2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अवकाशदिनात् पूर्वं किं जातम् ?
३० सितम्बर् दिनाङ्कः ए-शेयर-अवकाशात् पूर्वं अन्तिमः व्यापारदिवसः अस्ति, ए-शेयरस्य तीव्रवृद्धिः च अभवत् :
शङ्घाई समग्रसूचकाङ्कः (व्यापकबाजारः) वर्धितः8.06%
gem उदयति15.36%
केचुआङ्ग ५० उदयति17.88%
bse 50 उत्थितः22.84%
४० तः अधिकाः दलालाः स्वस्य दैनिकसीमाम् अवाप्तवन्तः ।
विगतदिनद्वये मम परितः बहवः जनाः शेयर-बजारस्य विषये जिज्ञासां कर्तुं आगताः यथा अपेक्षितं, तीव्र-उत्थानः जनान् आकर्षयितुं शक्नोति यत् वीथिषु भोजनस्य शॉपिङ्गं कुर्वन्तः मातुलाः अपि तस्य विषये चर्चां कुर्वन्ति।
मा संकोचयतु, वृषभविपणम् अस्ति!
अहं वदामि यत् वृषभविपण्यस्य अर्थः न भवति यत् भवन्तः धनं प्राप्तुं शक्नुवन्ति।
किञ्चित् मूलभूतज्ञानेन आरभ्यताम् ।
शेयर बाजार
ए-शेयर्स् चीनस्य शेयर मार्केट् अस्ति, तत्र त्रयः आन्तरिकविनिमयाः सन्ति । वयं शङ्घाई-स्टॉक-एक्सचेंज, शेन्झेन्-स्टॉक-एक्सचेंज, बीजिंग-स्टॉक-एक्सचेंज-इत्यादीनां परिचिताः स्मः । अर्थात् सूचीकृतकम्पनयः तेषु एकं (यत् सीमां पूरयति) सूचीकृत्य चयनं कर्तुं शक्नुवन्ति, सूचीकरणानन्तरं व्यापारं कर्तुं शक्नुवन्ति च ।
प्रत्येकस्य विनिमयस्य स्वकीयः "बोर्डः" भवति ।
यथा, शङ्घाई-स्टॉक-एक्सचेंजस्य मुख्यं बोर्डं वर्तते तथा च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं यत् वयं परिचिताः स्मः, gem-इत्येतत् शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये अस्ति;
यतो हि प्रत्येकस्य "बोर्डस्य" स्थितिः भिन्ना भवति, अतः स्टॉक्-गुणाः अपि भिन्नाः सन्ति यथा, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं, जीईएम च प्रौद्योगिकी-वृद्धि-कम्पनीषु स्थिताः सन्ति, तथा च ते वृषभस्य सर्वाधिक-वृद्धियुक्ताः क्षेत्राः अपि सन्ति विपणि।
ए-शेयरस्य अतिरिक्तं हाङ्गकाङ्ग-नगरस्य स्टॉक्स्, विदेशेषु च विपणयः (अमेरिका, यूरोपः, जापानम् इत्यादयः) अपि सन्ति ।
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजेषु ए-शेयर-एक्सचेंजेषु च हाङ्गकाङ्ग-स्टॉक-कनेक्ट् (स्टॉक्स्) तथा ईटीएफ-इण्टरऑपरेबिलिटी (फण्ड्स्) चैनल् सन्ति, येषां माध्यमेन भवान् परस्परं स्टॉक् अथवा फण्ड् क्रेतुं शक्नोति
प्रत्येकं मार्केट् भिन्नाः समापनसमयाः सन्ति यथा, ए-शेयराः अस्मिन् समये राष्ट्रियदिवसस्य समये ७ दिवसान् यावत् बन्दाः भविष्यन्ति, तथा च हाङ्गकाङ्गस्य स्टॉक्स् १ दिवसपर्यन्तं बन्दाः भविष्यन्ति। अद्य हाङ्गकाङ्ग-नगरस्य स्टॉक्स् उद्घाटिताः, अपरः हृदयस्पर्शी उदयः अपि अभवत् ।
मध्याह्ने समाप्तम् : १.
हैङ्ग सेङ्ग सूचकाङ्कः वर्धते6%
हाङ्ग सेङ्ग चीन उद्यमानाम् सूचकाङ्कः वर्धते7.212%
हैङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः वर्धते8.718%
अनुक्रमणिकाः सूचकाङ्कनिधिः च
अनुक्रमणिका, यत् कतिपयनियमानुसारं संकलितं भवति, स्टॉकानां समूहं च एकत्र समूहयति । यथा, विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कः विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य शीर्ष-५० स्टॉक्-मध्ये निर्मितः सूचकाङ्कः अस्ति । अत्र csi 300, gem, sse 50, csi 500 इत्यादयः अपि सन्ति एते सर्वे व्यापक-आधारित-सूचकाङ्काः सन्ति ये उद्योगे संकलिताः भवन्ति, ते उद्योगसूचकाङ्काः इति उच्यन्ते, यथा मद्यसूचकाङ्कः, उपभोगसूचकाङ्कः च
index fund, एकः कोषः अस्ति यः सूचकाङ्कस्य निरीक्षणं करोति अर्थात् कोषः तान् स्टॉकान् क्रीणाति ये सूचकाङ्के सन्ति।
ओटीसी-निधिः : बैंकेभ्यः, तियन्टियन-एण्ट्-आदि-चैनेल्-भ्यः धनं क्रीणीत, निधि-खातं उद्घाटयन्तु, ततः भवन्तः क्रेतुं शक्नुवन्ति;
बाजारे निधिः : ईटीएफ, एलओएफ इत्यादयः निधिः, स्टॉकखाताव्यापारनियमानां उपयोगेन व्यापारः कृतः । यथा प्रथमदिने यदि भवन्तः स्टॉकं क्रीणन्ति तर्हि द्वितीयदिने विक्रेतुं शक्नुवन्ति ।
मुख्य विषय
वृषभविपण्यम् आगच्छति चेत् कथं सज्जता कर्तव्या इति संक्षेपेण वदामः ।
1. यदा वृषभविपण्यं आगच्छति तदा प्रथमं खाताद्वयं उद्घाटयन्तु
स्टॉक खाता
अन्तिमे लेखे वयं उक्तवन्तःवृषभविपणम् आगच्छति, अहं किं क्रीणामि ?, उपसंहारःवृद्धिगुणयुक्तानि व्यापक-आधारित-ईटीएफ-इत्येतत् क्रीणीत. कारणं यत् वृषभविपण्यं सामान्यतया वर्धमानं भवति, वृद्धिक्षेत्रं च बलवत्तरम् अस्ति । सोमवासरे वयं gem, science and technology innovation board, bse 50 इत्येतयोः वृद्धिं दृष्टवन्तः। अपि च मुख्यमण्डलस्य वृद्धिः न्यूनता वा ±१०%, gem इत्यस्य ±२०%, विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य ±३०% च भवति । स्टॉक खाता केवलं तदा एव व्यापारं कर्तुं शक्नुवन्ति यदा मार्केट् उद्घाट्यते, अर्थात् ८ दिनाङ्कात् आरभ्य सप्ताहदिनेषु व्यापारस्य समयः ९:३०-१५:०० भवति ।
निधि खाता
कोषस्य सरलव्यापारनियमान् अवगच्छन्तु। स्टॉक फण्ड् प्रतिदिनं १५:०० वादने स्टॉक् बन्दं भवति ततः परं तस्य दिवसस्य फण्ड् इत्यस्य शुद्धमूल्यं गण्यते । अर्थात् यदि भवान् तस्मिन् एव दिने १५:०० वादनात् पूर्वं क्रीणाति तर्हि तस्मिन् दिने समापनमूल्यानुसारं तस्य गणना भविष्यति । यदि भवान् १५:०० वादनस्य अनन्तरं क्रीणाति तर्हि अग्रिमव्यापारदिवसरूपेण गण्यते।
यथा, यदि भवान् अवकाशदिने निधिं क्रीणाति तर्हि अवकाशस्य अनन्तरं प्रथमदिने क्रयणरूपेण गण्यतेइदानीं क्रयणार्थं उद्विग्नः अपि अवकाशस्य प्रथमदिने शेयरबजारस्य उदयः पतनः वा भवतः कोषेण सह किमपि सम्बन्धः नास्ति ।。परदिनस्य उदयस्य पतनस्य वा भवता सह किमपि सम्बन्धः नास्ति।
स्टॉक खाता शीघ्रं प्रवेशं करोति, शीघ्रं बहिः गच्छति च, परन्तु भवान् उच्चसीमाम् अथवा निम्नसीमाम् संचालितुं न शक्नोति यदि अवकाशदिनानां अनन्तरं मार्केट् उत्तमम् अस्ति तर्हि तत् प्रत्यक्षतया सीमां यावत् गन्तुं शक्नोति तथा च भवान् निधिखातं क्रेतुं न शक्नोति समयं गृह्णाति, ७ दिवसेषु विक्रयणार्थं १.५% संचालनशुल्कं भवति, समयप्रक्रिया च दीर्घा भवति .
हाङ्गकाङ्ग-अमेरिका-देशस्य स्टॉक-खाताः
अवकाशदिनेषु ए-शेयर-विपणयः उद्घाटिताः न भवन्ति, परन्तु हाङ्गकाङ्ग-अमेरिका-देशयोः स्टॉक्-स्थानानि उद्घाटितानि सन्ति । यदि भवान् पूर्वं हाङ्गकाङ्ग-अमेरिका-देशयोः स्टॉक-खातं उद्घाटितवान् अस्ति, यथा फूटु, टाइगर, हुअशेङ्गटोङ्ग् इत्यादयः, तर्हि भवान् व्यापारं कर्तुं शक्नोति । किं क्रेतव्यम् ? पूर्वविचारस्य अनुसरणं कुर्वन्तु - वृद्धि etfs। तदतिरिक्तं हाङ्गकाङ्ग-अमेरिका-देशयोः स्टॉक्-उत्तोलनं कर्तुं शक्यते, यत्र द्विगुणं xxetf, त्रिगुणं xxetf च भवति ।परन्तु उत्तोलनं योजयितुं न शस्यते।
नूतनविनियमानाम् अनुसारं नूतनानि खातानि उद्घाटयितुं न शक्यन्ते। पुरातनप्रयोक्तारः भाग्यवन्तः सन्ति।
2. वृषभविपण्यम् आगच्छति वा ?
मा पृच्छ, वृषभविपणम् अस्ति।
3. वृषभविपण्यं कियत्कालं यावत् स्थास्यति ?
निम्नलिखितम् ऐतिहासिकदत्तांशः, यथा पुरातनं वचनम् अस्ति।यदि वृषभविपण्यं स्यात् तर्हि केवलं द्वौ दिवसौ यावत् उदयः न स्यात्।
एकं अपि उल्लेखनीयं वस्तु अस्ति यत् स्टॉक-खातेः केवलं परस्मिन् कार्यदिने एव व्यापारः कर्तुं शक्यते, यस्य अर्थः अस्ति यत् अवकाश-दिनात् पूर्वं अन्तिमे दिने खातं उद्घाटयितुं शक्यते, अवकाश-दिनस्य अनन्तरं व्यापारः कर्तुं शक्यते च अवकाशदिनेषु हाङ्गकाङ्ग-अमेरिका-देशस्य स्टॉक्-मध्ये किण्वनं निरन्तरं भवति, अधिकाः नूतनाः निवेशकाः तेषु सम्मिलिताः भविष्यन्ति, तदनन्तरं भावः, निधिः च वर्धते, नीतयः च वर्धन्ते एव, शङ्घाई-स्टॉक-एक्सचेंजस्य अन्तिमदिने अपि अन्यः तनावपरीक्षा भविष्यति अवकाशः इति ।
4. इदानीं कथं संचालनं कर्तव्यम्
याने ये आसन् ते स्वधनं गणयन्तः शयिताः आसन्, अवश्यं प्रथमं स्वधनं प्रतिददति स्म । किन्तु वर्षत्रयं यावत् अधः अस्ति।
यदि भवान् बसयाने नास्ति, यदि भवान् नवीनः अस्ति, तर्हि अवकाशदिनेषु मूलभूतज्ञानं ज्ञातुं अनुशंसितम्, विशेषतः जोखिमभागः खातं उद्घाट्य अवकाशस्य अनन्तरं बृहत् गन्तुं; सिद्धान्तः अस्ति यत् उत्तोलनं नास्ति (ऋणधनं नास्ति) न च स्टड् (सर्वं धनं निवेशितं भवति) ।
