवन्
२७ सितम्बर् दिनाङ्के शङ्घाई-बैङ्केन घोषितं यत् तस्याः शेन्झेन्-शाखाः शेन्ये लॉजिस्टिक्स्, बाओनेङ्ग् रियल एस्टेट् कम्पनी लिमिटेड् (अतः परं "बाओनेङ्ग् रियल एस्टेट्" इति उच्यते), तथा बाओनेङ्ग् लैण्ड्मार्क रिचर लिमिटेड् (बाओनेङ्ग् लैण्ड्मार्क रिचर लिमिटेड्) इत्येतयोः विषये मुकदमान् कृतवान् the grounds of a financial loan contract dispute the grounds of land runtai co., ltd. (अतः "baoneng land" इति उच्यते), shenzhen baoneng investment group co., ltd. , baoneng holdings (china) co., ltd., and yao zhenhua has been received in guangdong उच्चन्यायालयेन प्रकरणस्वीकारस्य सूचना।
अस्मिन् मुकदमे अत्र प्रवृत्ता राशिः प्रायः ७.४ अर्ब युआन् अस्ति । संस्थाः सर्वे shum yip logistics सन्ति, ते च सर्वे सम्प्रति अतिक्रान्ताः सन्ति ।
विशिष्टप्रकरणविवरणं पश्चाद् दृष्ट्वा २०१८ तमस्य वर्षस्य सितम्बर-अक्टोबर्-मासेषु शङ्घाई-बैङ्कस्य शेन्झेन्-शाखायाः न्यास-निधि-सदस्यतायाः माध्यमेन क्रमशः शेन्ये-रसद-संस्थायाः कृते १.५ अरब-रूप्यकाणि, २.३ अरब-आरएमबी-रूप्यकाणि च ऋणं दत्तम्, यत्र परिपक्वतायाः तिथयः २६ सितम्बर् २०२१ आसीत् तथा २०२१ क्रमशः १८ अक्टोबर। गारण्टी पद्धतिः अस्ति यत् शुम यिप् लॉजिस्टिक्स् तथा बाओनेङ्ग रियल एस्टेट् अचलसम्पत् बंधकस्य गारण्टीं प्रदाति, बाओनेङ्ग रियल एस्टेट् इक्विटी प्रतिज्ञां अन्यं गारण्टीं च प्रदाति, बाओनेङ्ग ग्रुप् च संयुक्तं अनेकं च दायित्वप्रतिश्रुतिं प्रदाति।
दाखिलीकरणदिनाङ्कपर्यन्तं शुम यिप् लॉजिस्टिक्स् इत्यस्य मूलधनं व्याजं च ३.४७७२ अरब आरएमबी इत्येव ऋणं आसीत् ।
२०१८ तमे वर्षे अन्यत् ऋणवसूली अपि अभवत् । २०१८ तमस्य वर्षस्य डिसेम्बरमासे बैंकस्य शेन्झेन् शाखायाः कृते न्यासनिधिसदस्यतायाः माध्यमेन शुम् यिप् लॉजिस्टिक्स् इत्यस्मै ४ अरब युआन् ऋणं दत्तम्, यस्य अवधिः २०२२ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के अभवत् गारण्टी पद्धतिः अस्ति यत् shum yip logistics क्रमशः अचलसम्पत् बंधकस्य गारण्टीं तथा किराया खाता प्राप्य प्रतिज्ञा गारण्टीं प्रदाति, baoneng real estate रियल एस्टेट बंधक गारण्टीं प्रदाति, तथा baoneng holdings, yao zhenhua, baoneng group च क्रमशः संयुक्तदायित्वस्य गारण्टीं प्रदाति।
दाखिलीकरणदिनाङ्कपर्यन्तं शुम यिप् लॉजिस्टिक्स् इत्यस्य मूलधनं व्याजं च ३.८९९ अरब आरएमबी इत्येव ऋणं आसीत् । "शेन्ये लॉजिस्टिक्स इत्यादीनां मूलधनस्य व्याजस्य च परिशोधनस्य वा गारण्टीदेयताग्रहणस्य वा दायित्वं न पूरयितुं विफलतां दृष्ट्वा शङ्घाई-बैङ्कस्य शेन्झेन्-शाखायाः कानूनानुसारं गुआङ्गडोङ्ग-उच्चजनन्यायालये मुकदमा दायरः अभवत्," इति घोषणा उक्तवती।
सार्वजनिकसूचनाः दर्शयति यत् shenye logistics "baoneng विभागस्य" अस्ति तथा च shenzhen jushenghua co., ltd. (अतः "jushenghua" इति उच्यते) इत्यस्य ७४.०९% स्वामित्वं वर्तते जुशेन्हुआ इत्यस्य नियन्त्रकः भागधारकः बाओनेङ्ग् समूहः अस्ति, यस्य भागधारकानुपातः प्रायः ६७.४% अस्ति ।
