गोल्डन् ऑटम् हाउसिङ्ग् एक्स्पो इत्यत्र शॉपिङ्ग् कर्तुं गच्छामः!
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ xining golden autumn housing expo कार्यक्रमस्य प्रदर्शनम्।
गृहयोजनानि सम्यक् अवलोकयितुं नागरिकाः स्थगितवन्तः। अस्माकं संवाददाता li yanping इत्यस्य छायाचित्रम्अस्माकं संवाददाता ली यान्पिङ्ग्
अक्टोबर्-मासस्य प्रथमे दिने मौसमः सुष्ठु आसीत् । ज़िनिङ्गस्य केन्द्रीयचतुष्कं जनानां भीडं भवति, तथा च "पश्चिमद्वारस्य रात्रौ दृश्यं", "हाइहु आर्द्रभूमिपार्कः", "मेमासे बेइशान् सुन्दरं उद्यानं"... प्रत्येकं छायाचित्रकार्यं नाजुककृष्णश्वेतमार्गदृश्यात् आरभ्य रङ्गिणं यावत् भवति प्राकृतिकदृश्यानि ते सर्वे प्रेक्षकाणां भिन्नसमयानां, स्थानानां, परिदृश्यानां च मध्ये यात्रां कर्तुं अद्वितीयदृष्टिकोणानां उपयोगं कुर्वन्ति।
१० वादने बन्दुकस्य सलामीः अभवत् तथा च गोङ्ग्स्, ढोलकानि च गर्जन्ति स्म, २०२४ तमे वर्षे ज़िनिङ्ग् गोल्डन् ऑटम हाउसिंग एक्स्पो भव्यतया उद्घाटितम् अभवत् नागरिकाः पर्यटकाः च सुन्दरं भावपूर्णं च उद्घाटननृत्यं द्रष्टुं स्थगितवन्तः ।
xining real estate association इत्यस्य अध्यक्षः ma jiequn इत्यनेन उक्तं यत्, अस्य आयोजनस्य सज्जतायाः समये एसोसिएशनेन वर्तमानस्य रियल एस्टेट् मार्केट् प्रवृत्तिः उपभोक्तृणां आवश्यकताः च पूर्णतया अवगन्तुं मार्केट रिसर्च कृतम्, तथा च उन्नतरूपेण आवास एक्स्पो इत्यस्य आतिथ्यं कर्तुं सफलस्य अनुभवस्य आकर्षणं कृतम् नगरेषु प्रदर्शकान् परियोजनाश्च योग्यतां प्राप्तुं प्रदर्शितानां अचलसंपत्तिपरियोजनानां उच्चगुणवत्तायुक्ता इति सुनिश्चित्य समीक्षां कृत्वा परीक्षणं कुर्वन्तु।
अस्मिन् आवासप्रदर्शने xining huasheng real estate development co., ltd., ningxia zhongfang group real estate development co., ltd., तथा xining greentown qingkun real estate co., ltd १०,००० तः अधिकानि यूनिटानि सन्ति ।
प्रदर्शितसम्पत्तौ विक्रयणार्थं नवीनगृहाणि "नवस्य कृते पुरातनानि" सम्पत्तिः च सन्ति, तथा च केचन सम्पत्तिः "समूहक्रयणसम्पत्तयः" "विलम्बित-बाजारविशेषप्रस्तावः" सम्पत्तिः अपि प्रदास्यन्ति उत्पादप्रकारस्य दृष्ट्या उच्च-उच्च-निवासस्थानानि, लघु-उच्च-उच्च-उच्चस्थानानि, न्यून-घनत्व-उत्पादाः च सन्ति, एककक्षेत्रस्य दृष्ट्या, सर्वे प्रकाराः लघु-मध्यम-आकारस्य एककाः सन्ति ये केवलं माङ्गल्याः सन्ति, बृहत्-एककाः यत् उन्नत-इकायिकाः सन्ति, तथा च उच्च-गुणवत्तायुक्ताः गृहाः यथा बृहत् समतलतलाः, द्वैध-स्थानानि च, उभयम् अपि न्यून-मध्यम-मूल्यानां वाणिज्यिक-आवासः तथा च उन्नत-आवासः कठोर-सुधारित-बहुस्तरीय-आवासस्य आवश्यकतां पूर्णतया पूरयति, गृहक्रेतृणां कृते विकल्पानां धनं प्रदातुं।
