2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे व्यापारदिने हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-संस्थायाः उत्तमः आरम्भः अभवत् । अवकाशदिनात् पूर्वं हाङ्गकाङ्गस्य त्रयः प्रमुखाः स्टॉक् सूचकाङ्काः सामूहिकरूपेण अधिकं वर्धन्ते स्म, विविधवित्तीय-अचल-सम्पत्-क्षेत्रेषु मार्केट्-लाभस्य नेतृत्वं जातम्, चीनीय-दलाली-शेषेषु च उछालः अभवत् ।
मार्केट्-दृष्टिकोणं पश्यन् संस्थाः मन्यन्ते यत् ए-शेयर-अपेक्षया हाङ्गकाङ्ग-समूहाः अधिक-व्यय-प्रभाविणः सन्ति यथा यथा नीतयः एकस्य पश्चात् अन्यस्याः कार्यान्विताः भवन्ति तथा तथा हाङ्गकाङ्ग-समूहस्य प्रदर्शनं वर्धमानं भविष्यति इति अपेक्षा अस्ति ऊर्ध्वं उतार-चढावस्य अधिका सम्भावना भविष्यति।
तदतिरिक्तं ए-शेयर्स् पुनः शुभसमाचारं पश्यन्ति।३० सितम्बर् दिनाङ्के प्रकाशितस्य ब्लैकरॉक् इत्यस्य साप्ताहिकप्रतिवेदने ज्ञातं यत् चीनदेशस्य स्टॉक्स् इत्यस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितवान्।ब्लैक रॉक इन्वेस्टमेण्ट् रिसर्च इत्यनेन उक्तं यत् चीनदेशस्य स्टॉक्स् इत्यस्य विकसितबाजारस्य स्टॉक्स् इत्यस्य निकट-अभिलेखस्य छूटं दृष्ट्वा निवेशकान् पुनः मार्केट्-मध्ये प्रेरयितुं शक्नुवन्ति इति उत्प्रेरकानाम् उपस्थित्या च अल्पकालीनरूपेण चीनीय-समूहेषु मध्यमवृद्धेः स्थानं अद्यापि अस्ति।
हाङ्गकाङ्गस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः स्वस्य लाभं निरन्तरं कुर्वन्ति
पवनदत्तांशैः ज्ञायते यत् अक्टोबर्-मासस्य द्वितीये दिने सत्रस्य आरम्भे त्रयः प्रमुखाः हाङ्गकाङ्ग-स्टॉक-सूचकाङ्काः सामूहिकरूपेण सुदृढाः अभवन्, सर्वे च नूतन-उच्चतां प्राप्तवन्तः । बीजिंगसमये १० वादने हाङ्गकाङ्ग-समूहस्य हैङ्ग-सेङ्ग-सूचकाङ्के ३.०७%, हाङ्ग-सेङ्ग-चीन-उद्यम-सूचकाङ्के ३.७२%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के ५.७३% च वृद्धिः अभवत्
चित्र स्रोतः : वायुः
उद्योगक्षेत्राणां दृष्ट्या विविधवित्तीयक्षेत्रस्य प्रदर्शनेन बाजारस्य नेतृत्वं कृतम्, यत्र १० वादनपर्यन्तं प्रायः १३% सञ्चितवृद्धिः अभवत् चीनवित्तीयनिवेशप्रबन्धने ३५०% अधिकं उच्छ्रितः, हुआरोङ्गवित्तीयहोल्डिङ्ग्स् अधिकतया उच्छ्रितः than 200%, shenwan hongyuan hong kong, प्रथमशङ्घाई इत्यादिषु व्यक्तिगत-शेषेषु अपि दृढलाभः अभवत् ।
चित्र स्रोतः : वायुः
अचलसम्पत्-निर्माणक्षेत्रे स्वस्य हाले एव लाभः निरन्तरं कृतः, यत्र सुनाक् चाइना, आर एण्ड एफ प्रॉपर्टीज, शेल्, वैन्के इन्टरप्राइज्, सुनाक् सर्विसेज, लॉन्ग्गुआङ्ग ग्रुप् च शीर्षलाभानां मध्ये सन्ति समाचारस्य दृष्ट्या शङ्घाई, ग्वाङ्गझू, बीजिंग इत्यादीनां प्रथमस्तरीयनगरेषु अद्यतने स्थावरजङ्गमनियन्त्रणनीतिषु अधिकं शिथिलीकरणं कृतम् अस्ति तस्मिन् एव काले षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः तथा च अनेकाः संयुक्त-शेयर-बैङ्काः, नगरस्य वाणिज्यिकबैङ्काः , ग्रामीणव्यापारिकबैङ्काः इत्यादयः सामूहिकरूपेण विद्यमानगृहऋणव्याजदरेषु समायोजनस्य घोषणां कृतवन्तः।