अस्मिन् सन्दर्भे शङ्घाई-बैङ्केन अष्टौ दावाः दाखिलाः, यत्र शेन्ये लॉजिस्टिक्स् इत्यस्मै उपर्युक्तस्य ऋणस्य मूलधनं तत्क्षणं परिशोधयितुं आदेशः दत्तः, ऋणस्य पूर्णतया परिशोधनं न भवति तावत् ऋणं व्याजं, अतिदेयपरिसमाप्तक्षतिपूर्तिं च दातुं आदेशः अपि अस्ति as to disposse of the mortgaged real estate and directly pay the debtor ऋणदातुः अधिकारस्य व्याप्तेः अन्तः बैंकस्य दावानां अन्यदावानां च प्राथमिकता दातुं शुम यिप लॉजिस्टिक्स् इत्यस्मात् उपर्युक्तानि प्राप्यलेखानि संग्रहयन्तु। तदतिरिक्तं, बैंकेन न्यायालयेन अपि अनुरोधः कृतः यत् सः द्वयोः प्रकरणयोः सर्वासु राशिषु पुनर्भुक्तिं कर्तुं बाओनेङ्ग-समूहं संयुक्तं अनेकं च दायित्वं स्वीकुर्यात् should pay all निधिः परिसमापनार्थं संयुक्तं अनेकं च दायित्वं वहति।
अचलसम्पत्त्याः जोखिमाः निरन्तरं स्वच्छाः भवन्ति
शङ्घाई-बैङ्कस्य एषा घोषणायाम् एतत् बोधितं यत् तया नियामकविनियमानाम् सख्यं अनुसरणं कृतम् अस्ति तथा च अस्मिन् मुकदमे सम्बद्धौ ऋणसुविधाद्वयं २०२१ तमस्य वर्षस्य अन्ते यावत् अप्रदर्शनी इति वर्गीकृतम्। ऋणसुविधाद्वये तदनुरूपं जमानतं भवति तथा च कम्पनी पूर्णतया हानिप्रावधानं कृतवती अस्ति यत् मुकदमेन कम्पनीयाः वर्तमानस्य अथवा तदनन्तरस्य लाभस्य उपरि महत्त्वपूर्णः प्रभावः न भविष्यति।
संवाददाता अवलोकितवान् यत्, वस्तुतः गतवर्षस्य अक्टोबर् मासे, बैंक् आफ् शङ्घाई तथा टोर्गिस् समूहस्य तथा बाओनेङ्ग् समूहस्य मध्ये कृतः मुकदमा अपि उद्योगे ध्यानं आकर्षितवान् बैंक आफ् शङ्घाई इत्यस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं, प्रकरणं क ऋणमूलधनं २.५८ अरब युआन्, तथा च व्याजं प्रायः १२८.७ मिलियन युआन्, दण्डव्याजं ८५ मिलियन युआन् इत्यादि, तथा च समग्रमुकदमस्य लक्ष्यं २.८ अरब युआन् यावत् अभवत् सम्प्रति अस्मिन् वर्षे जूनमासस्य अन्ते न्यायालये अस्ति, अद्यापि तस्य निर्णयः न कृतः।
अन्तिमेषु वर्षेषु अचलसम्पत्-उद्योगस्य समग्र-मन्दतायाः कारणात्, भवेत् सः बृहत् राज्यस्वामित्वयुक्तः बैंकः, संयुक्त-स्टॉक-बैङ्कः, नगर-वाणिज्यिक-बैङ्कः, अथवा ग्रामीण-वाणिज्यिक-बैङ्कः, अचल-सम्पत्-उद्योगस्य पश्चात्ताप-सम्बद्धाः समस्याः अभवन् सम्पत्ति निगम ऋण।
राज्यपरिषदः पत्रकारसम्मेलने बहुकालपूर्वं राज्यवित्तनिरीक्षणप्रशासनस्य निदेशकः ली युन्जे अवदत् यत् मम देशस्य वित्तीयउद्योगः विशेषतः बृहत्वित्तीयसंस्थाः सम्प्रति निरन्तरं कार्यं कुर्वन्ति, जोखिमाः च नियन्त्रणीयाः सन्ति। यथा यथा अचलसम्पत्त्याः, स्थानीयऋणस्य, लघुमध्यमवित्तीयसंस्थानां च त्रयः प्रमुखाः जोखिमाः क्रमेण निराकृताः न्यूनीकृताः च भवन्ति तथा तथा वित्तीयजोखिमाः निरन्तरं समागच्छन्ति
अस्मिन् वर्षे प्रथमार्धे ए-शेयर-सूचीकृत-बैङ्कानां मध्यावधि-रिपोर्ट्-तः न्याय्यं चेत्, सम्पत्ति-गुणवत्ता सामान्यतया स्थिरः अस्ति, अचल-सम्पत्त्याः जोखिमाः निरन्तरं स्वच्छाः भवन्ति, जोखिम-प्रतिरोधः च निरन्तरं वर्धते
