अमेरिकी अर्थव्यवस्था अद्यापि महतीं ऋणसमस्यां सम्मुखीभवति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २१ दिनाङ्के न्यूयॉर्क-स्टॉक-एक्सचेंजस्य व्यापार-तलस्य उपरि व्यापारिणः कार्यं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू यानान्
स्थानीयसमये १८ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन मार्च २०२० तः प्रथमवारं व्याजदरे कटौतीं प्रारब्धम्, येन तस्य मौद्रिकनीतौ कठिनीकरणचक्रात् शिथिलीकरणचक्रं प्रति परिवर्तनं जातम् परन्तु अमेरिकी अर्थव्यवस्था अद्यापि महतीं ऋणसमस्यां सम्मुखीभवति ।
१९८० तमे वर्षात् आरभ्य अमेरिकीऋणस्य परिमाणं तीव्ररूपेण वर्धितम् अस्ति । १९९० तमे वर्षे अमेरिकीसरकारस्य कुलऋणं प्रायः ३.२ खरब अमेरिकी-डॉलर्-रूप्यकाणि यावत् अभवत् , the us government कुलऋणं ३४ खरब डॉलरं अतिक्रान्तम् । २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं अमेरिकीसरकारस्य ऋणं ३५ खरब-डॉलर्-अधिकं जातम्, पुनः नूतनं उच्चतमं स्तरं स्थापितवान् । यद्यपि फेडरल् रिजर्वस्य व्याजदरकटनेन ऋणस्य परिशोधनस्य किञ्चित् दबावं न्यूनीकर्तुं शक्यते तथापि अमेरिकीऋणस्य विस्तारः नियन्त्रणं कठिनं भवितुम् अर्हति तथा च वैश्विक अर्थव्यवस्थायां लम्बमानं छाया भविष्यति
अमेरिकीकोषविभागेन १२ सितम्बर् दिनाङ्के प्रकाशितेन मासिकसङ्घीयसर्वकारस्य राजस्वव्ययप्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे अमेरिकीसर्वकारेण ३५.३ खरब डॉलरस्य राष्ट्रियऋणस्य १ खरब डॉलरात् अधिकं व्याजं दत्तम्। ऋणसेवाव्ययस्य वृद्धिः अगस्तमासे अमेरिकीवित्तघातस्य तीव्रवृद्ध्या सह अपि सङ्गच्छते । अगस्तमासे समाप्तेषु प्रथमेषु ११ वित्तमासेषु अमेरिकीसङ्घीयघातः १.९ खरब डॉलरं यावत् अभवत्, यत् वर्षे वर्षे २४% वृद्धिः अभवत् । अमेरिकी-वित्त-घातः २०२० वित्तवर्षे ३.१३ खरब-डॉलर्-रूप्यकाणां शिखरं प्राप्तवान् यद्यपि तदनन्तरं वर्षद्वये अधोगतिप्रवृत्तिः दर्शिता तथापि २०२३ वित्तवर्षे पुनः वर्धिता: अमेरिकी-कोषस्य आँकडानि दर्शयन्ति यत् अमेरिकी-सर्वकारस्य वित्त-घातः २०२३ वित्तवर्षे वर्धितः .प्रायः ३२० अरब अमेरिकीडॉलर्, वर्षे वर्षे २३% वृद्धिः । एकतः आर्थिकमन्दतायाः कारणात् विविधकरकमीकरणविधेयकानाम् कार्यान्वयनेन च आर्थिकवृद्धेः प्रोत्साहनार्थं वित्तीयव्ययस्य वृद्धिः निरन्तरं जातः, येन वित्तवर्षस्य वृद्धिः अभवत् घाताः।वित्तक्षयस्य पूर्तिः एकमात्रः उपायः बन्धकनिर्गमनद्वारा एव भवति।
ऋणस्य परिवर्तनं प्रत्यक्षतया राजकोषीयलाभहानिस्तरं प्रतिबिम्बयति, तथा च सर्वकारीयवित्तलाभहानिः प्रायः आर्थिकवृद्ध्या सह निकटतया सम्बद्धा भवति अमेरिकी अर्थव्यवस्थायाः विकासे परिवर्तनस्य दृष्ट्या आर्थिकवृद्धिः न्यूनस्तरस्य अस्ति यदा पूर्वं ऋणस्य महती वृद्धिः अभवत् सर्वाधिकं विशिष्टं यत् २००८ तमे वर्षे अन्तर्राष्ट्रीयवित्तीयसंकटस्य प्रभावस्य कारणतः कोविड- १९ महामारी, अमेरिकी अर्थव्यवस्थायां नकारात्मकवृद्धिः अभवत्, अमेरिकीसरकारस्य ऋणमपि अस्मिन् एव काले महतीं वृद्धिं प्राप्नोत् .
बजटबाधासिद्धान्तानुसारं यदि आर्थिकवृद्धेः दरः ऋणव्याजदरात् अधिकः भवति तर्हि आर्थिकवृद्धिः ऋणवृद्धिं अवशोषयितुं शक्नोति ऋणस्य निरपेक्षराशिः वर्धते अपि अर्थव्यवस्थायाः परिमाणस्य विस्तारं कृत्वा अर्थव्यवस्थायां ऋणवृद्धेः नकारात्मकप्रभावः प्रतिपूर्तिः कर्तुं शक्यते, येन ऋणस्य सापेक्षिकराशिः न्यूनीभवति परन्तु सामान्यपरिस्थितौ अपि अमेरिकी आर्थिकवृद्धेः दरः केवलं प्रायः २% एव भवति तथापि अमेरिकीसरकारस्य ऋणव्याजदरः दीर्घकालात् ५% परिमितः अस्ति, आर्थिकवृद्धेः दरः ऋणवृद्धिं अवशोषयितुं स्पष्टतया कठिनः अस्ति किं च, अमेरिकी-आर्थिक-वृद्धेः आँकडासु वित्त-सदृशेषु गैर-उत्पादनक्षेत्रेषु पूंजी-प्रशंसनं समावेशितम् अस्ति, तथा च भौतिक-उत्पादनस्य वास्तविक-स्तरं पूर्णतया प्रतिबिम्बयितुं न शक्नोति
अमेरिकादेशस्य बृहत्-परिमाणस्य घातवित्तं अमेरिकी-डॉलरस्य आधिपत्यं कार्यान्वितुं अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीय-मुद्रा-स्थितेः उपयोगे निर्भरं भवति । १९८० तमे दशके अनन्तरं अमेरिका-पश्चिमयोः अमेरिकी-केन्द्रितं वैश्वीकरणं प्रवर्धितम्, अमेरिकी-ऋण-अर्थव्यवस्थायाः अन्तर्राष्ट्रीयचक्रं निर्मितम् । अमेरिकादेशः अमेरिकी-डॉलरस्य स्थितिं लभते यत् विश्वस्य अन्येभ्यः देशेभ्यः क्षेत्रेभ्यः च मालस्य संसाधनस्य च क्रयणार्थं अमेरिकी-डॉलर्-रूप्यकाणां निरन्तरं निर्गमनं करोति, यस्य परिणामेण व्यापारे महती घातः भवति अमेरिकी-डॉलरस्य फलानां संग्रहणानन्तरं अधिशेषदेशैः निर्मितस्य विदेशीयविनिमयभण्डारस्य आन्तरिकरूपेण उपयोगः कर्तुं न शक्यते, अमेरिकी-बैङ्केषु निक्षिप्तः अथवा अमेरिकी-ऋणादिषु वित्तीय-उत्पादेषु बहुधा निवेशः भवति, येन अमेरिकी-डॉलर्-रूप्यकाणि पुनः अमेरिका-देशं प्रति प्रवहन्ति २०१० तमे वर्षात् अमेरिकादेशस्य सार्वजनिकऋणं तस्य सकलघरेलूत्पादस्य (gdp) ६०% अधिकं भागं धारयति तथापि अमेरिकादेशे ऋणसंकटः न अभवत्, तथा च राष्ट्रियऋणव्याजस्य स्तरः दरेषु महती वृद्धिः न अभवत् मुख्यकारणं डॉलरस्य आधारेण अमेरिकीऋण अर्थव्यवस्थायाः अन्तर्राष्ट्रीयचक्रं तस्य स्थितिना निर्मितम्। तदतिरिक्तं सम्प्रति विश्वस्य वित्तीयविपण्येषु अमेरिकीऋणस्य स्थाने उत्तमं निवेशं उत्पादं नास्ति । एते सर्वे पुरातनऋणस्य परिशोधनार्थं नूतनं ऋणं निर्गत्य अमेरिकीघातवित्तनीतिं निर्वाहयितुं समर्थयन्ति ।
अमेरिकादेशस्य ऋणभारस्य स्थानान्तरणार्थं वित्तं महत्त्वपूर्णं साधनम् अस्ति । यथा, ऋणभारस्य स्थानान्तरणार्थं अमेरिकीडॉलरस्य प्रतिफलनस्य त्वरिततायै अमेरिकी-डॉलरस्य मूल्याङ्कनार्थं वा अवमूल्यनार्थं वा व्याजदराणां विनिमयदराणां च उपयोगः कर्तुं शक्यते नवीनकोरोनावायरसस्य प्रकोपात् आरभ्य अर्थव्यवस्थायाः उत्तेजनार्थं फेडरल् रिजर्व् इत्यनेन परिमाणात्मकशिथिलीकरणस्य मौद्रिकनीतिः आरब्धा, येन महङ्गानि अधिकानि भवन्ति। ततः परं महङ्गानि नियन्त्रयितुं फेडरल् रिजर्व् इत्यनेन अमेरिकी-डॉलरस्य व्याजदराणि बहुवारं वर्धयितुं नीतिः कार्यान्विता, अमेरिकी-डॉलरस्य मूल्यं वर्धयित्वा, अन्यदेशानां विशेषतः विकासशीलदेशानां मुद्राणां महती अवमूल्यनं जातम् , एतेषां देशानाम् ऋणस्य परिशोधनव्ययः वर्धयन्, तेषां अमेरिकी-डॉलर्-रूप्यकाणां मूल्यं न्यूनं कृत्वा, सम्पत्तिः बृहत् परिमाणेन अमेरिका-देशं प्रति प्रत्यागतवती । फेडरल् रिजर्वस्य व्याजदराणि वर्धयितुं मौद्रिकनीतिः चतुर्वर्षेभ्यः अधिकं कालात् कार्यान्विता अस्ति, येन अमेरिकादेशस्य आर्थिकसन्तुलनं पुनः स्थापयितुं महङ्गानि च न्यूनीकर्तुं साहाय्यं कृतम् अस्ति अधुना फेडरल् रिजर्व् इत्यनेन चतुर्वर्षेभ्यः अधिकेभ्यः परं प्रथमवारं व्याजदरेषु कटौती कृता अस्ति तदनन्तरं अमेरिकी-डॉलरस्य मूल्यह्रासः न केवलं अन्येषु देशेषु आयातित-महङ्गानि आनयिष्यति, अपितु तेषां अमेरिकी-डॉलर-भण्डारं, अमेरिकी-ऋणसम्पत्तौ च संकुचति |.
अमेरिकीऋणस्य निरन्तरविस्तारस्य गहनतरं कारणं अमेरिकीपक्षव्यवस्थायां वर्तते । पक्षद्वयं स्वस्य राजनैतिकस्वार्थं राष्ट्रहितात् उपरि स्थापयति स्म, येन ते भविष्यस्य आर्थिकक्षमताम् अतिविस्तारितवन्तः, गैरजिम्मेदाराः वित्तनीतिः स्वीकृतवन्तः, ऋणस्य सीमां निरन्तरं वर्धितवन्तः, तृष्णां शान्तयितुं च विषं पिबन्ति स्म यथार्थतया अमेरिकादेशस्य वर्तमानराजनैतिकक्षयस्य शासनविफलतां च प्रतिबिम्बयति।
संक्षेपेण वक्तुं शक्यते यत् अमेरिकादेशे विशाला ऋणसमस्या बहुविधकारकाणां अधिष्ठानस्य परिणामः अस्ति, यत् अमेरिकी आर्थिकराजनैतिकव्यवस्थायां गहनसमस्याः उजागरयति आर्थिकविकासस्य प्रवर्धनार्थं ऋणसञ्चयस्य उपयोगेन अमेरिकीडॉलरस्य उपरि केन्द्रितवैश्विकवित्तीयप्रभुत्वेन विश्वे अमेरिकीविकेन्द्रीकृतराजनैतिकदलव्यवस्थायाः अग्रे विस्तारे योगदानं कृतम् checks and balances system इत्यनेन अनन्तराजनैतिककठिनताः अभवन् ।
(अस्य लेखस्य स्रोतः : आर्थिकदैनिकः लेखकः लुआन् वेनलियनः लेखकः चीनीयसामाजिकविज्ञानस्य अकादमीयाः विश्वसमाजवादसंशोधनकेन्द्रे विशेषरूपेण आमन्त्रितः शोधकः मार्क्सवादसंस्थायाः च शोधकः अस्ति)
स्रोतः आर्थिक दैनिक