उपभोक्तृविवेकात्मकोद्योगक्षेत्रः अपि उत्तमं प्रदर्शनं कृतवान् घटकसमूहेषु हेलेन्स्, बिलिबिली, मेइटुआन्, लीपमोटर, ओरिएंटल सेलेक्शन्, जेडी डॉट कॉम, ली ऑटो च शीर्षलाभकारिषु अन्यतमाः आसन्
एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा अपि अद्य प्रबललाभानां अनुभवः अभवत् तथा च उद्घाटनस्य अनन्तरं वर्धमानः अभवत् यथा प्रेससमये तेषां वृद्धिः ४% अधिका अभवत्, येन वर्षद्वयाधिके नूतनं उच्चतमं स्तरं प्राप्तम्।
चित्र स्रोतः : वायुः
चतुर्थे त्रैमासिके ऊर्ध्वगामिनी आघातस्य सम्भावना अधिका भवति
अस्मिन् वर्षे फेडरल् रिजर्वस्य प्रथमा व्याजदरे कटौतीयाः कारणेन निकटभविष्यत्काले ए-शेयरस्य पूर्वं हाङ्गकाङ्गस्य स्टॉक्स् पुनः उत्थापिताः अभवन् अर्थव्यवस्था च विपण्यं च निवेशकानां भविष्यस्य आशावादी अपेक्षाः अधिकं वर्धितवती, अपि च तान् कृतवान् हाङ्गकाङ्ग-समूहस्य दृष्टिकोणं अधिकं सकारात्मकम् अस्ति।
जीएफ सिक्योरिटीज इत्यनेन निर्णयः कृतः यत् चीन-अमेरिका-नीति-प्रतिध्वनिस्य एषः दौरः तलभागे अस्ति, तथा च घरेलु-प्रतिचक्रीय-नीतिषु निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति, चीनीय-समूहाः प्रति-आक्रमणस्य क्षणस्य सामनां कुर्वन्ति, येन एतत् मतं निर्वाह्यते यत् हाङ्गकाङ्ग-समूहाः अधिक-व्यय-रूपेण सन्ति। ए-शेयरस्य अपेक्षया प्रभावी। ऐतिहासिक-अनुभवात् न्याय्यं चेत्, बृहत्-परिमाणस्य हाङ्गकाङ्ग-समूहस्य निरन्तर-बाजार-प्रदर्शनं लाभस्य साक्षात्कारे निर्भरं भवति, यथा हाङ्ग-सेङ्ग-सूचकाङ्कस्य ईपीएस-इत्यस्य निरन्तर-महत्त्वपूर्ण-ऊर्ध्व-पुनरीक्षणम्
चतुर्थत्रिमासिकस्य प्रतीक्षां कुर्वन् चीन गैलेक्सी सिक्योरिटीज इत्यनेन निर्णयः कृतः यत् अमेरिकी अर्थव्यवस्थायाः कृते तदनन्तरं मृदु-अवरोहणस्य सम्भावना अद्यापि अधिका अस्ति फेडरल रिजर्वस्य व्याजदरेषु कटौतीचक्रस्य एकः नूतनः दौरः आधिकारिकतया आरब्धः अस्ति the tone of preventive interest rate cuts during वर्षं निरन्तरं भविष्यति वैश्विकतरलतायां सुधारः भवति, यत् नीत्या सह यथा यथा तेषां कार्यान्वयनं भवति तथा तथा हाङ्गकाङ्गस्य स्टॉकानां प्रदर्शनं वर्धते इति अपेक्षा अस्ति। चतुर्थे त्रैमासिके ऊर्ध्वगामिनी आघातस्य सम्भावना अधिका इति अपेक्षा अस्ति, ऊर्ध्वगामिनि स्थाने च घरेलु अर्थव्यवस्थायाः पुनर्प्राप्तिप्रवणतायाः तदनन्तरं वित्तनीतेः वृद्धेः च अधिकं अवलोकनस्य आवश्यकता वर्तते