समाचारं

चीनस्य अर्थव्यवस्थायां नूतनावकाशानां विषये वदामः!अनन्यसाक्षात्कारः: “चीनदेशः भविष्यस्य उद्योगानां ऊष्मायनकेन्द्रम् अस्ति” - जर्मनीदेशस्य “गुप्तविजेतस्य पिता” हरमन सिमोन इत्यनेन सह साक्षात्कारः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बर्लिन, ३० सितम्बरअनन्यसाक्षात्कारः "चीनदेशः भविष्यस्य उद्योगानां ऊष्मायनकेन्द्रम् अस्ति" - जर्मनीदेशस्य "गुप्तविजेतानां पिता" हरमन सिमोन इत्यनेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी संवाददाता ली हानलिन्
जर्मनीदेशस्य बोन्-नगरे प्रसिद्धः जर्मन-प्रबन्धन-विद्वान् हरमन-सिमोन्-इत्यनेन सिन्हुआ-न्यूज-एजेन्सी-संस्थायाः संवाददातृणा सह अनन्यसाक्षात्कारः स्वीकृतः (अगस्त-मासस्य २७ दिनाङ्के गृहीतः) छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता युआन हेनरी
"२०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशे जर्मनीदेशस्य निवेशः नूतनं अभिलेखं प्राप्तवान्, येन २०२३ तमे वर्षे चीनदेशे जर्मननिवेशस्य अभिलेखविध्वंसकस्य गतिः निरन्तरता अभवत्, यः प्रसिद्धः जर्मनप्रबन्धनविद्वानः "गुप्तविजेतृणां पिता" इति नाम्ना प्रसिद्धः अस्ति।" , recently सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह अनन्यसाक्षात्कारे सः अवदत् यत् चीनदेशः जर्मनीदेशस्य "गुप्तविजेता" कम्पनीनां कृते महत्त्वपूर्णं विपण्यं जातम्, चीनस्य अर्थव्यवस्थायाः भविष्ये च सः विश्वासेन परिपूर्णः अस्ति।
अस्मिन् वर्षे चीन-जर्मनी-देशयोः सर्वतोमुखी-रणनीतिक-साझेदारी-स्थापनस्य दशमः वर्षाणि पूर्णानि सन्ति । सिमोनस्य दृष्ट्या चीन-जर्मन-देशस्य आर्थिक-व्यापार-सम्बन्धाः निरन्तरं गहनाः भवन्ति, तथा च द्वयोः देशयोः उद्यमानाम् मध्ये सहकार्यं प्रबलं स्थानं धारयति, परस्पर-शिक्षणस्य माध्यमेन द्वयोः पक्षयोः विजय-विजय-परिणामानां महती क्षमता दर्शिता अस्ति
अन्तिमेषु वर्षेषु केचन यूरोपीयसङ्घस्य अधिकारिणः चीनस्य यूरोपीयसङ्घस्य च मध्ये विपण्यनियमाधारितं औद्योगिकश्रमविभाजनं तथाकथितं "चीनदेशस्य उपरि निर्भरता" इति दुर्निरूपितवन्तः, येन चीनदेशस्य प्रति "जोखिम-निवृत्ति" नीतयः प्रवर्धिताः सिमोनः अवदत् यत् जर्मनी-कम्पनयः चीनदेशे स्वनिवेशं निरन्तरं वर्धयन्ति, तथा च निगमनिर्णयस्य मौलिकं चालकशक्तिः मानवहस्तक्षेपस्य अपेक्षया विपण्यनियमाः एव सन्ति।
"उद्यमिणः विपण्यव्यय इत्यादीनां कारकानाम् आकलनस्य आधारेण निर्णयं कुर्वन्ति, विविधविकासः च महत्त्वपूर्णविचारानाम् एकः अस्ति, "चीनीविपण्यं जर्मनकम्पनीनां कृते महत्त्वपूर्णं वर्तते, महत् आकर्षणं च अस्ति, अतः एताः कम्पनयः निरन्तरं कुर्वन्ति चीनदेशे विस्तारं कुर्वन्तु।" निवेशं वर्धयन्तु।”