शङ्घाई-बैङ्कस्य विशिष्टं, बाओनेङ्ग-समूहेन सह सम्बद्धस्य मुकदमानां हाले एव घोषणायाः अतिरिक्तं, यस्मिन् २०२१ तमे वर्षे एव पूर्णतया हानि-प्रावधानं कृतम् इति उक्तं, बैंकस्य २०२४ तमस्य वर्षस्य अर्धवार्षिक-प्रतिवेदने दर्शितं यत् प्रतिवेदनस्य अन्ते अवधिः, पट्टेदारी तथा व्यापारसेवा उद्योगः अचलसम्पत्, जलसंरक्षणं तथा पर्यावरणं सार्वजनिकसुविधाप्रबन्धनउद्योगानाम् सम्पत्तिगुणवत्तायां सुधारः अभवत्, तथा च अप्रदर्शनऋणानुपातः ०.०४ प्रतिशताङ्कः, ०.७२ प्रतिशताङ्कः, ०.०३ प्रतिशताङ्कः च न्यूनः अभवत् क्रमशः पूर्ववर्षस्य अन्ते स्थावरजङ्गम-उद्योगेन बृहत्-जोखिम-व्यापाराणां सक्रिय-प्रबन्धनं सुदृढं कृतम् अस्ति तथा च विद्यमान-जोखिमानां समाधानं निष्कासनं च वर्धितम्, यत् विगत-त्रिषु वर्षेषु निरन्तरं न्यून-प्रवृत्तिं दर्शितवती अस्ति।
तथ्याङ्कानि दर्शयन्ति यत् जूनमासस्य अन्ते शङ्घाई-बैङ्कस्य अचलसम्पत्-उद्योग-ऋण-शेषः ११९.८९ अरब-युआन् आसीत्, यत् कुल-ऋणानां ८.४२% भागः आसीत्, अ-निष्पादन-ऋणानि १.६६५ अरब-युआन्-रूप्यकाणि आसन्, यत् पूर्वस्य अन्ते ३५.९४% न्यूनम् अस्ति वर्षे, तथा च समग्ररूपेण अप्रदर्शनस्य दरः प्रायः १.३९% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.७२ प्रतिशताङ्कस्य न्यूनता अस्ति ।
क्षतिपूर्तिः पर्याप्तः अस्ति
अचलसम्पत्व्यापारस्य जोखिमप्रबन्धनस्य नियन्त्रणस्य च अतिरिक्तं अप्रदर्शनऋणानां न्यूनीकरणस्य अतिरिक्तं शङ्घाईबैङ्केन जोखिमक्षतिप्रावधानस्य सख्यं नियन्त्रणं कृतम् अस्ति बैंकस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् बैंक् आफ् शङ्घाई सख्तसंपत्तिवर्गीकरणस्य, पर्याप्तजोखिमप्रकाशनस्य, सक्रियरूपेण जोखिमानां समाधानस्य, ऋणस्य अग्रिमस्य च हानिहानिस्य वस्तुनिष्ठं उचितं च प्रावधानं करोति।
अस्मिन् वर्षे जूनमासस्य अन्ते शङ्घाई-बैङ्कस्य ऋणस्य अग्रिम-क्षति-प्रावधानस्य च शेषं ४६.२७६ अरब-युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते १.००१ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् प्रतिवेदनकालस्य कालखण्डे ऋणानां अग्रिमाणां च हानिकारकतायाः प्रावधानं ४.२९६ अरब आरएमबी अभवत्, यत् वर्षे वर्षे ८९४ मिलियन आरएमबी अथवा १७.२३% न्यूनता अभवत् तस्मिन् एव काले सर्वाणि बकायानि सत्यापितानि, ४.३०१ अरब आरएमबी च लिखितानि प्रतिवेदनकालस्य कालखण्डे निष्क्रियः।
ज्ञातव्यं यत् ऋणस्य क्षतिप्रावधानस्य अतिरिक्तं शङ्घाई-बैङ्केन लम्बित-मुकदमानां कृते अनुमानित-देयता-प्रावधानमपि कृतम् बैंकस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे लम्बितमुकदमानां न्यायाधिकरणप्रकरणानाम् राशिः यस्मिन् बैंक् आफ् शङ्घाई प्रतिवादी आसीत्, सा प्रायः १.२१५ अरब युआन् आसीत् सावधानीपूर्वकं अध्ययनं कृत्वा, तत्र सम्बद्धानां प्रकरणानाम्, सम्भाव्यहानिश्च अनुमानितदेयतारूपेण पुष्टिः कृताः आसन्।
पूंजीबाजारस्य दृष्ट्या टोङ्गहुआशुन् इत्यस्य आँकडानुसारं वर्षस्य आरम्भात् एव बैंक् आफ् शङ्घाई इत्यस्य शेयरमूल्यं ३०% अधिकं वर्धितम् अस्ति, यत् प्रमुखेषु ए-शेयरनगरेषु बैंक् आफ् नान्जिंग् तथा बैंक् आफ् हाङ्गझौ इत्येतयोः पश्चात् द्वितीयस्थानं प्राप्नोति वाणिज्यिकबैङ्काः।