"नवीनतम-अचल-सम्पत्त्याः, अपार्टमेण्ट-प्रकारस्य च विषये ज्ञातुं अस्य आयोजनस्य लाभं गृहाणत "मम बालकः आगामिवर्षे विवाहं कर्तुं योजनां करोति, नीति-समायोजनस्य अनन्तरं च पूर्व-भुगतान-अनुपातः न्यूनीकृतः अस्ति। आगच्छन्तु "अद्यस्य preferential policies are indeed exciting."... घटनास्थले, काले काले जनाः प्रत्येकस्य बूथस्य पुरतः स्थावरजङ्गममूल्यानि, वितरणसमयादिविषये पृच्छन्ति स्म। अनुकूलनीतीनां तरङ्गस्य तरङ्गस्य प्रवर्तनेन नागरिकेभ्यः गृहक्रयणे महत् विश्वासः प्राप्तः ।
अस्मिन् आवास-प्रदर्शने देशस्य अनुकूलतम-ऋण-नीतिः पूर्णतया कार्यान्विता, विद्यमान-बंधक-व्याज-दरं नूतन-ऋण-व्याज-दरं प्रति न्यूनीकृतम्, द्वितीय-गृह-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं च २५% तः १५% यावत् न्यूनीकृतम् प्रथमद्वितीयगृहक्रयणे, पुरातनगृहेषु व्यापारे, बहुसन्ततियुक्तेषु परिवारेषु च अधिकं समर्थनं दातुं वित्तीयसंस्थाः प्रोत्साहयन्तु, व्यक्तिगतगृहक्रयणऋणस्य अवधिं समुचितरूपेण विस्तारयन्तु, गृहक्रेतृणां पुनर्भुक्तिदबावं न्यूनीकर्तुं प्रयतन्ते च नवनागरिकाणां, नवयुवानां, अन्येषां समूहानां च आवासस्य आवश्यकतां पूरयितुं।
राज्येन निर्गतानां तरजीहीऋणनीतीनां आनन्दं प्राप्तुं अतिरिक्तं गृहक्रेतारः शीनिङ्ग्-नगरेण निर्गतानाम् प्राधान्य-गृहक्रयण-नीतीनां आनन्दं लब्धुं शक्नुवन्ति । भागं गृह्णन्तः अचलसम्पत्कम्पनयः परियोजनायाः वास्तविकस्थितेः आधारेण भिन्न-भिन्न-उपाधि-रूपेषु छूटं प्रदास्यन्ति । आवासप्रदर्शनस्य समये नूतनव्यापारिकआवासस्य कृते हस्ताक्षरं कृत्वा पञ्जीकरणं कुर्वन्तः क्रेतारः गृहक्रयणसहायता दीयते। भागं गृह्णन्तः अचलसंपत्तिकम्पनयः अपि स्वस्य अत्यन्तं निष्कपटतां दर्शयिष्यन्ति यत् गृहक्रेतारः मूल्यस्य, उपहारस्य इत्यादीनां दृष्ट्या सर्वाधिकं छूटं भोक्तुं शक्नुवन्ति, यथा सम्पत्तिप्रबन्धनशुल्कस्य, तापनशुल्कस्य, गृहस्य अनुरक्षणस्य निधिस्य, विशेषमूल्यस्य च अनुदानं कक्ष्या इत्यादयः ।
चलचित्रप्रदर्शनानि दृष्ट्वा, प्रदर्शनानि दृष्ट्वा, गुलदाउदीनां प्रशंसां कृत्वा, गृहक्रयणनीतीनां विषये च ज्ञात्वा, २०२४ तमस्य वर्षस्य xining golden autumn housing expo इत्येतत् एतावत् सजीवम् अस्ति!
"किन्घाई दैनिक" (पृष्ठ २, अक्टोबर २, २०२४: प्रान्तीय समाचार)
कथनम् : उपर्युक्ताः सामग्रीः सर्वाणि qinghai daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यावत् स्रोतः न सूचितः भवति, तथा च लिखितानुमतिं विना किमपि पुनरुत्पादनं सख्यं निषिद्धम् अस्ति!