जर्मनीदेशस्य बोन्-नगरे प्रसिद्धः जर्मन-प्रबन्धन-विद्वान् हरमन-सिमोन्-इत्यनेन सिन्हुआ-न्यूज-एजेन्सी-संस्थायाः संवाददातृणा सह अनन्यसाक्षात्कारः स्वीकृतः (अगस्त-मासस्य २७ दिनाङ्के गृहीतः) छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता युआन हेनरी
"गुप्तविजेतारः" इति अवधारणा प्रथमवारं सिमोन इत्यनेन प्रस्ताविता, या प्रायः लघुमध्यम-आकारस्य उद्यमानाम् अभिप्रायः भवति ये कस्मिन्चित् खण्डे अथवा उद्योगे वैश्विकनेतारः सन्ति परन्तु जनसामान्यस्य कृते सुप्रसिद्धाः न सन्ति सिमोनस्य मतं यत् "गुप्तविजेता" कम्पनयः केन्द्रित-गहन-रणनीत्याः माध्यमेन, तथैव अन्तर्राष्ट्रीयीकरणं नवीनीकरणं च निरन्तरं कुर्वन्ति किञ्चित्पर्यन्तं “गुप्तविजेता” चीनस्य विशेषेण “लघुविशालकाय” सह सङ्गच्छते ।
चीनस्य “गुप्तविजेता” इत्यस्य वृद्धिमार्गः अपि उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य मार्गः अस्ति । चीनदेशस्य कम्पनयः नवीनतायां उत्तमं प्रदर्शनं कृतवन्तः, अनेकेषु क्षेत्रेषु अग्रणीः च इति सिमोनः मन्यते । सः अवदत् यत् - "मम दृष्ट्या पेटन्ट् भविष्यस्य औद्योगिकप्रतिस्पर्धायाः महत्त्वपूर्णः सूचकः अस्ति। अन्तर्राष्ट्रीयपेटन्ट-अनुप्रयोगेषु चीनदेशः वैश्विकः अग्रणीः अभवत्।"
सिमोन इत्यनेन दर्शितं यत् उच्चप्रौद्योगिकीक्षेत्रे बहवः जर्मन-"गुप्त-विजेता"-कम्पनयः चीनदेशे अनुसंधान-विकास-केन्द्राणि, कृत्रिम-बुद्धि-केन्द्राणि च स्थापितवन्तः यतः तेषां मतं यत् चीन-देशे कृत्रिम-बुद्धि-उत्पादानाम्, प्रक्रियाणां च विकासाय उत्तमाः परिस्थितयः सन्ति अनेकाः जर्मन-कम्पनयः भविष्यस्य उद्योगानां कृते ऊष्मायनक्षमता-केन्द्राणि इति गण्यन्ते ।
"अधुना जर्मन-कम्पनयः केवलं स्वदेशात् उत्पादानाम् निर्यातं न कुर्वन्ति, अपितु स्थानीय-उत्पादनं प्राप्तुं चीन-देशे प्रत्यक्षतया उत्पादन-सुविधाः स्थापयन्ति। चीनीय-कम्पनयः अपि एतादृशीः रणनीतयः स्वीकृतवन्तः यत् एतेन चीन-देशे महत्त्वपूर्णाः परिवर्तनाः प्रतिबिम्बिताः सन्ति उद्यमाः सक्रियरूपेण एतस्याः प्रवृत्तेः अनुकूलतां ग्रहीतव्याः च।
चीनीयविपण्ये महती सम्भावना अस्ति इति सिमोनः मन्यते । तस्मिन् एव काले चीनस्य “गुप्तविजेता” कम्पनीनां संख्या तीव्रगत्या वर्धमाना अस्ति । उद्यमशीलतायाः उत्कृष्टतायाः च अन्वेषणेन चालिताः एते वैश्विकविपण्यनेतारः चीनस्य भविष्यस्य आर्थिकवृद्धिं चालयिष्यन्ति।
स्रोतः - सिन्हुआनेट्
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया