2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"उदयमानविपण्यस्य गॉडफादर" इति नाम्ना प्रसिद्धः मार्क मोबियस् अद्यैव स्वमतं प्रकटितवान् यत् प्रोत्साहनपरिपाटानां अन्तर्गतं चीनीयस्य शेयरबजारस्य जीवनशक्तिः पुनः प्राप्ता अस्ति। अस्य प्रोत्साहनस्य चक्रस्य तीव्रता, समयः च अपेक्षां अतिक्रान्तवान्, ए-शेयर-सूचकाङ्कः च द्रुतगत्या पुनः उत्थितः । अल्पकालीनरूपेण पुनः उत्थानम् प्रौद्योगिकी, उपभोक्तृवस्तूनाम् इत्यादीनां उद्योगानां कृते अवसरान् आनयति। अल्पकालीन आशावादस्य स्थायिवृषभविपण्ये अनुवादार्थं समयः अधिकसुधारः च आवश्यकः भविष्यति।
मोबियस् १९८७ तमे वर्षात् टेम्पल्टन इमर्जिंग मार्केट्स् फण्ड् - विश्वस्य प्राचीनतमेषु इमर्जिंग मार्केट्स् फण्ड् मध्ये अन्यतमम् - प्रबन्धनं करोति । सः ३० वर्षाणाम् अधिकं यावत् फ्रेंक्लिन् टेम्पल्टन्-नगरे सेवां कृतवान् । टेम्पल्टन इमर्जिंग मार्केट्स् ग्रुप् इत्यनेन प्रारम्भे केवलं षट् उदयमानबाजारेषु केवलं १० कोटि अमेरिकीडॉलर् निवेशः कृतः ।
चीनस्य शेयरबजारः जीवन्तं भवति
मार्क मेक्ब्रिड्, चित्रस्रोतः : मार्क मेक्ब्रिड् इत्यस्य आधिकारिकजालस्थलम्
मोबियस् इत्यनेन आधिकारिकजालस्थले लेखः लिखितः यत् बृहत्प्रमाणेन प्रोत्साहनेन चीनस्य शेयरबजारः पुनः सजीवतां प्राप्तवान् अस्ति। अस्य प्रोत्साहनस्य चक्रस्य तीव्रता, समयः च निवेशकानां अपेक्षां अतिक्रान्तवान् । विगतकेषु व्यापारदिनेषु सीएसआई ३०० सूचकाङ्कः २०% अधिकं उच्छ्रितः अस्ति, २००८ तमे वर्षात् सर्वोत्तमसाप्ताहिकप्रदर्शनं कृतवान् ।
"चीनदेशः आर्थिकवृद्धेः समर्थनाय तथा च शेयरबजारे विश्वासं वर्धयितुं सर्वान् उपायान् कुर्वती अस्ति, यत्र बृहत्परिमाणेन शेयरबजारे तरलतां प्रविष्टुं, बैंकनिक्षेपभण्डारानुपातं न्यूनीकर्तुं, व्याजदरेषु कटौतीं कर्तुं च सन्ति। प्रासंगिकविभागाः क्रयणस्य शिथिलीकरणाय अपि उपायान् कुर्वन्ति प्रतिबन्धाः, विद्यमानं बंधकव्याजदराणि न्यूनीकर्तुं, आवासबाजारस्य समर्थनार्थं सुइट्-कृते पूर्व-भुगतान-आवश्यकता इत्यादयः उपायाः अस्मिन् वर्षे पूर्वं गृहीत-पदार्थानाम् अपेक्षया अधिक-गहनाः सन्ति विपण्यां प्रबलं पुनरुत्थानं जनयति स्म विश्वासः, बहवः निवेशकाः ये विपण्यां प्रवेशस्य अवसरं प्रतीक्षन्ते स्म, ते अवसरं गृहीतवन्तः, यतः च चीनीय-शेयर-मूल्यांकनानि खलु सस्तानि आसन्
सुधारणानां कारणेन स्थायिवृषभविपण्यं भविष्यति इति अपेक्षा अस्ति
मोबियस् इत्यनेन उक्तं यत् प्रोत्साहनपरिहारस्य आरम्भानन्तरं आशावादीनां शेयरबजारस्य भावनायाः अभावेऽपि चीनदेशः अद्यापि संरचनात्मकसमस्यानां सामनां करोति, येन दीर्घकालीनवृद्धौ कतिपयानि अनिश्चिततानि आनयन्ति। अस्मिन् समये प्रवर्तितानां प्रोत्साहन-उपायानां व्यापक-अर्थव्यवस्थायां छानने समयः स्यात् । यदा प्रोत्साहन-उपायाः वास्तविक-अर्थव्यवस्थायां प्रविशन्ति तदा एव वयं दीर्घकालीन-वृषभ-विपण्यं निर्मातुं शक्नुमः यत् सर्वे द्रष्टुं आशां कुर्वन्ति |
मोबियस् नीतिस्थायित्वस्य विषये केन्द्रितः अस्ति । सः मन्यते यत् निरन्तरं विकासं सुनिश्चित्य चीनदेशेन निजीक्षेत्रस्य, विशेषतः बृहत्-स्तरीय-उद्यमिनां, नवीनतायाः च वृद्धेः नवीनतायाः च समर्थनस्य आवश्यकता वर्तते |. अल्पकालीन आशावादस्य अनुवादं स्थायिवृषभविपण्ये कर्तुं अधिकसुधारस्य आवश्यकता भविष्यति।
"अहं चीनीय-शेयर-बजारस्य विषये सावधानीपूर्वकं आशावादी अस्मि, वर्तमान-गतिम् अस्थापयितुं व्यापक-गहनतर-आर्थिक-सुधारस्य आवश्यकता वर्तते, सः अवदत् यत्, "एतत् पुनरुत्थानं प्रौद्योगिकी-उपभोक्तृ-वस्तूनाम् इत्यादिषु उद्योगेषु अवसरान् आनयिष्यति, परन्तु पुनः उत्थानः भवितुम् अर्हति वा इति।" sustained इदं परीक्षा अस्ति” इति ।
मोबियस् इत्यनेन उक्तं यत् दीर्घकालीननिवेशकः इति नाम्ना सः दृढमूलभूतानाम् कम्पनीषु ध्यानं ददाति।
अस्मिन् वर्षे जूनमासे ८७ वर्षीयः मोबियस् स्वदृष्टिकोणं परिवर्त्य चीनदेशस्य शेयरबजारः तलम् अवाप्तवान् इति मन्यते स्म । सः तस्मिन् समये अवदत् यत् चीनस्य अचलसम्पत्विपण्यस्य उपायाः निवेशकानां विश्वासं पुनः स्थापयितुं साहाय्यं करिष्यन्ति। दक्षिणयात्रायाः कारणात् चीनस्य आधारभूतसंरचनायाः विषये सः अतीव प्रभावितः अभवत्, येन सः चीनस्य अर्थव्यवस्थायाः, शेयर-बजारस्य च विषये स्वस्य चिन्तनं परिवर्तयितुं प्रेरितवान् । पूर्वं एप्रिलमासे मोबियस् चीनदेशस्य शेयरबजारस्य विषये अद्यापि निराशावादीं दृष्टिकोणं धारयति इति उक्तवान् आसीत् ।
गतसप्ताहे प्रोत्साहनपरिहारस्य आरम्भानन्तरं चीनीयविपण्यं प्रति विदेशीयनिवेशकानां भावना तीव्ररूपेण विपर्यस्तः अभवत्। मोबियस् इत्यस्य अतिरिक्तं बहवः विदेशीयाः संस्थाः वृषभविचारं प्रकटितवन्तः । यथा, यूबीएस-संस्थायाः चीन-इक्विटी-रणनीति-संशोधनस्य प्रमुखः वाङ्ग-जोन्घाओ इत्यनेन उक्तं यत् एमएससीआई-चीन-सूचकाङ्कस्य लक्ष्यमूल्यं वर्धितम् अस्ति । चीनस्य स्टॉकमूल्याङ्कनं अन्येषु प्रमुखेषु विपण्येषु अपेक्षया न्यूनं भवति इति दृष्ट्वा ब्लैकरॉक्-चिन्तन-समूहेन चीन-देशस्य स्टॉक्-मूल्याङ्कनं मध्यम-अतिभारं यावत् उन्नतं कृतम् ।