ये संकोचम् कुर्वन्ति तेषां कृते वृषभविपण्यं शीघ्रं प्रविशति, शीघ्रं बहिः च भवति;विपणः अतितप्तः अस्ति, अल्पकाले एव तस्य उदयः पतनः च सम्भावना वर्तते ।。
5. वृषभविपण्यस्य अर्थः धनं प्राप्तुं न भवति
अधोलिखितं चित्रं पश्यन्तु हाङ्गकाङ्ग-समूहस्य कृते ईटीएफ-निधिः अस्ति । एकदा २००% अधिकं यावत् त्वरितम् अभवत्, परन्तु तत्क्षणमेव पुनः पतितम् यदि भवान् उच्चस्थाने क्रीणाति तर्हि भवान् उच्चशाखायां लम्बितः भविष्यति। अतः शेयर-बजारे, वृषभ-विपण्ये च तीव्र-उत्थानस्य अर्थः न भवति यत् भवन्तः धनं प्राप्तुं शक्नुवन्ति ।
द्वितीयं, एकः सहपाठी मां पृष्टवान् यत् अहं केवलं किञ्चित् लाभं कृत्वा वृषभविपण्ये किमर्थं न गच्छामि इति । अहं मन्ये वृषभविपण्यपदे बहवः जनाः प्रलोभनं गृहीत्वा दिने दिने परिवर्तनं दृष्टवन्तः ते लोभीः आसन्, स्टॉकेषु अनुमानं कर्तुं धनं अपि ऋणं कृतवन्तः वा गृहाणि विक्रीतवन्तः वा।
वृषभविपण्यस्य वातावरणे अहं कालः अनेके मीडिया-संस्थाः जोखिमानां विषये चेतावनीम् अददात्, यत् खलु उत्तमम् अस्ति, परन्तु अस्मिन् विपणौ यः कोऽपि मां स्टॉक्-क्रेतुं न ददाति सः मम धनं प्राप्तुं विलम्बं करिष्यति |. मानवलोभस्य सीमा नास्ति।यदा वस्तुनि उत्तमाः सन्ति तदा स्वीकारं कर्तुं शिक्षन्तु।
6. अहम् अद्यापि वृषभशीलः अस्मि
पुरातनाः लीकाः जोखिमानां विषये चेतयन्ति, नूतनाः लीकाः तु प्रत्येकं इतिहासः भिन्नः भवति, परन्तु सः समानेन तुकेन सह तुकबद्धः भवति;
मा मां पृच्छतु : त्वरितम् वा न वा, क्रेतव्यं वा न वा, कियत् क्रेतव्यं, कियत्कालं यावत् उत्तिष्ठितुं शक्नोति। न कश्चित् कदापि तस्य सम्मुखीभवति कथं स्थापयितव्यम्?इदं दशवर्षेषु एकवारमेव भवति। वस्तुतः पदं प्रायः पूर्णं भवति, पूंजीप्रत्यागमनं प्रतीक्षते च ।
कदाचित्, निवेशः भाग्यस्य उपरि निर्भरं भवति।
अन्ते किञ्चित् अहं प्रायः वदामि-
निवेशः जोखिमापेक्षाप्रबन्धनस्य विषये अस्ति यदि अपेक्षाः उचिताः सन्ति तर्हि परिणामाः सम्भवतः उचिताः भविष्यन्ति।